한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कचरावर्गीकरणविषये नूतनविनियमानाम् अन्तर्गतं निवासिनः कचराणां चतुर्णां वर्गेषु सख्यं वर्गीकरणं कर्तुं प्रवृत्ताः सन्ति, एषा प्रक्रियायां बहुजनशक्तिनिवेशस्य आवश्यकता भवति कचराणां वर्गीकरणात् संग्रहणात् आरभ्य परिवहनं प्रसंस्करणं च प्रत्येकं लिङ्क् समर्पितानां कर्मचारिणां आवश्यकता भवति । एतेन केषाञ्चन जनानां कृते रोजगारस्य अवसराः प्राप्यन्ते, यथा विशेषकचराक्रमणप्रशिक्षकाः, पर्यवेक्षकाः इत्यादयः ।
तथापि वयं अन्यस्य उदयमानस्य रोजगाररूपस्य-अंशकालिकविकासकार्यस्य प्रति ध्यानं प्रेषयामः। यद्यपि उपरिष्टात् अंशकालिकविकासकार्यस्य कचरावर्गीकरणस्य च मध्ये कोऽपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन ते समानाः सन्ति, केषुचित् पक्षेषु परस्परं प्रभावं च कुर्वन्ति इति ज्ञास्यति
प्रथमं, उभयत्र सामाजिकश्रमविभाजनस्य परिष्कारं प्रतिबिम्बितम्। कचरावर्गीकरणविषये नूतनविनियमानाम् कार्यान्वयनेन मूलतः सरलं कचरानिस्तारणकार्यं अधिकं व्यावसायिकं परिष्कृतं च अभवत्, अतः नूतनानां व्यवसायानां जन्म अभवत् तथैव अन्तर्जालयुगे सॉफ्टवेयरविकासस्य आवश्यकताः अधिकाधिकं विविधाः व्यक्तिगताः च भवन्ति, येन अंशकालिकविकासस्य उद्भवः रोजगारस्य लचीलरूपेण भवति अंशकालिकविकासकाः स्वकौशलस्य रुचियाश्च आधारेण विपण्यस्य विविधानां आवश्यकतानां पूर्तये भिन्नाः परियोजनाः कार्याणि च चयनं कर्तुं शक्नुवन्ति ।
द्वितीयं, तेषु सर्वेषु अभ्यासकानां कृते किञ्चित् व्यावसायिकं ज्ञानं कौशलं च आवश्यकम् अस्ति । कचरा-छाँटीकरण-कर्मचारिणां भिन्न-भिन्न-कचरा-वर्गीकरण-मानकानि, संसाधन-विधिश्च अवगन्तुं आवश्यकं भवति, यदा तु अंशकालिक-विकासकानाम् प्रासंगिक-प्रोग्रामिंग-भाषा, विकास-उपकरणं, डिजाइन-अवधारणा च निपुणतां प्राप्तुं आवश्यकता वर्तते तत्सह, उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतायै ज्ञानं निरन्तरं शिक्षितुं, अद्यतनं कर्तुं च उभयोः आवश्यकता वर्तते ।
अपि च, रोजगारस्य अवसरानां दृष्ट्या नूतनैः कचरावर्गीकरणविनियमैः प्रत्यक्षरोजगारस्य निर्माणं जातम्, यदा तु अंशकालिकविकासकार्यं तेषां कृते मञ्चं प्रददाति ये लचीलं रोजगारं इच्छन्ति, स्वस्य व्यक्तिगतविशेषज्ञतायाः उपयोगं कुर्वन्ति च विशेषतः वर्तमान आर्थिकस्थितौ अंशकालिकविकासः रोजगारश्च समाजस्य मानवसंसाधनस्य पूर्णं उपयोगं कर्तुं शक्नोति तथा च रोजगारं नवीनतां च प्रवर्धयितुं शक्नोति।
तदतिरिक्तं सामाजिकप्रभावस्य दृष्ट्या कचरावर्गीकरणं पर्यावरणस्य रक्षणाय, संसाधनानाम् रक्षणाय, स्थायिविकासस्य प्रवर्धने च सहायकं भवति । अंशकालिकविकासकार्यं प्रौद्योगिकीनवाचारं अनुप्रयोगं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति, समाजे अधिकसुविधां कार्यक्षमतां च आनयति।
परन्तु अंशकालिकविकासकार्यं अपि केषाञ्चन आव्हानानां समस्यानां च सामनां करोति । यथा, परियोजनायाः स्थिरतायाः निरन्तरतायाश्च गारण्टीं दातुं न शक्यते, विकासकाः अस्थिर-आयस्य सामनां कर्तुं शक्नुवन्ति । अपि च, यतोहि अंशकालिकविकासकाः प्रायः एकान्ते वा विकीर्णदलैः सह वा कार्यं कुर्वन्ति, संचारः समन्वयः च कठिनः भवितुम् अर्हति, येन परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवति
तदतिरिक्तं विपण्यप्रतिस्पर्धा तीव्रा भवति, अंशकालिकविकासकानाम् अधिकपरियोजनावकाशान् प्राप्तुं स्वकौशलं प्रतिस्पर्धां च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति तस्मिन् एव काले बौद्धिकसम्पत्त्याः संरक्षणं, अनुबन्धविवादाः इत्यादयः विषयाः अपि समये समये भवन्ति, येन विकासकानां कृते कानूनीजागरूकतायाः, जोखिमनिवारणक्षमतायाः च निश्चिता प्रमाणा आवश्यकी भवति
एतासां समस्यानां अभावेऽपि उदयमानरोजगाररूपेण अंशकालिकविकासरोजगारस्य अद्यापि व्यापकविकाससंभावनाः सन्ति । अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन, अनुप्रयोगेन च सॉफ्टवेयरविकासस्य माङ्गल्यं निरन्तरं वर्धते । तस्मिन् एव काले अधिकाधिकाः जनाः लचीलकार्यशैल्याः विविधवृत्तिविकासस्य च अनुसरणं कुर्वन्ति, अधिकांशजनानां कृते अंशकालिकविकासकार्यं विकल्पः भविष्यति
अंशकालिकविकासस्य रोजगारस्य च स्वस्थविकासस्य प्रवर्धनार्थं वयं निम्नलिखितपक्षेभ्यः उपायान् कर्तुं शक्नुमः। एकतः सर्वकारः अंशकालिकविकासविपण्यस्य नियमनार्थं, विकासकानां वैधाधिकारस्य हितस्य च रक्षणार्थं प्रासंगिकनीतिविनियमाः प्रवर्तयितुं शक्नोति अपरपक्षे उद्योगसङ्गठनानि आत्म-अनुशासनं सुदृढां कर्तुं, उद्योगस्य मानकानि मानदण्डानि च स्थापयितुं, सेवायाः गुणवत्तां विश्वसनीयतां च सुधारयितुम् अर्हन्ति । तस्मिन् एव काले विकासकाः स्वयमेव स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारं कुर्वन्ति, विपण्यप्रतिस्पर्धां च वर्धयितुं अर्हन्ति ।
संक्षेपेण, यद्यपि नूतनानां कचरावर्गीकरणविनियमानाम् अंशकालिकविकासकार्यस्य च कोऽपि अतिव्याप्तिः न दृश्यते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् सामाजिकविकासस्य सन्दर्भे तयोः द्वयोः अपि अद्वितीयं मूल्यं महत्त्वं च अस्ति, तथा च ते प्रभावितं कुर्वन्ति, प्रवर्धयन्ति च परस्पर।