लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जियाडू प्रौद्योगिक्याः टेन्सेन्ट् क्लाउड् इत्यस्य च सहकार्यस्य माध्यमेन लचीलानां रोजगारस्य सम्भाव्यं प्रवर्धनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्ट-नगरानां निर्माणे न केवलं उन्नत-प्रौद्योगिक्याः प्रयोगः भवति, अपितु कार्य-विपण्ये नूतनाः परिवर्तनाः अपि आनयन्ति । तेषु क्रमेण लचीलाः रोजगारप्रतिमानाः उद्भवन्ति । अंशकालिकविकासकार्यस्य घटना यद्यपि स्वतन्त्रा प्रतीयते तथापि स्मार्टनगरनिर्माणेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । स्मार्ट-नगरानां निर्माणे बहूनां तकनीकी-आवश्यकतानां परियोजना-कार्यन्वयने च विविधव्यावसायिकानां सहभागिता आवश्यकी भवति । जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् इत्यस्य च सहकार्यं निःसंदेहं सम्बन्धित-उद्योगानाम् विकासं चालयिष्यति, अधिकानि कार्य-अवकाशानि च सृजति |. अंशकालिकविकासकाः, स्वस्य लचीलकार्यशैल्याः व्यावसायिककौशलस्य च सह, अस्मिन् क्रमे स्वस्य आलम्बनं ज्ञातुं शक्नुवन्ति ।

ते लघुविकासकार्यं कर्तुं शक्नुवन्ति, यथा विशिष्टसमुदायस्य अथवा वाणिज्यिकक्षेत्रस्य कृते बुद्धिमान् प्रबन्धनव्यवस्थानां विकासः । एतेषु प्रणालीषु स्मार्ट-प्रवेश-नियन्त्रणं, स्मार्ट-प्रकाश-नियन्त्रणम् इत्यादयः सन्ति । अंशकालिकविकासकाः वास्तविकआवश्यकतानां आधारेण शीघ्रं प्रभावीसमाधानं निर्मातुं स्वस्य तकनीकीसञ्चयस्य उपयोगं कर्तुं शक्नुवन्ति ।

तस्मिन् एव काले स्मार्ट-नगरनिर्माणे बृहत्-आँकडा-संसाधनम्, कृत्रिम-बुद्धि-एल्गोरिदम्-अनुकूलनम् इत्यादीनि जटिलानि कार्याणि अपि अनेक-उपकार्य-रूपेण विभक्तुं शक्यन्ते, येषां पूर्णकालिकं अंशकालिकं कार्यं कर्तुं शक्यते यथा, दत्तांशस्य प्रारम्भिकसफाई, टिप्पणीकरणं च अंशकालिककर्मचारिभिः सम्पन्नं कर्तुं शक्यते । एतेन न केवलं कार्यदक्षता वर्धते, अपितु परियोजनाव्ययस्य न्यूनता अपि भवति ।

तदतिरिक्तं अंशकालिकविकासकानाम् उपस्थितिः व्यवसायेभ्यः जोखिमबफरं प्रदाति । परियोजनायाः शिखरकालस्य कालखण्डे कम्पनी शीघ्रमेव अंशकालिककर्मचारिणां साहाय्येन दलस्य विस्तारं कर्तुं शक्नोति यत् परियोजना समये एव सम्पन्नं भवति यदा परियोजनायाः न्यूनावधिकाले कम्पनीयाः सहनशीलतायाः आवश्यकता नास्ति; पूर्णकालिककर्मचारिणां निष्क्रियव्ययः।

परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । कार्यस्य अस्थायी अनिश्चितत्वस्य कारणात् अंशकालिकविकासकाः अस्थिरकार्यं, आयस्य बृहत् उतार-चढावः इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति । अपि च, भागिनानां सह संचारस्य समन्वयस्य च दृष्ट्या दुर्बलसूचना, दुर्बोधता इत्यादीनां परिस्थितयः अपि भवितुम् अर्हन्ति ।

स्मार्ट-नगरनिर्माणस्य आवश्यकतानुसारं अधिकतया अनुकूलतां प्राप्तुं अंशकालिकविकासकाः स्वकौशलस्य निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । तेषां न केवलं प्रोग्रामिंगभाषासु विकाससाधनयोः च प्रवीणता आवश्यकी, अपितु स्मार्ट-नगरसम्बद्धव्यापारज्ञानं उद्योगमानकानि च अवगन्तुं आवश्यकम्। तत्सह, उत्तमं सहकार्यजालं, प्रतिष्ठां च स्थापयितुं अपि महत्त्वपूर्णम् अस्ति ।

जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् इत्यस्य च सहकार्यरूपरेखायाः अन्तर्गतं अधिकं मानकीकृतं कुशलं च अंशकालिकं विकासविपण्यं स्थापयितुं अपेक्षा अस्ति। स्पष्टकार्यमानकानां, पारिश्रमिकतन्त्राणां, गुणवत्तामूल्यांकनप्रणालीनां च निर्माणं कृत्वा वयं अंशकालिकविकासकानाम् अधिकारानां हितानाञ्च रक्षणं कुर्मः, कार्यस्य गुणवत्तां च सुधारयामः।

संक्षेपेण जियाडू-प्रौद्योगिक्याः टेन्सेण्ट्-क्लाउड्-इत्यस्य च सहकार्यं न केवलं स्मार्ट-नगरानां निर्माणं प्रवर्धयति, अपितु अंशकालिक-विकासाय, रोजगाराय च अधिकानि अवसरानि, चुनौतीः च सृजति |. एकत्र कार्यं कृत्वा एव विजय-विजय-स्थितिः प्राप्तुं शक्यते ।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता