लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"प्रौद्योगिकीसहायतायाः लचीलरोजगारस्य च एकीकरणम्" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोषस्य प्रारम्भेन प्रौद्योगिकीनवाचारोद्यमेषु प्रबलं गतिः प्रविष्टा अस्ति तथा च प्रौद्योगिकीसंशोधनविकासः औद्योगिक उन्नयनं च प्रवर्धितम्। एतेन न केवलं सम्बन्धितक्षेत्रेषु नवीनतायाः गतिः त्वरिता भवति, अपितु विपण्यां अधिकं जीवन्तं भवति । तत्सह, एतत् उद्यमानाम् अपि प्रेरयति यत् ते नवीनताक्षमतासु सुधारं प्रति अधिकं ध्यानं ददति तथा च मूलप्रतिस्पर्धायां भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवेयुः।

रोजगारस्य दृष्ट्या क्रमेण लचीलाः रोजगारप्रतिमानाः उद्भवन्ति । तेषु अंशकालिकं कार्यं अधिकाधिकं सामान्यः विकल्पः भवति । यद्यपि एतत् पूर्णकालिकरोजगारस्य पारम्परिकं रूपं नास्ति तथापि एतत् जनान् कार्यस्य जीवनस्य च सन्तुलनं कर्तुं, स्वकौशलस्य उपयोगं कर्तुं, अतिरिक्तं आयं अर्जयितुं च अधिकान् अवसरान् प्रदाति

इयं लचीली रोजगारपद्धतिः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-उद्यमानां विकासेन सह निकटतया सम्बद्धा अस्ति । प्रौद्योगिकी-नवीनीकरणेन आनिताः डिजिटल-मञ्चाः, साधनानि च अंशकालिक-कार्यस्य कृते व्यापकं स्थानं प्रददति । जनाः ऑनलाइन-मञ्चानां माध्यमेन विविधानि परियोजनानि कर्तुं शक्नुवन्ति, यथा सॉफ्टवेयर-विकासः, डिजाइन-निर्माणम् इत्यादयः । एतेन अंशकालिकाः भौगोलिकप्रतिबन्धान् अतिक्रमितुं, विभिन्नक्षेत्रेषु ग्राहकैः सह सहकार्यं कर्तुं, तेषां व्यावसायिकक्षमतां पूर्णं क्रीडां दातुं च शक्नुवन्ति ।

तदतिरिक्तं विकासप्रक्रियायाः कालखण्डे प्रौद्योगिकी-नवीनीकरण-उद्यमाः केचन अस्थायी-विशिष्ट-कार्यं सम्पन्नं कर्तुं अंशकालिक-कर्मचारिणः अन्वेष्टुं अधिकं प्रवृत्ताः भवन्ति एतेन न केवलं उद्यमानाम् विशिष्टानि आवश्यकतानि पूरयितुं शक्यन्ते, अपितु व्ययस्य न्यूनीकरणं अपि कर्तुं शक्यते । अंशकालिककार्यकर्तृणां कृते प्रौद्योगिकीनवाचारकम्पनीनां परियोजनासु भागं गृहीत्वा अत्याधुनिकप्रौद्योगिकीनां नवीनविचारानाञ्च सम्मुखीभवितुं शक्नुवन्ति, तेषां क्षमतासु अनुभवे च सुधारं कर्तुं शक्नुवन्ति।

परन्तु अंशकालिकं कार्यं कर्तुं तस्य आव्हानानां विना न भवति । कार्यस्य अस्थिरता, अधिकारस्य हितस्य च अपर्याप्तरक्षणम् इत्यादयः समस्याः अद्यापि विद्यन्ते । अंशकालिककार्यस्य स्वस्थविकासं प्रवर्तयितुं सर्वकारस्य, उद्यमानाम्, व्यक्तिनां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। अंशकालिकविपण्यस्य नियमनार्थं श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं सर्वकारेण प्रासंगिकाः नीतयः नियमाः च निर्मातव्याः। उद्यमैः अंशकालिककर्मचारिणां कार्यस्य गुणवत्तां व्यवहारं च सुनिश्चित्य उचितं प्रबन्धनतन्त्रं स्थापनीयम्। व्यक्तिभिः निरन्तरं स्वक्षमतासु सुधारः करणीयः, विपण्यपरिवर्तनस्य अनुकूलनं च करणीयम् ।

संक्षेपेण, प्रौद्योगिकी-नवाचार-उद्यमानां कृते निधि-समर्थनं, अंशकालिक-रोजगारस्य उदयः च सामाजिक-विकासे महत्त्वपूर्णाः प्रवृत्तयः सन्ति । तौ परस्परं प्रचारं कुर्वतः, आर्थिकसामाजिकप्रगतेः कृते नूतनान् अवसरान्, आव्हानान् च आनयति। अस्माभिः एतान् अवसरान् पूर्णतया गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, उत्तमविकासः च प्राप्तव्यः |

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता