लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्मार्ट सिटी निर्माणं प्रवर्तयितुं जियाडू तथा टेन्सेन्ट् इत्येतयोः हस्तयोः संयोजनस्य पृष्ठतः प्रतिभायाः आवश्यकतानां विश्लेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्ट-नगरस्य निर्माणं जटिलं विशालं च प्रणाली-परियोजना अस्ति, यत्र स्मार्ट-परिवहनं, स्मार्ट-सुरक्षा, स्मार्ट-ऊर्जा-प्रबन्धनम् इत्यादयः अनेके क्षेत्राणि समाविष्टानि सन्ति । जियाडू प्रौद्योगिक्याः टेन्सेन्ट् क्लाउडस्य च सहकार्यस्य उद्देश्यं द्वयोः पक्षयोः तकनीकीलाभान् संसाधनं च एकीकृत्य अधिककुशलं, सुविधाजनकं, बुद्धिमान् च नगरीयसेवाप्रणालीं निर्मातुं वर्तते। परन्तु एतत् महत्त्वाकांक्षी लक्ष्यं प्राप्तुं बहुसंख्याकानां उच्चगुणवत्तायुक्तानां व्यावसायिकप्रतिभानां आवश्यकता भवति ।

प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या एतादृशानां व्यावसायिकानां आवश्यकता वर्तते ये कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु अत्याधुनिकप्रौद्योगिकीषु प्रवीणाः सन्ति ते स्मार्ट-नगरेषु विविध-अनुप्रयोग-परिदृश्यानां सटीक-समाधानं प्रदातुं विशाल-मात्रायां आँकडानां विश्लेषणं, संसाधनं च कर्तुं उन्नत-एल्गोरिदम्-माडल-योः उपयोगं कर्तुं शक्नुवन्ति उदाहरणार्थं, बुद्धिमान् परिवहनस्य क्षेत्रे, यातायातप्रवाहस्य, मार्गस्य स्थितिः अन्येषां च आँकडानां वास्तविकसमयविश्लेषणद्वारा, यातायातप्रकाशनियन्त्रणं अनुकूलितं कर्तुं शक्यते तथा च स्मार्टसुरक्षाक्षेत्रे, मुखपरिचयः इत्यादीनां प्रौद्योगिकीनां क्षेत्रे नगरीयसुरक्षायाः वास्तविकसमयनिरीक्षणं प्राप्तुं विडियो विश्लेषणस्य उपयोगः कर्तुं शक्यते।

तत्सह परियोजनाप्रबन्धनस्य समन्वयस्य च प्रतिभा अपि महत्त्वपूर्णा अस्ति । स्मार्ट सिटी निर्माणे बहुविभागानाम् क्षेत्राणां च मध्ये सहकारिसहकार्यं भवति, यत्र उत्तमसञ्चारसमन्वयकौशलयुक्तानां प्रतिभानां आवश्यकता भवति तथा च परियोजनाप्रबन्धनस्य अनुभवः आवश्यकः यत् प्रत्येकं उपपरियोजना समये उच्चगुणवत्तायुक्ता च सम्पन्नं कर्तुं शक्यते इति सुनिश्चितं भवति। तेषां कृते उचितपरियोजनायोजनानि निर्मातुं, सर्वेषां पक्षेभ्यः संसाधनानाम् समन्वयं कर्तुं, परियोजनाकार्यन्वयनकाले उत्पद्यमानानां विविधानां समस्यानां समाधानं कर्तुं च समर्थाः भवितुमर्हन्ति।

तदतिरिक्तं नगरनियोजनं, नीतयः, नियमाः च परिचिताः व्यावसायिकाः अपि आवश्यकाः सन्ति । स्मार्ट सिटी निर्माणं न केवलं प्रौद्योगिक्याः अनुप्रयोगः, अपितु नगरविकाससंकल्पनानां, शासनप्रतिमानानाञ्च नवीनता अपि अस्ति । एताः प्रतिभाः समग्रनगरविकासस्य दृष्ट्या नगरनियोजनेन, नीतीनां, नियमानाञ्च सह प्रौद्योगिक्याः संयोजनं कर्तुं शक्नुवन्ति येन स्मार्ट-नगरनिर्माणं नगरस्य दीर्घकालीनविकासरणनीतिं कानूनी-नियामक-आवश्यकतानां च पूर्तिं करोति इति सुनिश्चितं कर्तुं शक्नुवन्ति

अतः, एताः आवश्यकप्रतिभाः कथं आकर्षयितुं विकसितुं च शक्नुवन्ति? एकतः कम्पनीभिः उत्कृष्टप्रतिभां आकर्षयितुं प्रतिस्पर्धात्मकवेतनसङ्कुलं, उत्तमं करियरविकासस्थानं च प्रदातुं आवश्यकता वर्तते। अपरपक्षे स्मार्टसिटीनिर्माणस्य आवश्यकतां पूरयन्तः व्यावसायिकप्रतिभानां संयुक्तरूपेण संवर्धनार्थं विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकम्। तत्सह, प्रतिभानां कृते स्मार्टसिटीनिर्माणक्षेत्रे समर्पयितुं प्रोत्साहयितुं सर्वकारेण प्रासंगिकनीतिसमर्थनम् अपि प्रवर्तयितव्यम्।

जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् च सहकार्यपरियोजनाय पुनः आगत्य वयं द्रष्टुं शक्नुमः यत् एषः सहकार्यः न केवलं प्रौद्योगिक्याः संसाधनानाञ्च एकीकरणं, अपितु प्रतिभानां सङ्ग्रहणं नवीनतायाः उत्तेजनं च अस्ति। परियोजनायाः कार्यान्वयनप्रक्रियायाः कालखण्डे निरन्तरं नवीनाः तान्त्रिकसमस्याः सन्ति येषां निवारणं करणीयम् अस्ति तथा च नूतनाः व्यावसायिकाः आवश्यकताः सन्ति येषां पूर्तये आवश्यकता वर्तते .

संक्षेपेण जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् इत्यस्य च सहकार्यं अस्मान् स्मार्ट सिटी निर्माणस्य उज्ज्वलसंभावनाः दर्शयति। अस्मिन् क्रमे प्रतिभा सर्वदा सर्वाधिकं महत्त्वपूर्णं कारकं भवति । पर्याप्तव्यावसायिकप्रतिभान् आकर्षयित्वा संवर्धयित्वा एव वयं यथार्थतया स्मार्टनगरनिर्माणस्य लक्ष्यं प्राप्तुं शक्नुमः, अस्माकं नगरजीवनं च उत्तमं कर्तुं शक्नुमः।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता