लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जियाडू प्रौद्योगिकी तथा टेन्सेन्ट क्लाउड् : प्रौद्योगिकी एकीकरणस्य पृष्ठतः नवीनविकासस्य अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियाडू प्रौद्योगिक्याः बुद्धिमान् विश्लेषणप्रौद्योगिकी आँकडासु गुप्तप्रतिमानानाम्, प्रवृत्तीनां च विषये सटीकरूपेण अन्वेषणं प्राप्तुं शक्नोति, निर्णयनिर्माणार्थं सशक्तं समर्थनं प्रदाति। अस्य स्मार्ट स्टेशनसमाधानेन परिवहनस्य कार्यक्षमतायाः सुरक्षायाश्च उन्नतिः अभवत् । Tencent Cloud इत्यस्य क्लाउड् कम्प्यूटिङ्ग् सेवाः अत्यन्तं स्केलयोग्याः स्थिराः च सन्ति, येन अनेकेषां उद्यमानाम् शक्तिशालिनः कम्प्यूटिंग्, भण्डारणक्षमता च प्राप्यन्ते ।

तयोः संयोजनं न केवलं प्रौद्योगिक्याः अधिष्ठानम्, अपितु सहकारिणी नवीनता अपि अस्ति । जियाडू प्रौद्योगिक्याः तकनीकीलाभाः तथा टेनसेण्ट् क्लाउड् इत्यस्य क्लाउड् सेवाक्षमता परस्परं पूरकाः सन्ति तथा च संयुक्तरूपेण नूतनानि अनुप्रयोगपरिदृश्यानि मार्केट् स्थानं च उद्घाटयन्ति। उदाहरणार्थं, स्मार्ट-नगरानां निर्माणे, जियाडू-प्रौद्योगिक्याः बुद्धिमान्-निरीक्षण-विश्लेषण-प्रणाल्याः माध्यमेन, टेनसेण्ट्-क्लाउड्-इत्यस्य बृहत्-आँकडा-प्रक्रियाकरण-भण्डारण-क्षमताभिः सह मिलित्वा, नगरीय-यातायातस्य, पर्यावरणस्य, जन-सुरक्षायाः, अन्येषां च पक्षानाम् व्यापक-वास्तविक-समय-निरीक्षणं बुद्धिमान् प्रबन्धनं च कर्तुं शक्नोति सिद्ध्येत।

तदतिरिक्तं एतत् सहकार्यं उद्योगमानकानां सुधारं प्रौद्योगिक्याः लोकप्रियीकरणं च प्रवर्धयति । तेषां संयुक्तरूपेण विकसिताः तकनीकीविनिर्देशाः मानकानि च सम्पूर्णस्य उद्योगस्य तकनीकीस्तरं सुधारयितुम्, उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं साहाय्यं करिष्यन्ति। तस्मिन् एव काले सहकारीप्रदर्शनपरियोजनानां सफलकार्यन्वयनस्य माध्यमेन अधिकानि कम्पनयः प्रौद्योगिकीनवाचारे अनुप्रयोगे च भागं ग्रहीतुं आकर्षयितुं शक्यन्ते, प्रौद्योगिक्याः प्रचारः अनुप्रयोगश्च त्वरितुं शक्यते

परन्तु प्रौद्योगिक्याः एकीकरणं सुचारुरूपेण न गच्छति, अनेकानि आव्हानानि च सम्मुखीकुर्वन्ति । प्रथमं भिन्न-भिन्न-तकनीकी-प्रणालीनां मध्ये संगततायाः विषयाणां समाधानं करणीयम् । जियाडू प्रौद्योगिक्याः तकनीकीवास्तुकलायां तथा टेनसेण्ट् क्लाउड् इत्यस्य सेवावास्तुकलायां भेदाः भवितुमर्हन्ति यत् निर्विघ्नसंयोजनं कुशलसहकार्यं च कथं प्राप्तुं शक्यते इति प्रमुखः विषयः। द्वितीयं, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च एतादृशाः पक्षाः सन्ति येषां अवहेलना कर्तुं न शक्यते । दत्तांशसाझेदारी-प्रक्रियाकरणस्य प्रक्रियायाः कालखण्डे उपयोक्तृदत्तांशस्य सुरक्षा सुनिश्चिता भवितुमर्हति तथा च प्रासंगिककायदानानि, नियमाः, नीतिशास्त्राणि च पालनीयाः

एतासां चुनौतीनां सम्मुखे कम्पनीनां प्रौद्योगिकीसंशोधनविकासं नवीनतां च सुदृढं कर्तुं, तान्त्रिकसमाधानं निरन्तरं अनुकूलितुं, संगततां सुरक्षां च सुधारयितुम् आवश्यकम् अस्ति तत्सह, प्रौद्योगिकी एकीकरणस्य स्वस्थविकासं प्रवर्धयितुं प्रासंगिकनीतीनां मानकानां च निर्माणे सर्वकारेण उद्योगसङ्घैः च मार्गदर्शकभूमिका कर्तव्या।

संक्षेपेण, जियाडू प्रौद्योगिक्याः टेन्सेन्ट् क्लाउडस्य च सहकार्यं प्रौद्योगिकीनवाचारस्य एकीकरणस्य च प्रतिरूपम् अस्ति, यत् उद्योगविकासाय नूतनान् अवसरान् प्रकाशनानि च आनयति। भविष्ये विकासे वयं संयुक्तरूपेण प्रौद्योगिकीप्रगतेः प्रवर्धनार्थं समाजस्य कृते अधिकं मूल्यं निर्मातुं च एतादृशं अधिकं सहकार्यं द्रष्टुं प्रतीक्षामहे।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता