한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा आर्थिकक्षेत्रे परियोजनाणां आरम्भे निष्पादने च प्रायः सर्वेभ्यः पक्षेभ्यः संसाधनानाम् समन्वयस्य आवश्यकता भवति । परियोजनायाः सफलप्रक्षेपणं न केवलं पूंजी, प्रौद्योगिकी इत्यादिषु कठिनशक्तिषु निर्भरं भवति, अपितु प्रभावी मानवसङ्गठनस्य, परिनियोजनस्य च आवश्यकता भवति । जनशक्तिप्राप्त्यर्थं उपयुक्तप्रतिभानां अन्वेषणं भवति । एतत् जनानां विशाले समुद्रे तां उज्ज्वलं मौक्तिकं अन्वेष्टुं इव अस्ति, यस्य कृते सटीकदृष्टिः, प्रभावीमार्गाः च आवश्यकाः सन्ति ।
विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे नवीनपरियोजनानां उन्नतिः व्यावसायिकप्रतिभाभ्यः अविभाज्यः अस्ति । नवीनप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च तेषां नेतृत्वाय गहनव्यावसायिकज्ञानयुक्तानां, समृद्धव्यावहारिकअनुभवस्य च प्रतिभानां आवश्यकता वर्तते। परन्तु एतादृशीनां प्रतिभानां अन्वेषणं सुलभं नास्ति, अतः विस्तृतप्रतिभाजालस्य, प्रभावीपरीक्षणतन्त्रस्य च स्थापना आवश्यकी भवति ।
सांस्कृतिक-उद्योगं दृष्ट्वा उत्तमस्य चलच्चित्रस्य दूरदर्शनस्य च कार्यस्य निर्माणार्थं पटकथालेखकात्, निर्देशकात् आरभ्य अभिनेतारपर्यन्तं प्रत्येकस्मिन् पक्षे समुचितकर्मचारिणां सहभागिता आवश्यकी भवति एतेषां प्रतिभाशालिनां निर्मातृणां, कलाकारानां च अन्वेषणं परियोजनायाः सफलतायाः प्रमुखकारकेषु अन्यतमं भवति ।
चीनीयसैन्यव्यायामानां विषये वियतनाम-मलेशिया-देशयोः चिन्ताम् प्रत्यागत्य अन्तर्राष्ट्रीयसम्बन्धेषु संवेदनशीलतां जटिलतां च प्रतिबिम्बयन्ति । सर्वेषां देशानाम् विकासाय क्षेत्रीयस्थिरता महत्त्वपूर्णा अस्ति, अस्थिरतां जनयितुं शक्नुवन्ति ये केऽपि कारकाः ते चिन्ताजनकाः भविष्यन्ति । एतेन इदमपि स्मरणं भवति यत् अन्तर्राष्ट्रीयकार्येषु अस्माभिः संचारस्य सहकार्यस्य च माध्यमेन दुर्बोधाः चिन्ताश्च निवारयितुं, क्षेत्रीयशान्तिं स्थिरतां च संयुक्तरूपेण निर्वाहयितुम् आवश्यकम् |.
परियोजनायाः कृते जनान् अन्वेष्टुं दृष्ट्या प्रभावी संचारः आवश्यकतानां सटीकसञ्चारः च महत्त्वपूर्णः अस्ति । नियोक्तृभ्यः परियोजनायाः लक्ष्याणि, आवश्यकताः, अपेक्षाः च स्पष्टतया अभिव्यक्तुं आवश्यकाः येन समीचीनप्रतिभां आकर्षयितुं शक्यते। तस्मिन् एव काले परियोजनायाः आवश्यकतानां समीचीनतया मेलनं कर्तुं कार्यान्वितानां स्वक्षमतानां लाभानाञ्च पूर्णतया प्रदर्शनं करणीयम् अस्ति ।
तदतिरिक्तं निष्पक्षं पारदर्शकं च प्रतिभाचयनतन्त्रं स्थापयितुं अपि अत्यावश्यकम्। एतेन मानवीयः पूर्वाग्रहः अन्यायः च परिहृतः भवति तथा च उत्तमप्रतिभा अग्रे आगच्छति इति सुनिश्चितं भवति तथा च परियोजनायाः सफलतायां योगदानं भवति।
संक्षेपेण, अन्तर्राष्ट्रीय-कार्येषु परस्पर-चिन्ता वा परियोजना-निष्पादने प्रतिभा-अन्वेषणं वा, अस्माकं तस्य व्यवहारः तर्कसंगत-वस्तुनिष्ठ-वृत्त्या, सक्रिय-प्रयत्नैः प्रभावी-उपायैः च सामान्य-विकासः स्थिरतां च प्राप्तुं आवश्यकम् |.