लोगो

गुआन लेई मिंग

तकनीकी संचालक |

राजनीतिषु जनानां भागं ग्रहीतुं बाइडेनस्य आह्वानस्य पृष्ठतः : परियोजनायाः जनशक्तिस्य आवश्यकतायाः विषये गहनाः विचाराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलस्तरात् अमेरिकनसमाजस्य विकासाय विविधपरियोजनानां कार्यान्वयनार्थं व्यापकजनसहभागितायाः आवश्यकता वर्तते । एतेषु परियोजनासु आधारभूतसंरचनानिर्माणं, शिक्षासुधारः, पर्यावरणसंरक्षणम् इत्यादीनि बहवः क्षेत्राणि सन्ति । आधारभूतसंरचनानिर्माणं उदाहरणरूपेण गृहीत्वा बृहत्-परिमाणेन मार्ग-सेतु-निर्माण-परियोजनासु बहूनां व्यावसायिक-प्रतिभानां, साधारण-श्रमस्य च आवश्यकता भवति सर्वकारीयकार्येषु जनानां सक्रियभागीदारी परियोजनानियोजनाय संसाधनविनियोगाय च अधिकान् विचारान् सुझावान् च दातुं शक्नोति, येन संसाधनानाम् आवंटनं अधिकतर्कसंगतरूपेण कर्तुं शक्यते।

शिक्षासुधारस्य दृष्ट्या जनसहभागिता नीतयः वास्तविकआवश्यकतानां समीपं कर्तुं शक्नोति तथा च भविष्यस्य सामाजिकविकासाय उपयुक्तप्रतिभानां संवर्धनार्थं सशक्तसमर्थनं दातुं शक्नोति। तत्सह तेषां सहभागिता सुधारस्य प्रगतेः निरीक्षणमपि कर्तुं शक्नोति, सुधारस्य निष्पक्षतां प्रभावशीलतां च सुनिश्चितं कर्तुं शक्नोति ।

पर्यावरणसंरक्षणपरियोजनानि अपि जनानां शक्तितः अविभाज्यानि सन्ति। जनस्य सक्रियभागीदारी पर्यावरणजागरूकतां सुधारयितुम्, प्रासंगिकनीतीनां निर्माणं कार्यान्वयनञ्च प्रवर्धयितुं, स्थायिविकासं च प्रवर्तयितुं शक्नोति।

सूक्ष्मस्तरात् व्यक्तिनां कृते राजनैतिकक्रियाकलापयोः भागग्रहणेन तेषां सामाजिकदायित्वस्य नागरिकतायाः च भावः सुधारयितुम् साहाय्यं कर्तुं शक्यते । यदा व्यक्तिः परियोजनानां निर्णयनिर्माणे निष्पादने च भागं गृह्णाति तदा ते समाजस्य संचालनतन्त्रं अधिकतया अवगन्तुं शक्नुवन्ति, स्वकीयक्षमतां गुणं च वर्धयितुं शक्नुवन्ति

परन्तु वास्तविकतायाम् अद्यापि केचन कारकाः सन्ति ये जनानां सक्रियभागित्वं बाधन्ते । यथा, सूचनाविषमतायाः परिणामः भवति यत् जनानां परियोजनायाः अपूर्णा गहना च अवगमनं भवति । केचन जनाः प्रासंगिकव्यावसायिकज्ञानस्य सूचनामार्गस्य च अभावात् परियोजनायाः महत्त्वं मूल्यं च सम्यक् न्याययितुं असमर्थाः भवेयुः, अतः भागं ग्रहीतुं उत्साहस्य अभावः भवति

तदतिरिक्तं बोझिलाः सहभागितायाः प्रक्रियाः अपि केषाञ्चन जनानां निरुत्साहं कुर्वन्ति । जटिल आवेदनप्रक्रिया तथा दीर्घकालीन अनुमोदनप्रक्रिया सहभागितायाः कठिनतां व्ययञ्च वर्धयति तथा च जनानां भागग्रहणस्य इच्छां न्यूनीकरोति।

जनानां सक्रियसहभागितायाः प्रवर्धनार्थं सर्वकारः समाजश्च मिलित्वा कार्यं कर्तव्यः । सर्वकारेण सूचनाप्रकटीकरणं प्रचारं च सुदृढं कर्तव्यं, परियोजनायाः प्रासंगिकज्ञानं महत्त्वं च बहुविधमार्गेण जनसामान्यं प्रति लोकप्रियं कर्तव्यं, जनजागरूकतां मान्यतां च सुदृढं कर्तव्यम्। तस्मिन् एव काले सहभागितायाः प्रक्रियाः सरलाः भविष्यन्ति, सहभागितायाः सीमा न्यूनीकरिष्यते, जनसामान्यं च भागग्रहणस्य अधिकसुलभमार्गः प्रदत्तः भविष्यति

समाजस्य सर्वेषु क्षेत्रेषु अपि सक्रियभूमिका भवितुमर्हति। जनमतस्य उत्तमं वातावरणं निर्मातुं मीडियाभिः प्रासंगिकपरियोजनानां प्रतिवेदनं व्याख्यां च वर्धयितव्यम्। सामाजिकसंस्थाः स्वयंसेवीसमूहाः च परियोजनायां भागं ग्रहीतुं जनान् प्रोत्साहयितुं मार्गदर्शनं च कर्तुं विविधानि क्रियाकलापाः आयोजयितुं शक्नुवन्ति।

संक्षेपेण बाइडेन् जनान् राजनीतिषु सक्रियरूपेण भागं ग्रहीतुं अमेरिकादेशस्य भविष्ये योगदानं दातुं च आह्वानं कृतवान् अस्य उपक्रमस्य परियोजनायाः जनशक्ति आवश्यकतायाः च मध्ये निकटः सम्बन्धः अस्ति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं जनानां उत्साहं सृजनशीलतां च पूर्णतया संयोजयितुं शक्नुमः, अमेरिकनसमाजस्य स्थायिविकासं प्रगतिं च प्रवर्धयितुं शक्नुमः |.

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता