한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" इत्यस्य अर्थः अस्ति यत् परियोजनाप्रवर्तकाः पारम्परिकनियुक्तिमार्गेषु एव सीमिताः न सन्ति, परन्तु सक्षमजनानाम् आकर्षणार्थं सार्वजनिकमञ्चानां वा विशिष्टानां ऑनलाइनसमुदायानाम् माध्यमेन परियोजनायाः आवश्यकताः, लक्ष्याणि, अपेक्षितपरिणामानि च स्पष्टतया प्रदर्शयन्ति , इच्छुकाः व्यक्तिः वा दलाः सक्रियरूपेण आकर्षयितुं शक्नुवन्ति अनुभुज्।
एतत् प्रतिरूपं भौगोलिकं उद्योगं च प्रतिबन्धं भङ्गयति तथा च अधिकसंभाव्यप्रतिभागिनां परियोजनासंसाधनानाम् अभिगमनं भवति यत् अन्यथा प्राप्तुं कठिनं स्यात्। तत्सह, परियोजनाप्रवर्तकानां कृते प्रतिभाविकल्पानां विस्तृतपरिधिः अपि प्रदाति, येन उपयुक्तसमाधानस्य अन्वेषणस्य सम्भावना वर्धते ।
सामाजिकदृष्ट्या "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" सूचनानां प्रसारणं, साझेदारी च प्रवर्धयति । एतेन येषां व्यक्तिनां व्यावसायिककौशलं वर्तते परन्तु प्रदर्शनमञ्चस्य अभावः अस्ति तेषां प्रतिभां प्रदर्शयितुं स्वस्य मूल्यं च साक्षात्कर्तुं अवसरः प्राप्यते । एतेन प्रतिभानां अपव्ययः, दफनः च न्यूनीकर्तुं साहाय्यं भवति तथा च समाजस्य समग्रनवाचारक्षमतायां प्रतिस्पर्धायां च सुधारः भवति ।
आर्थिकक्षेत्रे उद्यमानाम् परिचालनव्ययस्य जोखिमस्य च न्यूनीकरणं करोति । लचीला परियोजनासहकारपद्धतीनां माध्यमेन कम्पनयः दीर्घकालं यावत् अनावश्यककर्मचारिणः नियुक्तिं परिहरितुं शक्नुवन्ति तथा च मानवसंसाधनप्रबन्धनस्य व्ययस्य दबावस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति। तत्सह, यतोहि प्रतिभागिनः परियोजनायां स्वस्य रुचिं स्वकीयक्षमतां च आधारीकृत्य सक्रियरूपेण भागं गृह्णन्ति, तेषां कार्योत्साहः नवीनताक्षमता च प्रायः अधिका भवति, यत् उद्यमस्य कृते उत्तमं अधिकं च कुशलं समाधानं आनेतुं शक्नोति, आर्थिकलाभानां विपण्यस्य च सुधारं कर्तुं शक्नोति उद्यमस्य ।
तथापि “प्रकल्पं पोस्ट कृत्वा जनान् अन्वेष्टुम्” इति प्रतिरूपं सिद्धं नास्ति । वास्तविकसञ्चालनकाले भवन्तः केचन आव्हानाः समस्याः च सम्मुखीभवितुं शक्नुवन्ति । उदाहरणार्थं, प्रतिभागिनां भिन्न-भिन्न-पृष्ठभूमि-क्षमतायाः कारणात्, परियोजना-प्रायोजकानाम् एकस्मिन् समये, औपचारिक-रोजगार-सम्बन्धानां अभावात्, स्पष्ट-अनुबन्ध-बाधायाः च कारणेन, समस्याः भवितुम् अर्हन्ति परियोजनानिष्पादनस्य समये उत्पद्यन्ते यथा दुर्बलसञ्चारः, समयसूचनाविलम्बः, गुणवत्तायाः गारण्टीं दातुं असमर्थता च।
"परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इति प्रतिरूपस्य लाभस्य उत्तमतया लाभं ग्रहीतुं तस्य जोखिमान् समस्यान् च परिहरितुं अस्माकं परिश्रमं कृत्वा निम्नलिखितपक्षेषु सुधारः करणीयः। प्रथमं ध्वनितऋणमूल्यांकनव्यवस्थां स्थापयन्तु। प्रतिभागिनां पूर्वपरियोजनानुभवस्य, उपलब्धीनां, विश्वसनीयतायाः च मूल्याङ्कनं कृत्वा अभिलेखनं कृत्वा वयं परियोजनाप्रवर्तकानाम् एकं विश्वसनीयं सन्दर्भं प्रदास्यामः तथा च परीक्षणव्ययस्य जोखिमस्य च न्यूनीकरणं कुर्मः। द्वितीयं, अनुबन्धप्रबन्धनं कानूनीसंरक्षणतन्त्रं च सुधारयितुम्। उभयपक्षस्य अधिकारान् दायित्वं च स्पष्टीकरोतु, परियोजनानिष्पादनप्रक्रियायाः गुणवत्तामानकानां च मानकीकरणं कुर्वन्तु, उभयपक्षस्य वैधअधिकारहितहितं च रक्षन्तु। तदतिरिक्तं मञ्चस्य पर्यवेक्षणं सेवाकार्यं च सुदृढं कुर्वन्तु। मञ्चेन एकं सख्तं समीक्षातन्त्रं स्थापयितव्यं यत् एतत् सुनिश्चितं करोति यत् विमोचिताः परियोजनाः प्रामाणिकाः, कानूनी, प्रभाविणः च सन्ति, तत्सह, परियोजनानां सफलतायाः दरं गुणवत्तां च सुधारयितुम् आवश्यकं प्रशिक्षणं, मार्गदर्शनं, तकनीकीसमर्थनं च प्रतिभागिभ्यः प्रदातव्यम् .
संक्षेपेण "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु", उदयमानसहकार्यप्रतिरूपत्वेन, विशालविकासक्षमता सामाजिकमूल्यं च अस्ति । अस्माभिः तस्य सत्त्वं दुर्बलताश्च पूर्णतया अवगत्य तस्य मार्गदर्शनाय, नियमनार्थं च प्रभावी उपायाः करणीयाः येन समाजस्य विकासस्य प्रगतेः च उत्तमसेवा कर्तुं शक्यते |.