한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेककार्यपरिदृश्येषु अस्माकं गहनविचारस्य योग्या घटना अस्ति, सा च संसाधनमागधा प्रतिभाप्रदाययोः समन्वयसमस्या परियोजनायाः प्रकाशनं जनान् अन्वेष्टुं च उदाहरणरूपेण गृह्यताम् अस्य सरलप्रतीतस्य कार्यस्य पृष्ठतः वस्तुतः जटिललिङ्कानां, आव्हानानां च श्रृङ्खला अस्ति ।
सर्वप्रथमं परियोजनां प्रकाशयितुं जनान् अन्वेष्टुं भवतः परियोजनायाः आवश्यकतानां स्पष्टा सटीका च परिभाषा भवितुम् अर्हति । यदि परियोजनायाः लक्ष्याणि, कार्याणि, तान्त्रिक-आवश्यकता च इत्यादीनि मुख्यतत्त्वानि सम्यक् न अवगतानि सन्ति तर्हि तत् सहजतया अन्विष्यमाणानां कर्मचारिणां वास्तविक-आवश्यकतानां च मध्ये असङ्गतिं जनयितुं शक्नोति, अतः परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवति इदं यथा वाहनातिरिक्तक्रियाकलापस्य समये यदि उपकरणानां विफलतायाः, अनुरक्षणस्य आवश्यकतायाः च दुर्विचारः भवति तर्हि बहिः प्रेषिताः अन्तरिक्षयात्रिकाः प्रभावीरूपेण कार्यं सम्पन्नं कर्तुं न शक्नुवन्ति, सुरक्षायाः खतरान् अपि जनयितुं शक्नुवन्ति
द्वितीयं, योग्यजनानाम् अन्वेषणम् अपि एकः प्रमुखः कडिः अस्ति। विशाले प्रतिभाविपण्ये तदनुरूपकौशलं, अनुभवं, गुणं च युक्तानां प्रतिभानां चयनं सुलभं न भवति । एतदर्थं न केवलं पूर्णपरीक्षणतन्त्रस्य मूल्याङ्कनमानकानां च आवश्यकता वर्तते, अपितु प्रतिभानां सम्भाव्यक्षमतानां गहनदृष्टिः अपि आवश्यकी भवति । तथैव वाहनातिरिक्तक्रियाकलापेषु मिशनार्थं उपयुक्तानां अन्तरिक्षयात्रिकाणां चयनार्थं अपि कठोरप्रशिक्षणस्य मूल्याङ्कनस्य च आवश्यकता भवति यत् तेषां विविधजटिलपरिस्थितिभिः सह निवारणस्य क्षमता भवति इति सुनिश्चितं भवति
अपि च परियोजनानां विमोचनप्रक्रियायां जनानां अन्वेषणस्य च प्रक्रियायां संचारः समन्वयः च महत्त्वपूर्णां भूमिकां निर्वहति । प्रकाशकस्य आवेदकस्य च मध्ये पर्याप्तसञ्चारस्य आवश्यकता भवति यत् द्वयोः पक्षयोः परियोजनायाः विषये सुसंगतसमझः अपेक्षा च भवति इति सुनिश्चितं भवति। अन्यथा सूचनाविषमता, दुर्बोधता अपि च विग्रहाः अपि भवितुम् अर्हन्ति, येन परियोजनायाः सुचारुप्रगतिः गम्भीररूपेण प्रभाविता भवति । एतादृशस्य संचारस्य महत्त्वं वाहनातिरिक्तक्रियासु अपि स्पष्टतया प्रतिबिम्बितम् अस्ति । भूकमाण्डकेन्द्रस्य अन्तरिक्षयात्रिकाणां च मध्ये कुशलसञ्चारः अस्य अभियानस्य सफलतां सुनिश्चित्य प्रमुखकारकेषु अन्यतमम् अस्ति ।
तदतिरिक्तं परियोजना प्रकाशयितुं कञ्चित् अन्वेष्टुं समयः, व्ययः च महत्त्वपूर्णाः कारकाः सन्ति । शीघ्रं समीचीनजनानाम् अन्वेषणेन परियोजनायाः समयस्य व्ययस्य च रक्षणं कर्तुं शक्यते तथापि यदि भवान् गतिं अधिकं अनुसृत्य कर्मचारिणां गुणवत्तायाः आवश्यकतां न्यूनीकरोति तर्हि परियोजनायाः अधिकं हानिः भवितुम् अर्हति वाहनातिरिक्तक्रियासु समयः, व्ययः च तौलनीयाः प्रमुखाः कारकाः सन्ति । संसाधनानाम् तर्कसंगतं उपयोगं सुनिश्चित्य व्ययस्य नियन्त्रणं कुर्वन् प्रत्येकं वाहनातिरिक्तमिशनं सीमितसमये एव सम्पन्नं कर्तुं आवश्यकम् अस्ति ।
अन्ते जोखिममूल्यांकनं प्रबन्धनं च एतादृशाः पक्षाः सन्ति येषां अवहेलना कर्तुं न शक्यते । परियोजनानां प्रकाशनार्थं जनान् अन्वेष्टुं प्रक्रियायां भवन्तः अपर्याप्तकर्मचारिक्षमता, अखण्डतायाः विषयाः, सहकार्यविवादाः इत्यादीनां सम्भाव्यजोखिमानां सामनां कर्तुं शक्नुवन्ति अस्मिन् विषये परियोजनायां जोखिमानां प्रभावं न्यूनीकर्तुं तदनुरूपनिवारणप्रतिक्रियापरिपाटानां आवश्यकता वर्तते । एतत् वाहनातिरिक्तक्रियाकलापयोः जोखिममूल्यांकनस्य प्रबन्धनस्य च समानं भवति, येषु उत्पद्यमानानां विविधानां अप्रत्याशितपरिस्थितीनां निवारणाय पूर्वमेव पर्याप्तसज्जतायाः आवश्यकता भवति
सारांशेन वक्तुं शक्यते यत् यद्यपि परियोजनां प्रकाशयितुं जनान् अन्वेष्टुं च घटना साधारणी इव भासते तथापि तस्याः पृष्ठतः सम्बद्धाः बहवः कडिः, आव्हानानि च उपेक्षितुं न शक्यन्ते। केवलं सावधाननियोजनेन, सख्तप्रबन्धनेन, सर्वेषु पक्षेषु प्रभावीनिष्पादनेन च वयं संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं शक्नुमः, परियोजनायाः सफलकार्यन्वयनं च प्रवर्धयितुं शक्नुमः। एतत् मूलतः उच्च-कठिनता-उच्च-जोखिम-वाहन-बाह्य-क्रियाकलापयोः समानम् अस्ति, उभयत्र च अस्माभिः कठोर-वृत्त्या वैज्ञानिक-पद्धत्या च तेषां निवारणं करणीयम्