한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य अन्तरिक्षस्थानकनिर्माणस्य तेजस्वी उपलब्धयः
चीनस्य अन्तरिक्षस्थानकस्य निर्माणम् अत्यन्तं जटिलं अत्यन्तं चुनौतीपूर्णं च कार्यम् अस्ति । प्रारम्भिकनियोजनात् आरभ्य क्रमिककार्यन्वयनपर्यन्तं प्रत्येकं कडिः असंख्यवैज्ञानिकसंशोधकानां बुद्धिः स्वेदं च सङ्गृहीतवान् अस्ति। अस्य सफलनिर्माणं चिह्नयति यत् अन्तरिक्षक्षेत्रे अस्माकं देशस्य प्रौद्योगिकीशक्तिः विश्वस्य अग्रणीस्तरं प्राप्तवती अस्ति।अन्तरिक्षस्थानकनिर्माणे प्रतिभानां प्रमुखा भूमिका
अन्तरिक्षस्थानकस्य निर्माणप्रक्रियायां उच्चगुणवत्तायुक्तानां व्यावसायिकानां महती भूमिका आसीत् । वैज्ञानिकानां, अभियंतानां, कुशलकार्यकर्तृणां यावत् प्रत्येकं पदं ठोसव्यावसायिकज्ञानयुक्तानां, समृद्धव्यावहारिक-अनुभवस्य च आवश्यकतां जनयति । उत्तमकौशलेन नवीनचिन्तनेन च तेषां क्रमेण तान्त्रिकसमस्याः अतिक्रान्ताः।परियोजनानां प्रकाशनार्थं जनान् अन्वेष्टुं आवश्यकता रणनीतिः च
अन्तरिक्षस्थानकनिर्माणस्य तदनन्तरं विकासस्य च आवश्यकतानां पूर्तये परियोजनानां प्रकाशनं उपयुक्तप्रतिभानां अन्वेषणं च अनिवार्यः विकल्पः अभवत् अस्य कृते वैज्ञानिकं उचितं च भर्तीरणनीतिं निर्मातुं, परियोजनायाः विशिष्टानि आवश्यकतानि लक्ष्याणि च स्पष्टीकर्तुं, प्रासंगिकक्षमताभिः सहभागितायाः क्षमता च सह प्रतिभानां आकर्षणं च आवश्यकम् अस्ति तत्सह, चयनितप्रतिभाः शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति, कार्याय सक्षमाः च भवितुम् अर्हन्ति इति सुनिश्चित्य सम्पूर्णं प्रतिभाचयनं प्रशिक्षणतन्त्रं च स्थापनीयम्।नवीनप्रतिभानां संवर्धनस्य विकासस्य च मार्गाः
चीनस्य अन्तरिक्षस्थानकनिर्माणस्य भविष्यस्य च अन्तरिक्ष अन्वेषणस्य आवश्यकताः उत्तमरीत्या पूर्तयितुं अस्माभिः नवीनप्रतिभानां प्रबलतया संवर्धनस्य आवश्यकता वर्तते। अस्मिन् शिक्षाव्यवस्थायां सुधारः, वैज्ञानिकशिक्षायाः व्यावहारिकशिक्षणस्य च सुदृढीकरणं, छात्राणां नवीनचिन्तनस्य व्यावहारिकक्षमतायाः च संवर्धनं च अन्तर्भवति तत्सह, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सुदृढं कर्तुं आवश्यकं यत् विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च शोधपरिणामानां शीघ्रं व्यावहारिकप्रयोगेषु परिणतुं शक्यते।समन्वितः विकासः चीनस्य अन्तरिक्ष-उद्योगस्य समृद्धिं प्रवर्धयति
चीनस्य अन्तरिक्षस्थानकनिर्माणस्य समन्वितः विकासः, नवीनप्रतिभानां माङ्गल्यं च मम देशस्य अन्तरिक्ष-उद्योगस्य निरन्तर-उन्नति-प्रवर्धनस्य कुञ्जी अस्ति |. यदा द्वयोः परस्परं प्रचारः भवति, एकत्र विकासः च भवति तदा एव अस्माकं देशः अन्तरिक्ष-अन्वेषण-क्षेत्रे अधिकानि सफलता-परिणामानि प्राप्तुं शक्नोति, अन्तरिक्षस्य मानवीय-अन्वेषणे च अधिकं योगदानं दातुं शक्नोति |.