한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः क्षेत्रे विकासाः
सॉफ्टवेयरविकासं उदाहरणरूपेण गृह्यताम्, यत् सामाजिकप्रगतिं निरन्तरं प्रवर्धयति। जावाविकासे कार्याणि ग्रहीतुं सामान्यघटना अभवत् । विकासकाः विविधानि परियोजनानि कर्तुं स्वकीयानां तकनीकीक्षमतानां उपरि अवलम्बन्ते तथा च विभिन्नानां आवश्यकतानां समाधानं प्रदातुं शक्नुवन्ति । एतत् प्रतिरूपं न केवलं विकासकानां व्यावसायिककौशलस्य परीक्षणं करोति, अपितु तेषां संचारस्य, सहकार्यस्य, समयप्रबन्धनस्य अन्यक्षमतायाः च आवश्यकताः स्थापयति ।कचरावर्गीकरणकार्यस्य महत्त्वम्
नगरपालिका हरितीकरण तथा नगररूपता ब्यूरो कचरावर्गीकरणस्य प्रचारस्य, शिक्षायाः, पर्यवेक्षणस्य च उत्तरदायी अस्ति, तथा च निवासिनः स्वयंसेवीसेवासु भागं ग्रहीतुं प्रोत्साहयति पर्यावरणसंरक्षणाय, संसाधनसंरक्षणाय च एतस्य कदमस्य महत्त्वम् अस्ति । एतेन निवासिनः जीवनाभ्यासाः परिवर्तिताः, समाजस्य पर्यावरणजागरूकता च वर्धिता ।तयोः मध्ये सम्भाव्यः सम्बन्धः
इदं प्रतीयते यत् जावा विकासकार्यस्य कचरावर्गीकरणकार्येण सह किमपि सम्बन्धः नास्ति, परन्तु एतत् न भवति । स्थूलदृष्ट्या ते सर्वे सामाजिकश्रमविभाजनस्य परिष्कारं विशेषीकरणं च प्रतिबिम्बयन्ति । जावा-विकासकाः प्रौद्योगिकी-नवीनीकरणे केन्द्रीभवन्ति तथा च समाजाय कुशल-सॉफ्टवेयर-समाधानं प्रदास्यन्ति, यदा तु कचरा-वर्गीकरण-कर्मचारिणः पर्यावरण-सुधारार्थं समाजस्य कृते उत्तमं जीवन-वातावरणं च निर्मातुं प्रतिबद्धाः सन्ति उभौ अपि स्वस्वक्षेत्रेषु समाजस्य विकासे योगदानं ददति । संसाधनस्य उपयोगस्य दृष्ट्या जावाविकासे संसाधनस्य अनुकूलनं कचरावर्गीकरणे संसाधनपुनःप्रयोगस्य सदृशं भवति । जावा विकासे विकासकानां कृते कार्यक्रमस्य संचालनदक्षतायां सुधारं कर्तुं कम्प्यूटिंगसंसाधनानाम् आवंटनं यथोचितरूपेण करणीयम्, अपशिष्टस्य वर्गीकरणेन पुनःप्रयोगेन च संसाधनानाम् पुनः उपयोगः कर्तुं शक्यते तथा च संसाधनानाम् अपव्ययः न्यूनीकर्तुं शक्यते तदतिरिक्तं प्रबन्धनप्रतिमानस्य दृष्ट्या अपि द्वयोः किमपि ज्ञातुं शक्यते । जावा विकास परियोजनासु प्रायः चपलविकासः, परियोजनाप्रबन्धनम् अन्यविधयः च स्वीकरोति येन परियोजना समये एव वितरिता भवति तथा च गुणवत्ता नियन्त्रणीयं भवति, कचरावर्गीकरणकार्यस्य अपि प्रभावी प्रबन्धनतन्त्रस्य स्थापनायाः आवश्यकता भवति, यथा पर्यवेक्षणतन्त्राणि, प्रोत्साहनतन्त्राणि इत्यादयः , निवासिनः सहभागिता वर्गीकरणं च वर्धयितुं प्रभावः।सामाजिकविकासस्य बहुपक्षीयत्वम्
समाजस्य विकासः एकः जटिलः व्यवस्थितः परियोजना अस्ति यस्मिन् विविधाः क्षेत्राः परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति । तकनीकीक्षेत्रे नवीनता वा समाजसेवाकार्यस्य प्रचारः वा, निरन्तरं अन्वेषणं सुधारं च आवश्यकम्। एवं प्रकारेण एव वयं समाजस्य स्थायिविकासं प्राप्तुं शक्नुमः, उत्तमभविष्यस्य निर्माणं च कर्तुं शक्नुमः। संक्षेपेण, यद्यपि नगरपालिकस्य हरितीकरण-नगर-रूप-ब्यूरो-इत्यस्य जावा-विकास-कार्यं, कचरा-वर्गीकरण-कार्यं च भिन्नक्षेत्रेषु सम्बद्धं दृश्यते तथापि सामाजिक-विकासस्य सन्दर्भे तेषां मध्ये बहवः सम्भाव्य-सम्बन्धाः परस्पर-सन्दर्भ-मूल्यानि च सन्ति