लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जियाडू टेक्नोलॉजी तथा टेन्सेन्ट क्लाउड् इत्येतयोः सहकार्यस्य अन्तर्गतं सॉफ्टवेयर विकासस्य नवीनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सॉफ्टवेयरविकासस्य क्षेत्रं निरन्तरं विकसितं भवति, विविधाः नवीनाः प्रौद्योगिकयः अवधारणाः च क्रमेण उद्भवन्ति । अस्मिन् सन्दर्भे जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् इत्यस्य च सहकार्यस्य महत्त्वम् अस्ति । एषः सहकार्यः न केवलं द्वयोः पक्षयोः श्रेष्ठसंसाधनानाम् एकीकरणं करोति, अपितु सम्बन्धितसॉफ्टवेयरविकासपरियोजनानां कृते सशक्ततरं तकनीकीसमर्थनं नवीनविचारं च प्रदाति सॉफ्टवेयरविकासे संलग्नानाम् कृते अस्य अर्थः अधिकानि परियोजनायाः अवसराः, तान्त्रिकचुनौत्यं च ।

यथा, स्मार्ट-नगरानां निर्माणे बुद्धिमान् यातायात-प्रबन्धनम्, बुद्धिमान् ऊर्जा-प्रबन्धनम् इत्यादीन् विविधान् बुद्धिमान् कार्यान् साकारयितुं कुशल-स्थिर-अनुप्रयोगानाम् विकासः आवश्यकः एतेन सॉफ्टवेयरविकासस्य गुणवत्तायाः कार्यक्षमतायाः च उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति । एतासां आवश्यकतानां पूर्तये विकासकानां निरन्तरं स्वस्य तकनीकीस्तरस्य सुधारः करणीयः, नूतनाः प्रोग्रामिंगभाषाः, साधनानि च निपुणाः भवितुम् अर्हन्ति ।

जावा भाषां उदाहरणरूपेण गृह्यताम्, उद्यम-अनुप्रयोग-विकासे सर्वदा महत्त्वपूर्णं स्थानं धारयति । जियाडू टेक्नोलॉजी तथा टेन्सेन्ट क्लाउड् इत्येतयोः मध्ये सहकार्यपरियोजनायां जावा विकासकाः स्वलाभानां कृते पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च विश्वसनीयाः बैक-एण्ड् सेवाः, सिस्टम् आर्किटेक्चर च निर्मातुं शक्नुवन्ति तस्मिन् एव काले तेषां नूतनानां प्रौद्योगिकीप्रवृत्तीनां, यथा क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनि स्मार्ट-सिटी-निर्माणसम्बद्धानि प्रौद्योगिकीनि च निरन्तरं शिक्षितुं, अनुकूलतां च कर्तुं आवश्यकता वर्तते

तदतिरिक्तं सॉफ्टवेयरविकासे अपि सामूहिककार्यं महत्त्वपूर्णम् अस्ति । जियाडू प्रौद्योगिक्याः टेन्सेन्ट् क्लाउडस्य च सहकार्यं बहुक्षेत्राणि तकनीकीदलानि च सन्ति, परियोजनाप्रगतेः संयुक्तरूपेण प्रवर्धनार्थं सर्वेषां पक्षेभ्यः निकटसहकार्यस्य आवश्यकता वर्तते। अस्मिन् क्रमे विकासकानां कृते उत्तमं संचारकौशलं सहकार्यकौशलं च आवश्यकं यत् परियोजना समये उच्चगुणवत्तायुक्ता च सम्पन्नं भवति इति सुनिश्चितं भवति।

समग्रतया जियाडू प्रौद्योगिक्याः टेन्सेण्ट् क्लाउड् इत्यस्य च सहकार्येन सॉफ्टवेयरविकासे नूतनः अध्यायः उद्घाटितः अस्ति तथा च उद्योगस्य विकासे नूतनजीवनशक्तिः प्रविष्टा अस्ति। विकासकाः एतत् अवसरं गृह्णीयुः, स्वक्षमतासु निरन्तरं सुधारं कुर्वन्तु, स्मार्टनगरनिर्माणे च योगदानं दातव्यम् ।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता