한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, उन्नतदत्तांशविश्लेषणप्रौद्योगिकी स्मार्टनगरनियोजनाय प्रबन्धनाय च दृढसमर्थनं प्रदाति । विशालदत्तांशसङ्ग्रहस्य, संगठनस्य, विश्लेषणस्य च माध्यमेन वयं नगरस्य आवश्यकताः समस्याः च समीचीनतया अवगन्तुं शक्नुमः, निर्णयनिर्माणस्य वैज्ञानिकं आधारं च प्रदातुं शक्नुमः यथा, यातायातप्रवाहस्य विश्लेषणार्थं, यातायातप्रकाशसेटिंग्स् अनुकूलनार्थं, जामस्य निवारणाय च बृहत्दत्तांशस्य उपयोगः कर्तुं शक्यते ।
द्वितीयं, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः व्यापकप्रयोगेन नगरेषु विविधप्रकारस्य उपकरणानां सुविधानां च परस्परं संयोजनं भवति । स्मार्ट-स्ट्रीट्-लाइट्-तः स्मार्ट-कचरा-डब्बापर्यन्तं, स्मार्ट-जल-मीटर्-तः स्मार्ट-विद्युत्-मीटर्-पर्यन्तं, एते उपकरणाः वास्तविकसमये आँकडान् एकत्रयन्ति, दूरस्थ-निरीक्षणं प्रबन्धनं च सुलभं कर्तुं संसाधन-उपयोग-दक्षतायां सुधारं कर्तुं च मेघे अपलोड् कुर्वन्ति
अपि च स्मार्टनगरेषु कृत्रिमबुद्धिप्रौद्योगिक्याः अपि महत्त्वपूर्णा भूमिका अस्ति । उदाहरणार्थं, बुद्धिमान् सुरक्षाप्रणाल्याः समये असामान्यपरिस्थितीनां पत्ताङ्गीकरणं कर्तुं शक्नोति तथा च मुखपरिचयस्य व्यवहारविश्लेषणस्य च माध्यमेन निवासिनः सुरक्षां सुनिश्चितं कर्तुं शक्नुवन्ति बुद्धिमान् ग्राहकसेवा सेवागुणवत्तासुधारार्थं निवासिनः जिज्ञासानां शिकायतयाश्च शीघ्रं प्रतिक्रियां दातुं शक्नोति;
परन्तु स्मार्टनगरानां स्थायिविकासस्य साक्षात्कारार्थं अद्यापि बहवः आव्हानाः सन्ति । तेषु तान्त्रिकसङ्गतिः सुरक्षा च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । आँकडासुरक्षां गोपनीयतासंरक्षणं च सुनिश्चित्य विभिन्नानां तकनीकीप्रणालीनां उपकरणानां च निर्विघ्नतया संयोजनस्य आवश्यकता वर्तते ।
तदतिरिक्तं पूंजीनिवेशः, प्रतिभायाः अभावः च स्मार्टनगरानां विकासं प्रतिबन्धयन्तः कारकाः सन्ति । स्मार्ट-नगरानां निर्माणार्थं हार्डवेयर-सुविधानां निर्माणं, सॉफ्टवेयर-प्रणालीनां विकासः, परिपालनं च इत्यादीनि बृहत् परिमाणेन आर्थिकसहायतायाः आवश्यकता भवति । तत्सङ्गमे सूचनाप्रौद्योगिक्याः, नगरनियोजनस्य, प्रबन्धनस्य इत्यादीनां प्रतिभानां सहितं क्षेत्रान्तरज्ञानं कौशलं च धारयन्तः व्यावसायिकाः आवश्यकाः सन्ति ।
अस्माकं मूलविषयं प्रति गत्वा स्मार्टनगरानां विकासे जावाविकासकार्यमपि महत्त्वपूर्णां भूमिकां निर्वहति । यद्यपि उपर्युक्तव्याख्याने प्रत्यक्षतया उल्लेखः न कृतः तथापि जावा, व्यापकरूपेण प्रयुक्ता प्रोग्रामिंगभाषारूपेण, विभिन्नप्रौद्योगिकीनां एकीकरणस्य नवीनतायाः च साक्षात्कारे मौलिकभूमिकां निर्वहतिजावा-जावा-मध्ये उत्तमं क्रॉस्-प्लेटफॉर्म्, स्केलेबिलिटी च अस्ति, तथा च जटिल-प्रणालीनां, अनुप्रयोगानाञ्च विकासाय समर्थनं कर्तुं शक्नोति । स्मार्ट-नगरानां निर्माणे, भवेत् तत् आँकडा-संसाधनम्, प्रणाली-एकीकरणं वा, अनुप्रयोग-विकासः वा, जावा-प्रौद्योगिक्याः समर्थनात् अविभाज्यम् अस्ति
यथा, आँकडासाझेदारी इत्यस्य दृष्ट्या जावा इत्यस्य उपयोगः दत्तांश-अन्तरफलकानां, मध्य-वेयरस्य च विकासाय कर्तुं शक्यते यत् भिन्न-भिन्न-प्रणालीनां मध्ये आँकडा-आदान-प्रदानं, साझेदारी च साकारं कर्तुं शक्यते व्यावसायिकसहकार्यस्य दृष्ट्या जावा आधारितं विकसितं कार्यप्रवाहइञ्जिनं व्यावसायिकप्रक्रियाणां अनुकूलनं कर्तुं सहकार्यदक्षतां च सुधारयितुं शक्नोति ।
अपि च, जावासमुदायः सक्रियः अस्ति तथा च समृद्धाः मुक्तस्रोतसंसाधनाः, रूपरेखाः च सन्ति, येन विकासकानां सुविधा भवति, विकासव्ययस्य न्यूनीकरणं च भवति तस्मिन् एव काले जावा-विकासकाः बहुसंख्याकाः सन्ति, ये स्मार्ट-नगरनिर्माणे प्रतिभानां माङ्गं पूरयितुं शक्नुवन्ति ।
परन्तु जावा विकासे अपि केचन आव्हानाः सन्ति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा च नूतनाः प्रोग्रामिंगभाषाः, रूपरेखाः च उद्भवन्ति तथा तथा प्रतिस्पर्धां स्थातुं जावा इत्यस्य निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते । तस्मिन् एव काले जावा-विकासस्य जटिलता विकासकानां कौशलस्य अपि अधिकानि माङ्गल्यानि स्थापयति ।
संक्षेपेण स्मार्टनगरानां विकासः विविधप्रौद्योगिकीनां नवीनतायाः अनुप्रयोगात् च अविभाज्यः अस्ति, जावाविकासः च तस्य भागः अस्ति यद्यपि उपरिष्टात् स्पष्टं न भवेत् तथापि स्मार्टस्य सुन्दरदृष्टेः साकारीकरणे मौनेन योगदानं ददाति पर्दापृष्ठे नगराणि।