한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां व्यक्तिगतप्रौद्योगिक्याः निरन्तरं नवीनतायाः कारणेन समाजे बहवः परिवर्तनाः अभवन् । प्रोग्रामिंग् उदाहरणरूपेण गृहीत्वा, एतत् व्यक्तिभ्यः भिन्न-भिन्न-आवश्यकतानां पूर्तये विविध-व्यावहारिक-अनुप्रयोगानाम् विकासं कर्तुं समर्थं करोति ।
ई-वाणिज्यस्य क्षेत्रे व्यक्तिभिः प्रौद्योगिकीविकासद्वारा, उपयोक्तृ-अनुभवं सुधारयित्वा, उपभोगस्य प्रवर्धनेन च व्यक्तिगत-अनुशंसा-प्रणाल्याः निर्माणं कृतम् अस्ति चिकित्साउद्योगे व्यक्तिभिः विकसिताः दूरस्थनिदानसाधनाः भौगोलिकप्रतिबन्धान् भङ्ग्य अधिकान् रोगिणः लाभान्विताः भवन्ति ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । पूंजी, प्रौद्योगिक्याः, प्रतिभा इत्यादिषु प्रतिबन्धाः प्रायः प्रगतेः बाधकाः भवन्ति । तदतिरिक्तं बौद्धिकसम्पत्त्याधिकारस्य अपर्याप्तसंरक्षणं विकासकानां उत्साहं अपि प्रभावितं करोति ।
स्मार्ट-नगरानां विकासः एकः व्यापकः प्रणाली-परियोजना अस्ति । परिवहनं, ऊर्जा, पर्यावरणसंरक्षणम् इत्यादीनां बहुक्षेत्राणां संसाधनानाम्, आँकडानां च एकीकरणं आवश्यकम् अस्ति । बुद्धिमान् कुशलं च नगरप्रबन्धनं साक्षात्करोतु।
अस्मिन् क्रमे व्यक्तिगतप्रौद्योगिक्याः स्मार्टनगरानां च समन्वितः विकासः महत्त्वपूर्णः अस्ति । व्यक्तिभिः विकसिताः स्मार्टपरिवहन-अनुप्रयोगाः नगरेषु यातायात-प्रवाहं अनुकूलितुं शक्नुवन्ति । पर्यावरणनिरीक्षणव्यवस्था नगरस्य पारिस्थितिकीपर्यावरणस्य उन्नयनार्थं साहाय्यं करोति ।
एकं निश्चितं नगरं उदाहरणरूपेण गृहीत्वा एकः विकासकः एकां बुद्धिमान् कचरावर्गीकरणप्रणालीं निर्मितवान् यत् प्रतिबिम्बपरिचयप्रौद्योगिक्याः माध्यमेन वर्गीकरणस्य सटीकतायां कार्यक्षमतायां च सुधारं करोति स्म, येन नगरस्य पर्यावरणसंरक्षणकार्य्ये योगदानं भवति स्म तस्मिन् एव काले सार्वजनिकयानरेखानां अनुकूलनार्थं नगरं बृहत्दत्तांशविश्लेषणस्य उपयोगं करोति, यत् व्यक्तिगतप्रौद्योगिक्याः समर्थनात् अपि अविभाज्यम् अस्ति ।
व्यक्तिगतप्रौद्योगिक्याः स्मार्टनगरानां च उत्तमं एकीकरणं प्रवर्तयितुं सर्वकाराणां, उद्यमानाम्, व्यक्तिनां च एकत्र कार्यं कर्तुं आवश्यकता वर्तते। व्यक्तिगतप्रौद्योगिकीविकासाय समर्थनं वर्धयितुं वित्तीय-तकनीकी-समर्थनं च सर्वकारेण प्रासंगिकनीतयः प्रवर्तयितव्याः। उद्यमैः संसाधनसाझेदारीम् पूरकलाभान् च प्राप्तुं व्यक्तिगतविकासकैः सह सहकार्यं सुदृढं कर्तव्यम्। व्यक्तिभिः स्वस्य तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः, सामाजिकापेक्षासु ध्यानं दातव्यं, अधिकमूल्यानां अनुप्रयोगानाम् विकासः च करणीयः ।
संक्षेपेण व्यक्तिगतप्रौद्योगिक्याः स्मार्टनगरानां च समन्वितः विकासः अस्माकं कृते उत्तमं भविष्यं निर्मास्यति। अस्मिन् एकीकरणेन आनितानि अधिकानि आश्चर्याणि परिवर्तनानि च प्रतीक्षामहे।