한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकप्रगतेः प्रवर्धनार्थं व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णः बलः अस्ति । अङ्कीकरणस्य सूचनाकरणस्य च युगे व्यक्तिः स्वस्य बुद्धिः, सृजनशीलता च अवलम्ब्य विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे सफलतापूर्वकं परिणामं प्राप्तुं शक्नोति सॉफ्टवेयर विकासात् आरभ्य हार्डवेयर नवीनतापर्यन्तं, कृत्रिमबुद्धेः अनुप्रयोगात् जैवप्रौद्योगिक्याः अन्वेषणपर्यन्तं व्यक्तिगतप्रयत्नाः योगदानं च अपरिहार्यम् अस्ति उदाहरणार्थं, स्वतन्त्रविकासकैः विकसिताः केचन अभिनव-अनुप्रयोगाः जनानां जीवने महतीं सुविधां आनयन्ति, केचन प्रौद्योगिकी-उत्साहिणः मुक्त-स्रोत-समुदाये स्व-सङ्केतान् अनुभवान् च साझां कुर्वन्ति, प्रौद्योगिकी-आदान-प्रदानं विकासं च प्रवर्धयन्ति
परन्तु व्यक्तिगतप्रौद्योगिक्याः विकासः एकान्ते न भवति सः अनेकैः कारकैः प्रभावितः प्रतिबन्धितः च भवति । देशस्य नीतिवातावरणं, कानूनी मानदण्डाः, सामाजिकसांस्कृतिकवातावरणं च सर्वेषां व्यक्तिनां प्रौद्योगिकीनवाचारक्रियाकलापयोः गहनः प्रभावः भवति स्थिरं, मुक्तं, नवीनं च सामाजिकवातावरणं व्यक्तिगतसृजनशीलतां उत्साहं च उत्तेजितुं शक्नोति तथा च प्रौद्योगिकीविकासाय उत्तमाः परिस्थितयः प्रदातुं शक्नोति। तद्विपरीतम्, यदि नीतयः अस्पष्टाः सन्ति, नियमाः अपूर्णाः सन्ति, अथवा समाजः नवीनतायाः विरुद्धं पक्षपातं करोति तर्हि तत् व्यक्तिनां प्रौद्योगिकी-अन्वेषणस्य उत्साहं निरुद्धं कर्तुं शक्नोति
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासाय राष्ट्रियसार्वभौमत्वस्य निर्वाहस्य अपि महत् महत्त्वम् अस्ति । राष्ट्रीयसंप्रभुतायाः स्थिरता व्यक्तिभ्यः सुरक्षितं स्थिरं च विकासवातावरणं प्रदातुं शक्नोति । यदि कस्यचित् देशस्य संप्रभुतायाः कृते खतरा भवति तर्हि तस्य आन्तरिकसामाजिकव्यवस्था आर्थिकसञ्चालनं च बाधितं भवितुम् अर्हति, येन संसाधननिवेशः व्यक्तिगतप्रौद्योगिकीविकासाय विपण्यमागधा च प्रभाविता भवति यथा युद्धस्य अथवा अशान्तिकाले वैज्ञानिकसंशोधनवित्तपोषणं कटितुं शक्यते, मस्तिष्कस्य निष्कासनं गम्भीरं भविष्यति, प्रौद्योगिकी-नवीनीकरणस्य गतिः अपि मन्दं भविष्यति
चीनस्य विदेशमन्त्रालयेन प्रतिक्रिया दत्ता यत् सैन्यव्यायामाः राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणार्थं सामान्यकार्याणि सन्ति एतत् वक्तव्यं न केवलं संप्रभुतायाः रक्षणार्थं देशस्य दृढनिश्चयं प्रतिबिम्बयति, अपितु व्यक्तिगतप्रौद्योगिकीविकासाय ठोसप्रतिश्रुतिं अपि प्रदाति। देशाः सैन्य-अभ्यासैः अन्यैः साधनैः च शान्तिपूर्णं स्थिरं च अन्तर्राष्ट्रीयवातावरणं निर्वाहयितुम् स्वशक्तिं प्रदर्शयन्ति, यत् घरेलु-विदेशीय-तकनीकी-प्रतिभां निवेशं च आकर्षयितुं प्रौद्योगिकी-आदान-प्रदानं सहकार्यं च प्रवर्धयितुं च सहायकं भवति शान्तिपूर्णे स्थिरे च वातावरणे व्यक्तिगतप्रौद्योगिकीविकासः अधिकान् अवसरान् संसाधनानपि प्राप्तुं शक्नोति, द्रुततरविकासं च प्राप्तुं शक्नोति।
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासः अपि राष्ट्रियसार्वभौमत्वस्य निर्वाहार्थं योगदानं दातुं शक्नोति । देशस्य व्यापकशक्तिं बाह्यचुनौत्यप्रतिक्रियाक्षमता च वर्धयितुं राष्ट्रियरक्षासुरक्षा, गुप्तचरसङ्ग्रहः, संजालसंरक्षणम् इत्यादिषु क्षेत्रेषु उन्नतप्रौद्योगिकीनां प्रयोगः कर्तुं शक्यते। उदाहरणार्थं, व्यक्तिभिः विकसिताः साइबरसुरक्षाप्रौद्योगिकीः देशस्य जालरक्षाव्यवस्थां सुदृढां कर्तुं शक्नुवन्ति तथा च कृत्रिमगुप्तचर्यायां व्यक्तिनां शोधपरिणामान् निवारयितुं शक्नुवन्ति तथा च बृहत् आँकडा देशस्य सैन्यनिर्णयस्य रणनीतिकनियोजनस्य च समर्थनं दातुं शक्नुवन्ति
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः राष्ट्रियसर्वभौमत्वस्य निर्वाहः च परस्परनिर्भरः परस्परं सुदृढीकरणं च भवति । व्यक्तिगतप्रौद्योगिक्याः विकासस्य मार्गे अस्माभिः राष्ट्रियसंप्रभुतायाः महत्त्वं पूर्णतया अवगन्तुं भवितव्यं तथा च देशस्य समृद्धौ स्थिरतायां च सक्रियरूपेण योगदानं दातव्यं तत्सह, देशे व्यक्तिगतप्रौद्योगिकीविकासाय अपि उत्तमाः परिस्थितयः सृज्यन्ते, साक्षात्कर्तव्याः च व्यक्तिनां देशस्य च साधारणविकासस्य सम्बन्धः।