한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासे विविधता नवीनता च
व्यक्तिगतप्रौद्योगिकीविकासस्य विशेषता अस्ति विविधता, नवीनता च । सरलजालनिर्माणात् जटिलकृत्रिमबुद्धिप्रतिरूपप्रशिक्षणपर्यन्तं व्यक्तिगतविकासकाः स्वरुचिं विपण्यआवश्यकता च आधारीकृत्य गहन अन्वेषणार्थं भिन्नाः तकनीकीदिशाः चयनं कर्तुं शक्नुवन्ति उदाहरणार्थं, केचन विकासकाः उपयोक्तृभ्यः सुविधाजनकजीवनसेवाः प्रदातुं मोबाईल-अनुप्रयोगानाम् विकासे केन्द्रीभवन्ति एषा विविधता व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्रं गतिशीलं निरन्तरं नवीनतां च जनयति ।विज्ञान-प्रौद्योगिकी-नवीनीकरण-निधिभिः व्यक्तिगत-प्रौद्योगिकी-विकासाय आनिताः अवसराः
चीनविज्ञानप्रौद्योगिकीनवाचारमण्डलसूचकाङ्कस्य ईटीएफफीडरकोषस्य प्रारम्भेन व्यक्तिगतप्रौद्योगिकीविकासस्य नूतनाः अवसराः प्राप्ताः। एते कोषाः प्रौद्योगिकीनवाचारोद्यमानां कृते वित्तीयसमर्थनं प्रदास्यन्ति तथा च परोक्षरूपेण व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते अधिकं अनुकूलं वित्तपोषणवातावरणं निर्मान्ति। अधिकं निवेशं आकर्षयित्वा प्रौद्योगिकी नवीनताकम्पनयः अनुसन्धानविकासयोः निवेशं वर्धयितुं शक्नुवन्ति, येन व्यक्तिगतविकासकानाम् अधिकसहकार्यस्य अवसराः संसाधनसाझेदारीमञ्चाः च प्राप्यन्तेभविष्यस्य सम्भावनाः सामनाकरणरणनीतयः च
भविष्यं दृष्ट्वा व्यक्तिगतप्रौद्योगिकीविकासस्य विज्ञानप्रौद्योगिकीनवाचारनिधिनाञ्च एकीकरणं अधिकं समीपं भविष्यति। अस्याः प्रवृत्तेः अनुकूलतां प्राप्तुं व्यक्तिगतविकासकानाम् स्वस्य तकनीकीस्तरस्य नवीनताक्षमतायाः च निरन्तरं सुधारः करणीयः, तथैव विपण्यगतिशीलतायां नीतिमार्गदर्शने च ध्यानं दातव्यम् सर्वकारेण प्रासंगिकसंस्थाभिः च व्यक्तिगतप्रौद्योगिकीविकासाय समर्थनं सुदृढं कर्तव्यं, वित्तीयसेवाव्यवस्थायां सुधारः करणीयः, प्रौद्योगिकीनवाचारस्य उत्तमं वातावरणं च निर्मातव्यम्। संक्षेपेण, वर्तमान-उष्ण-प्रवृत्तिषु व्यक्तिगत-प्रौद्योगिकी-विकासः महतीं क्षमताम् दर्शयति, विज्ञान-प्रौद्योगिकी-नवीनीकरण-निधिभिः सह समन्वितः विकासः भविष्यस्य प्रौद्योगिकी-नवीनीकरणाय व्यापकं स्थानं उद्घाटयिष्यति |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन व्यक्तिगतप्रौद्योगिकीविकासः समाजे अधिकानि आश्चर्यं परिवर्तनं च आनयिष्यति इति अस्माकं विश्वासस्य कारणम् अस्ति।