한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसमाजस्य विकासे व्यक्तिगतप्रौद्योगिकीविकासस्य महती भूमिका अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः कारणात् नूतनानां प्रौद्योगिकीनां उद्भवेन समाजे बहवः परिवर्तनाः अभवन् ।
संचारप्रौद्योगिक्याः नवीनतायाः आरभ्य, यत् जनाः क्षणमात्रेण क्षेत्रेषु संवादं कर्तुं शक्नुवन्ति; . एतानि प्रौद्योगिकी उन्नतयः सर्वाणि व्यक्तिगतप्रौद्योगिकीविकासकानाम् बुद्धिमत्स्य परिणामाः सन्ति।
बाइडेन इत्यनेन बोधितस्य एकतायाः लोकतन्त्रस्य च कारणेन प्रौद्योगिकीविकासाय किञ्चित्पर्यन्तं अनुकूलं वातावरणं निर्मितम् अस्ति । एकतायाः अर्थः अस्ति यत् विभिन्नाः क्षेत्राः समूहाः च मिलित्वा प्रौद्योगिकी-नवीनीकरणं, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति । लोकतन्त्रं सुनिश्चितं करोति यत् अधिकाः जनाः प्रौद्योगिकीविकासस्य निर्णयनिर्माणे भागं गृह्णीयुः, येन प्रौद्योगिकीविकासः जनस्य हितैः आवश्यकताभिः च अधिकं सङ्गतः भवति
प्रौद्योगिकीविकासस्य प्रक्रियायां अस्माकं समक्षं आव्हानानां श्रृङ्खला अपि अस्ति । यथा, प्रौद्योगिक्याः तीव्रविकासेन केषुचित् उद्योगेषु कार्याणां न्यूनीकरणं भवितुम् अर्हति, केचन श्रमिकाः पुनः रोजगारस्य कौशलप्रशिक्षणस्य च दबावस्य सामनां करिष्यन्ति तदतिरिक्तं व्यक्तिगतअधिकारस्य रक्षणं कुर्वन् आँकडासुरक्षायाः गोपनीयतासंरक्षणस्य च विषयाः अधिकाधिकं प्रमुखाः अभवन् ।
परन्तु एतेषां आव्हानानां सम्मुखे अस्माभिः गलाघोटस्य कारणेन भोजनं न त्यक्तव्यम् । प्रत्युत अस्माभिः तस्य निवारणार्थं सक्रियरूपेण उपायाः करणीयाः । एकतः नूतनप्रौद्योगिकीभिः आनयितस्य रोजगारसंरचनायाः परिवर्तनस्य अनुकूलतायै श्रमिकानाम् कौशलस्तरं सुधारयितुम् शिक्षाप्रशिक्षणव्यवस्थां सुदृढां कर्तव्यम्। अपरपक्षे दत्तांशसुरक्षायाः गोपनीयतायाश्च रक्षणं सुदृढं कर्तुं प्रासंगिककायदानानि विनियमाः च निर्मातव्यानि, सुधारणीयानि च ।
तत्सह प्रौद्योगिक्याः विकासेन सामाजिकसमतायाः, स्थायिविकासस्य च अवसराः अपि प्राप्यन्ते । प्रौद्योगिकीसाधनद्वारा संसाधनानाम् अधिकसटीकरूपेण आवंटनं कर्तुं शक्यते, दारिद्र्यस्य असमानतायाः च न्यूनीकरणं कर्तुं शक्यते । यथा, बृहत्दत्तांशविश्लेषणस्य उपयोगेन निर्धनक्षेत्राणां, निर्धनजनानाञ्च आवश्यकताः अधिकप्रभावितेण चिह्नितुं शक्यन्ते, येन लक्षितसहायतां समर्थनं च प्रदातुं शक्यते
तदतिरिक्तं पर्यावरणसंरक्षणे अपि प्रौद्योगिक्याः महती भूमिका अस्ति । नवीन ऊर्जाप्रौद्योगिकीनां अनुसन्धानं, विकासः, अनुप्रयोगः च पारम्परिकजीवाश्म ऊर्जायाः उपरि निर्भरतां न्यूनीकर्तुं, ग्रीनहाउस-वायु-उत्सर्जनं न्यूनीकर्तुं, स्थायिविकासस्य लक्ष्यं प्राप्तुं च सहायकं भवितुम् अर्हति
संक्षेपेण अमेरिकीराष्ट्रपतिस्य बाइडेनस्य स्वातन्त्र्यदिवसस्य भाषणे बलं दत्तस्य एकतायाः लोकतन्त्रस्य च व्यक्तिगतप्रौद्योगिकीविकासस्य च निकटसम्बन्धः अस्ति। अस्माभिः एतत् सम्बन्धं पूर्णतया साक्षात्कर्तव्यं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, अवसरान् गृह्णीयात्, मानवसमाजस्य कृते अधिकलाभान् सृजितुं प्रौद्योगिक्याः विकासं च प्रवर्धनीयम् |.