한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासः, यथा कृत्रिमबुद्धिः, बृहत्दत्तांशविश्लेषणं, ब्लॉकचेन् इत्यादिषु क्षेत्रेषु सफलताः, अस्माकं जीवनस्य कार्यस्य च मार्गं पुनः आकारयति। कृत्रिमबुद्धिं उदाहरणरूपेण गृहीत्वा स्वचालितं उत्पादनं, बुद्धिमान् चिकित्सानिदानम् इत्यादीनां साक्षात्कारं कर्तुं शक्नोति, येन कार्यक्षमतायाः सटीकतायां च महती उन्नतिः भवति परन्तु प्रौद्योगिक्याः विकासस्य पृष्ठतः वयं काश्चन सम्भाव्यसमस्याः अपि पश्यामः । यथा - प्रौद्योगिक्याः प्रसारः सामाजिकवैषम्यं वर्धयिष्यति वा ? यत्र संसाधनानाम् असमानवितरणं भवति तत्र केचन प्रदेशाः समूहाः वा प्रौद्योगिक्याः आनयितसुविधायाः पूर्णतया आनन्दं प्राप्तुं न शक्नुवन्ति ।
तस्मिन् एव काले अमेरिकन-इतिहासस्य जाति-असमानतायाः, नागरिक-अधिकार-सङ्घर्षस्य च विषयाः बाइडेन-महोदयेन उल्लिखिताः सामाजिक-अवधानस्य केन्द्रबिन्दुः एव तिष्ठन्ति शिक्षा, रोजगार, न्यायादिक्षेत्रेषु जातिभेदस्य अस्तित्वेन सामाजिकन्यायस्य न्यायस्य च गम्भीररूपेण बाधा अभवत् । तथा च प्रौद्योगिकीविकासप्रक्रियायां किम् एषा असमानता केनचित् रूपेण निरन्तरं भविष्यति वा प्रवर्धिता वा? यथा, यदि दत्तांशसङ्ग्रहे एल्गोरिदम्-निर्माणे च भिन्न-भिन्न-जातीनां समूहानां च मध्ये भेदाः पूर्णतया न गृह्यन्ते तर्हि पक्षपातपूर्ण-परिणामान् जनयितुं शक्नोति, भेदभावं च अधिकं गभीरं कर्तुं शक्नोति
अतः व्यक्तिगतप्रौद्योगिकीविकासः जातिविषमतायाः निवारणे कथं योगदानं दातुं शक्नोति? एकतः प्रौद्योगिक्याः उपयोगेन असमानतायाः निरीक्षणं, प्रकाशनं च कर्तुं शक्यते । बृहत् आँकडा विश्लेषणस्य माध्यमेन वयं शिक्षा, रोजगार, आय इत्यादिषु विभिन्नजातीयानां मध्ये अन्तरस्य स्पष्टतया अवगमनं कर्तुं शक्नुमः, नीतिनिर्माणस्य सामाजिकहस्तक्षेपस्य च आधारं प्रदातुं शक्नुमः। अपरपक्षे प्रौद्योगिकी वंचितसमूहेभ्यः अधिकानि अवसरानि, संसाधनानि च प्रदातुं शक्नोति । यथा, ऑनलाइन-शिक्षा-मञ्चाः भौगोलिक-आर्थिक-प्रतिबन्धान् भङ्गयितुं शक्नुवन्ति, अधिकान् अल्पसंख्यकछात्रान् उच्चगुणवत्तायुक्तान् शैक्षिकसम्पदां प्राप्तुं च शक्नुवन्ति ।
तथापि एतस्य लक्ष्यस्य प्राप्तिः सुलभा न भविष्यति । सर्वप्रथमं प्रौद्योगिकीविकासकानाम् सामाजिकदायित्वजागरूकतां सुदृढां कर्तुं आवश्यकम्। अचेतनभेदभावं परिहरितुं उत्पादानाम् परिकल्पनायां विकासे च सामाजिकसमतायाः विविधतायाः च विषयेषु पूर्णतया विचारः करणीयः। द्वितीयं, प्रौद्योगिक्याः तर्कसंगतप्रयोगस्य मार्गदर्शनाय, जनहितस्य रक्षणाय च सर्वकाराणां सामाजिकसङ्गठनानां च प्रासंगिकनीतयः मानदण्डाः च निर्मातुं आवश्यकता वर्तते। तत्सह, जनसमूहः प्रौद्योगिक्याः सामाजिकसमतायाः च विषयेषु अपि अधिकं ध्यानं दत्त्वा चर्चासु पर्यवेक्षणेषु च सक्रियरूपेण भागं गृह्णीयात्।
सारांशेन व्यक्तिगतप्रौद्योगिकीविकासस्य जातिसमतायाः नागरिकाधिकारस्य च संघर्षस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । प्रौद्योगिकीप्रगतेः अनुसरणं कुर्वन्तः अस्माभिः सामाजिकनिष्पक्षतायाः न्यायस्य च महत्त्वं दातव्यं, तथा च प्रौद्योगिकीम् सामाजिकप्रगतेः प्रवर्धनार्थं असमानतायाः निवारणाय च एकं शक्तिशाली साधनं कर्तुं प्रयतितव्यं, न तु विभाजनं वर्धयति इति कारकम्। एवं एव वयं संयुक्तरूपेण अधिकं न्यायपूर्णं, सामञ्जस्यपूर्णं, उत्तमं भविष्यं निर्मातुं शक्नुमः।