한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिक्याः विकासे अनेके क्षेत्राणि सन्ति, यथा सॉफ्टवेयरविकासः, कृत्रिमबुद्धिसंशोधनं, जैवप्रौद्योगिक्याः नवीनता इत्यादयः । एतेषु क्षेत्रेषु प्रगतेः कारणेन जनानां कृते अपूर्वसुविधाः अवसराः च प्राप्ताः । यथा, स्मार्टफोनस्य लोकप्रियतायाः, विभिन्नानां अनुप्रयोगानाम् उद्भवेन च जनानां कार्यदक्षता, जीवनस्य गुणवत्ता च महती उन्नतिः अभवत् ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः एकान्ते न विद्यते । बाइडेन इत्यनेन उक्ताः वैश्विकचुनौत्ययः, यथा जलवायुपरिवर्तनस्य, कोविड्-१९ महामारीयाः च निवारणं, तेषां व्यक्तिगतप्रौद्योगिक्याः विकासेन सह अपि निकटतया सम्बन्धः अस्ति । जलवायुपरिवर्तनस्य निवारणे नूतनानां ऊर्जाप्रौद्योगिकीनां अनुसन्धानं, विकासः, अनुप्रयोगः च महत्त्वपूर्णः अस्ति । सौर ऊर्जा, पवन ऊर्जा इत्यादीनां स्वच्छ ऊर्जायाः विकासे उपयोगे च व्यक्तिगतप्रौद्योगिकीविकासकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति, निरन्तरं नवीनतायाः माध्यमेन ते ऊर्जारूपान्तरणदक्षतायां सुधारं कुर्वन्ति तथा च पारम्परिकजीवाश्म ऊर्जायाः उपरि निर्भरतां न्यूनीकरोति, येन कार्बन उत्सर्जनं न्यूनीकरोति, जलवायुपरिवर्तनस्य न्यूनीकरणे च योगदानं भवति .
नूतनमुकुटमहामारीविरुद्धं युद्धप्रक्रियायां व्यक्तिगतप्रौद्योगिकीविकासस्य अपि महत् मूल्यं दर्शितम् अस्ति । दूरचिकित्साप्रौद्योगिक्याः तीव्रविकासेन रोगिणः गृहे एव व्यावसायिकचिकित्सासेवाः प्राप्तुं शक्नुवन्ति, येन भीडस्य, पारसंक्रमणस्य च जोखिमः न्यूनीकरोति महामारीनिरीक्षणे, प्रकरणनिरीक्षणे, टीकासंशोधनविकासे च बृहत्दत्तांशः कृत्रिमबुद्धिप्रौद्योगिकी च प्रमुखा भूमिकां निर्वहति, महामारीनिवारणस्य नियन्त्रणस्य च सशक्तसमर्थनं प्रदत्तवती अस्ति
व्यक्तिगतप्रौद्योगिकीविकासः वैश्विकचुनौत्यप्रतिक्रिया च परस्परं सुदृढां कुर्वन्ति। वैश्विकचुनौत्यः व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते नवीनसंशोधनदिशाः अनुप्रयोगपरिदृश्यानि च प्रदाति, येन नवीनतायाः जीवनशक्तिः उत्तेजितः भवति । तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासस्य परिणामाः वैश्विकचुनौत्यस्य समाधानार्थं प्रभावी साधनानि साधनानि च प्रददति ।
परन्तु व्यक्तिगतप्रौद्योगिक्याः विकासेन बहवः लाभाः भवन्ति चेदपि तस्य समक्षं केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा, प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणाय व्यक्तिगतविकासकानाम् निरन्तरं शिक्षणं अनुकूलनं च आवश्यकं भवति, अन्यथा ते सहजतया समाप्ताः भविष्यन्ति । तदतिरिक्तं प्रौद्योगिकीविकासप्रक्रियायां बौद्धिकसम्पत्त्याः संरक्षणं, आँकडागोपनीयतासुरक्षा च इत्यादयः विषयाः अधिकाधिकं प्रमुखाः अभवन्, तेषां कृते पर्याप्तं ध्यानं आवश्यकम् अस्ति
वैश्विकचुनौत्यस्य उत्तमसेवायै व्यक्तिगतप्रौद्योगिकीविकासं प्रवर्धयितुं अस्माभिः अनेकपक्षेषु अस्माकं प्रयत्नाः सुदृढाः करणीयाः। प्रथमं, सर्वकारेण उद्यमैः च व्यक्तिगतप्रौद्योगिकीविकासाय निवेशः समर्थनं च वर्धयित्वा उत्तमं अनुसंधानविकासवातावरणं संसाधनं च प्रदातव्यम्। द्वितीयं, अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, प्रौद्योगिकीविनिमयं साझेदारीञ्च प्रवर्धयन्तु, वैश्विकसमस्यानां च संयुक्तरूपेण निवारणं कुर्वन्तु। तदतिरिक्तं अभिनवक्षमताभिः व्यापकगुणैः च अधिकान् व्यक्तिगतप्रौद्योगिकीविकासकानाम् संवर्धनार्थं शिक्षायाः प्रशिक्षणस्य च सुदृढीकरणस्य आवश्यकता वर्तते।
संक्षेपेण, अद्यतनसमाजस्य व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णा भूमिका वर्तते, वैश्विकचुनौत्यप्रतिक्रियायाः च निकटतया सम्बद्धः अस्ति । अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातव्यं, अस्माभिः सम्मुखीभूतानि कष्टानि अतिक्रान्तव्यानि, मानवसमाजस्य स्थायिविकासे च योगदानं दातव्यम् |