한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् आव्हानानि अवसराश्च
कार्याणां अन्वेषणकाले प्रोग्रामर-जनाः अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । प्रौद्योगिक्याः तीव्रपरिवर्तनेन तेषां कृते विपण्यस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं नूतनाः प्रोग्रामिंगभाषाः, रूपरेखाः च निरन्तरं शिक्षितुं आवश्यकाः सन्ति । तीव्रस्पर्धायां तेषां समवयस्कानाम् मध्ये विशिष्टं भवितुं अद्वितीयकौशलं समस्यानिराकरणक्षमता च प्रदर्शयितुं आवश्यकम् अस्ति । तत्सह परियोजनानां विविधता अपि अवसरान् आनयति । विभिन्नप्रकारस्य कार्याणि तेषां अनुभवं समृद्धं कर्तुं शक्नुवन्ति, तेषां व्यापकक्षमतासु सुधारं कर्तुं च शक्नुवन्ति ।विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले निवेशकानां कृते जोखिम-प्रबन्धन-रणनीतयः
यदा निवेशकाः विज्ञान-प्रौद्योगिकी-नवाचार-बोर्ड-सूचकाङ्क-ईटीएफ-फीडर-निधिनिवेशेषु भागं गृह्णन्ति तदा जोखिम-प्रबन्धनं महत्त्वपूर्णं भवति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कम्पनयः अत्यन्तं नवीनाः अनिश्चिताः च भवन्ति, यत्र बृहत्-बाजारस्य उतार-चढावः भवति । अतः सम्पत्तिषु तर्कसंगतं आवंटनं जोखिमानां न्यूनीकरणस्य कुञ्जी अस्ति । निवेशकानां स्वस्य जोखिमसहिष्णुतायाः आधारेण वैज्ञानिकनिवेशयोजनानि निर्मातुं आवश्यकता वर्तते।द्वयोः मध्ये सम्भाव्यः सम्बन्धः
कार्याणि अन्विष्यमाणाः प्रोग्रामरः विज्ञानप्रौद्योगिकीनवाचारमण्डले निवेशं कुर्वन्तः निवेशकाः च, ये असम्बद्धाः प्रतीयन्ते, तेषां वस्तुतः केचन सम्भाव्यसादृश्याः सन्ति प्रथमं, उभयोः अपि विपण्यप्रवृत्तेः तीक्ष्णदृष्टिः आवश्यकी भवति । प्रोग्रामराणां कृते प्रौद्योगिकीविकासस्य प्रवृत्तिः अवगन्तुं आवश्यकं भवति तथा च आशाजनकपरियोजनाक्षेत्राणि चयनं करणीयम् अस्ति निवेशकानां आर्थिकस्थितिं ग्रहीतुं विज्ञानं प्रौद्योगिकीनवाचारमण्डलस्य विकासप्रवृत्तिः च न्याययितुं आवश्यकम्; द्वितीयं, तेषां सर्वेषां जोखिमानां आकलनं कर्तुं प्रतिक्रियां च कर्तुं क्षमता आवश्यकी अस्ति। यदा प्रोग्रामर-जनाः कञ्चन कार्यं स्वीकुर्वन्ति तदा तेषां परियोजनायाः कठिनतायाः, चक्रस्य, सम्भाव्यसमस्यानां च मूल्याङ्कनं करणीयम्, यदा निवेशकाः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-निधिषु निवेशं कुर्वन्ति, तदा तेषां विपण्य-जोखिमानां, उद्यमस्य सम्भाव्य-जोखिमानां च विश्लेषणं करणीयम् तदतिरिक्तं उभयोः निरन्तरं शिक्षितुं, स्वक्षमतासु सुधारस्य च आवश्यकता वर्तते । प्रोग्रामर-जनानाम् नूतन-प्रौद्योगिकीनां तालमेलं स्थापयितुं आवश्यकता वर्तते, निवेशकानां च नूतन-निवेश-ज्ञान-रणनीतिषु निपुणतां प्राप्तुं आवश्यकता वर्तते ।भविष्यस्य सम्भावना
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा वित्तीयबाजारेषु परिवर्तनं भवति तथा तथा प्रोग्रामर्-जनानाम् कार्याणि निवेशकानां च रणनीतयः निरन्तरं विकसिताः भविष्यन्ति । प्रोग्रामरः वित्तीयप्रौद्योगिकीक्षेत्रे परियोजनासु अधिकं संलग्नाः भवितुम् अर्हन्ति तथा च निवेश-उद्योगाय तकनीकीसमर्थनं दातुं शक्नुवन्ति। निवेशकाः प्रौद्योगिकी-नवाचार-कम्पनीषु निवेशस्य विषये अपि अधिकं ध्यानं दास्यन्ति, येन प्रोग्रामर-जनानाम् कृते अधिकानि प्रासंगिकानि कार्य-अवकाशानि आनयिष्यन्ति |. संक्षेपेण द्वयोः परस्परं प्रभावः, प्रचारः च भवति, समाजस्य विकासं प्रगतिः च संयुक्तरूपेण प्रवर्धयति ।