한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, अमेरिकादेशे जातिविषमता, नागरिकाधिकारसङ्घर्षः च गहनमूलसामाजिकसमस्या अस्ति । ऐतिहासिकदृष्ट्या जातीयअल्पसंख्याकानां कृते शिक्षा, रोजगारादिपक्षेषु अनेके अन्यायपूर्णव्यवहाराः अभवन् । बाइडेन् इत्यस्य बोधः अस्मिन् विषये समाजस्य ध्यानं उत्तेजितुं न्यायस्य न्यायस्य च साक्षात्कारं प्रवर्धयितुं च उद्दिष्टः अस्ति ।
परन्तु अस्य सामाजिकस्तरीयस्य विषयस्य प्रोग्रामर-कार्य-अन्वेषणस्य च मध्ये केचन परोक्ष-किन्तु महत्त्वपूर्णाः सम्बन्धाः सन्ति । प्रौद्योगिकी-उद्योगे प्रोग्रामर्-रूपेण कार्याणां कृते स्पर्धा तीव्रा भवति । यद्यपि कम्पनयः मुख्यतया भर्तीप्रक्रियायां तकनीकीक्षमतासु ध्यानं ददति तथापि सामाजिकवातावरणे नीतयः च परिवर्तनस्य अपि निश्चितः प्रभावः भविष्यति। यथा, समानरोजगारस्य कृते सर्वकारस्य धक्काः कम्पनीभ्यः नियुक्तौ विविधतायां, समानतायां च अधिकं ध्यानं दातुं प्रेरयितुं शक्नोति ।
एकतः यथा यथा समाजः न्यायस्य न्यायस्य च अनुसरणं करोति तथा तथा कम्पनयः स्वस्य सामाजिकदायित्वस्य भावः प्रतिबिम्बयितुं भिन्नपृष्ठभूमिकानां प्रोग्रामर-नियुक्तिं वर्धयितुं शक्नुवन्ति अस्य अर्थः अस्ति यत् ये प्रोग्रामरः अन्यथा जातिः, लिङ्गः इत्यादिभिः कारकैः हानिम् अनुभवितुं शक्नुवन्ति, तेषां क्षमतां प्रदर्शयितुं अधिकाः अवसराः भवन्ति अपरपक्षे नीतिपरिवर्तनेन कम्पनीः स्वनियुक्तिप्रक्रियासु समायोजनं कर्तुं शक्नुवन्ति तथा च न्यायपूर्णरोजगारस्य आवश्यकतानां अनुपालनाय मानकेषु समायोजनं कर्तुं शक्नुवन्ति। एतस्य प्रोग्रामर-कार्य-अन्वेषण-सज्जतायाः रणनीत्याः च प्रभावः भवितुम् अर्हति ।
तदतिरिक्तं सामाजिककेन्द्रीकरणस्य जनमतमार्गदर्शनस्य च प्रोग्रामर-कार्य-अन्वेषणे अपि प्रभावः भविष्यति । यदा जातिगत अन्यायः नागरिकाधिकारसङ्घर्षाः च उष्णबटनविषयाः भवन्ति तदा निगमसामाजिकदायित्वस्य जनस्य अपेक्षाः वर्धन्ते । यदा प्रोग्रामरः रोजगारस्य अवसरान् चिनोति तदा तेषां प्रवृत्तिः अपि उत्तमसामाजिकप्रतिबिम्बयुक्तेषु, न्यायपूर्णरोजगारनीतियुक्तेषु च कम्पनीषु अधिकं भविष्यति ।
स्थूलदृष्ट्या सामाजिकविकासः परिवर्तनश्च विभिन्नानां उद्योगानां संचालननियमान् प्रवृत्तीश्च प्रभावितं करिष्यति। सामाजिकप्रगतेः प्रवर्धने महत्त्वपूर्णशक्तिरूपेण प्रौद्योगिकी-उद्योगः दूरं तिष्ठितुं न शक्नोति । कार्याणि अन्विष्यमाणानां प्रोग्रामराणां घटना न केवलं व्यक्तिस्य करियरविकासस्य अनुसरणं प्रतिबिम्बयति, अपितु सामाजिकवातावरणेन अपि आकारिता, प्रतिबन्धिता च भवति
संक्षेपेण यद्यपि बाइडेन इत्यनेन उल्लिखितः जातिगतविषमता, नागरिकाधिकारसङ्घर्षः, प्रोग्रामर-कार्य-अन्वेषणं च भिन्न-भिन्नक्षेत्रेषु एव दृश्यते तथापि समाजस्य बृहत्-मञ्चे ते परस्परं सम्बद्धाः सन्ति, समाजस्य विकासं प्रगतिं च संयुक्तरूपेण प्रभावितं कुर्वन्ति अस्माभिः एतेषां घटनानां मध्ये सम्बन्धः अधिकव्यापकेन गहनदृष्ट्या च अवगत्य अधिकसमतापूर्णं, समावेशी, प्रगतिशीलं च समाजं निर्मातुं प्रयत्नः करणीयः |.