한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि एतत् बलं प्रत्यक्षतया न दृश्यते तथापि परोक्षमार्गमालाद्वारा महत्त्वपूर्णां भूमिकां निर्वहति । उद्योगविकासस्य प्रत्येकं पक्षं सावधानीपूर्वकं व्यवस्थितं कृत्वा पर्दापृष्ठे निगूढः निर्देशकः इव अस्ति ।
वस्तुतः एषा गुप्तसहायता अंशकालिकविकासक्रियाकलापैः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । यद्यपि उपरिष्टात् अंशकालिकविकासः प्रकाशविद्युत्-उद्योगात् दूरं दृश्यते तथापि गभीरतरं गहनतया गत्वा तयोः मध्ये एकः चतुरः सम्बन्धः अस्ति इति ज्ञास्यति
सर्वप्रथमं अंशकालिकविकासः सम्बन्धितप्रौद्योगिकीनां आदानप्रदानस्य नवीनतायाः च व्यापकं मञ्चं प्रदाति। अस्मिन् मञ्चे विभिन्नपृष्ठभूमिकानां, व्यवसायानां च जनाः एकत्र आगत्य स्वस्य अनुभवान्, अन्वेषणं च साझां कुर्वन्ति ।एतत् ज्ञानस्य भोज्यम् इव अस्ति, प्रकाशविद्युत्प्रौद्योगिक्याः नवीनतायां नूतनजीवनशक्तिं प्रविशति।
अंशकालिकविकासस्य माध्यमेन ये व्यावसायिकाः स्वकार्य्ये समृद्धः अनुभवं सञ्चितवन्तः ते स्वज्ञानं कौशलं च विस्तृतक्षेत्रेषु प्रयोक्तुं शक्नुवन्ति ते केषुचित् प्रकाशविद्युत्-सम्बद्धेषु परियोजनासु संलग्नाः भवेयुः यद्यपि ते पूर्णकालिकरूपेण समर्पिताः न सन्ति तथापि तेषां नूतनाः विचाराः पद्धतयः च प्रायः पारम्परिकचिन्तनं भङ्गयितुं शक्नुवन्ति । इदं पार-क्षेत्र-ज्ञान-एकीकरणं प्रकाश-विद्युत्-उद्योगस्य अभिनव-क्षितिजं उद्घाटयितुं प्रौद्योगिक्याः निरन्तर-प्रगतिं प्रवर्धयितुं च सहायकं भवति ।
द्वितीयं, अंशकालिकविकासः कम्पनीयाः अनुसंधानविकासव्ययस्य न्यूनीकरणे सहायकः भवति । भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे कम्पनीभिः स्वस्य अग्रणीस्थानं निर्वाहयितुम् प्रौद्योगिकीसंशोधनविकासयोः निरन्तरं निवेशस्य आवश्यकता वर्तते । परन्तु पूर्णकालिकरूपेण बहूनां अनुसन्धानविकासकर्मचारिणः नियोजयित्वा उद्यमस्य कृते महत् भारं आनयिष्यति इति निःसंदेहम्।अंशकालिकविकासप्रतिरूपं कम्पनीभ्यः लचीलं व्यय-प्रभावी च समाधानं प्रदाति ।
उद्यमाः परियोजनायाः आवश्यकतायाः आधारेण विशिष्टकार्यं सम्पन्नं कर्तुं अस्थायीरूपेण अंशकालिकविकासकानाम् नियुक्तिं कर्तुं शक्नुवन्ति । एतेषां अंशकालिकविकासकानाम् प्रायः उच्चव्यावसायिकता कार्यदक्षता च भवति, तथा च अल्पकाले एव उद्यमाय बहुमूल्यं परिणामं दातुं शक्नुवन्ति पूर्णकालिककर्मचारिणां तुलने कम्पनीनां वेतनं लाभं च दातुं तुल्यकालिकरूपेण न्यूनः व्ययः भवति, येन मूलव्यापारस्य विकासे अधिकं धनं निवेशयितुं शक्यते
अपि च, अंशकालिकविकासः विपण्यमार्गस्य विस्ताराय अनुकूलः भवति । अन्तर्जालस्य लोकप्रियतायाः कारणेन सूचनाप्रसारस्य वेगः, व्याप्तिः च बहु उन्नता अभवत् । अंशकालिकविकासकाः विभिन्नेषु परियोजनासु भागं गृहीत्वा विभिन्नेषु उद्योगेषु क्षेत्रेषु च ग्राहकसंसाधनानाम् अभिगमनं प्राप्तुं शक्नुवन्ति ।ते सूचनाप्रसारकाः इव सन्ति, प्रकाशविद्युत् उत्पादानाम् सेवानां च विषये सूचनां व्यापकविपण्यं प्रति वितरन्ति ।
एतेषां अंशकालिकविकासकानाम् सहकार्यं कृत्वा प्रकाशविद्युत्कम्पनयः स्वस्य विपण्यभागस्य विस्तारार्थं स्वस्य संयोजनानां, चैनलानां च उपयोगं कर्तुं शक्नुवन्ति । तस्मिन् एव काले, अंशकालिकविकासकानाम् विपण्यमागधायाः तीक्ष्णधारणा कम्पनीनां उत्पादविकासाय, विपण्यरणनीत्याः च बहुमूल्यं सन्दर्भं अपि प्रदातुं शक्नोति, येन कम्पनीः विपण्यस्य विविधानि आवश्यकतानि उत्तमरीत्या पूर्तयितुं शक्नुवन्ति
परन्तु अंशकालिकविकासः प्रकाशविद्युत्-उद्योगाय बहु लाभं जनयति चेदपि तस्य समक्षं केषाञ्चन आव्हानानां समस्यानां च सामना भवति ।
एकतः अंशकालिकविकासस्य गुणवत्तायाः स्थिरतायाः च गारण्टी कठिना भवति । यतो हि अंशकालिकविकासकाः प्रायः एकस्मिन् समये बहुषु परियोजनासु संलग्नाः भवन्ति, ते पूर्णतया विशिष्टकार्यं प्रति समर्पयितुं न शक्नुवन्ति, येन कार्यस्य गुणवत्ता, प्रगतिः च प्रभाविता भवतितदतिरिक्तं अंशकालिकविकासकाः अत्यन्तं चलन्ति, यदि समस्याः उत्पद्यन्ते तर्हि शीघ्रं प्रतिस्थापनं प्राप्तुं कठिनं भवितुम् अर्हति, येन परियोजनायाः सुचारुप्रगतेः कृते केचन जोखिमाः आनयन्ति
अपरपक्षे अंशकालिकविकासः बौद्धिकसम्पत्त्याः विवादं जनयितुं शक्नोति । सहकार्यप्रक्रियायां यदि बौद्धिकसम्पत्त्याधिकारस्य स्वामित्वस्य उपयोगस्य च विषये उभयपक्षयोः स्पष्टः सम्झौता न भवति तर्हि विवादाः, विग्रहाः च सहजतया उत्पद्यन्ते एतेन न केवलं पक्षयोः हितस्य हानिः भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य नवीनतावातावरणं विकासवातावरणं च प्रभावितं भवितुम् अर्हति ।
प्रकाशविद्युत् उद्योगस्य प्रवर्धनार्थं अंशकालिकविकासस्य भूमिकां पूर्णं क्रीडां दातुं तस्य प्रतिकूलप्रभावं परिहरितुं अस्माभिः प्रभावी उपायानां श्रृङ्खला करणीयम्।
प्रथमं ध्वनिगुणवत्ताप्रबन्धनव्यवस्थां पर्यवेक्षणतन्त्रं च स्थापयन्तु। यदा कम्पनयः अंशकालिकविकासकान् नियोजयन्ति तदा तेषां योग्यतायाः क्षमतायाश्च सख्तीः समीक्षा करणीयः तस्मिन् एव काले परियोजनाप्रक्रियायाः समये तेषां कार्यप्रगतेः गुणवत्तायाः च निरीक्षणं सुदृढं कर्तव्यम्।नियमितसञ्चारस्य प्रतिक्रियायाश्च माध्यमेन समस्यानां आविष्कारः भवति, समये एव समाधानं भवति, येन परियोजना समये उच्चगुणवत्तायुक्ता च सम्पन्नं कर्तुं शक्यते इति सुनिश्चितं भवति।
द्वितीयं बौद्धिकसम्पत्तिसंरक्षणव्यवस्थायां सुधारं कुर्वन्तु। सहयोगसम्झौते हस्ताक्षरं कुर्वन् विवादं परिहरितुं बौद्धिकसम्पत्त्याधिकारस्य दृष्ट्या उभयोः पक्षयोः अधिकारान् दायित्वं च स्पष्टीकर्तुं आवश्यकम् तत्सह, अस्माभिः बौद्धिकसम्पत्त्याधिकारस्य प्रचारं शिक्षां च सुदृढं कर्तव्यं तथा च अंशकालिकविकासकानाम् उद्यमानाञ्च बौद्धिकसम्पत्त्यसंरक्षणस्य जागरूकतां सुदृढं कर्तव्यम्।
तदतिरिक्तं उद्योगस्य आत्म-अनुशासनं, मानकानि च सुदृढाः भवेयुः। अंशकालिकविकासाय उद्योगमानकानि मानदण्डानि च स्थापयन्तु तथा च व्यावसायिकनीतिशास्त्रस्य उद्योगमार्गदर्शिकानां च पालनार्थं व्यवसायिनां मार्गदर्शनं कुर्वन्तु। तत्सह, अंशकालिकविकासक्रियाकलापानाम् प्रबन्धनं समन्वयं च सुदृढं कर्तुं तथा सम्पूर्णस्य उद्योगस्य स्वस्थविकासं प्रवर्धयितुं उद्योगसङ्घः अथवा संस्थाः स्थापिताः भवेयुः।
संक्षेपेण, एकः उदयमानः इति रूपेण अंशकालिकः विकासः