한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोजगारः एव समाजस्य केन्द्रबिन्दुः सर्वदा एव आसीत्, विशेषतः अधुना आर्थिकस्थितिः निरन्तरं परिवर्तमानः अस्ति । विभिन्ननियुक्तीनां परिमाणविस्तारार्थं सूचनायां प्रस्ताविताः उपायाः कार्यान्वितानां कृते अधिकविकल्पान् अवसरान् च प्रदातुं उद्दिश्यन्ते। एतेन न केवलं रोजगारस्य स्थितिः स्थिरीकर्तुं साहाय्यं भविष्यति, अपितु प्रतिभानां उचितप्रवाहं, इष्टतमं आवंटनं च प्रवर्धितं भविष्यति।
राज्यस्वामित्वस्य उद्यमनियुक्तेः दृष्ट्या स्केलस्य विस्तारस्य अर्थः अस्ति यत् अधिकाधिकजनानाम् एतेषु महत्त्वपूर्णेषु प्रभावशालिषु उद्यमेषु प्रवेशस्य अवसरः भवति राज्यस्वामित्वयुक्तेषु उद्यमानाम् प्रायः तुल्यकालिकं स्थिरं कार्यवातावरणं, उत्तमकल्याणकारीलाभाः, व्यापकविकासस्थानं च भवति, तथा च बहुसंख्याकाः प्रतिभाः आकर्षयितुं शक्नुवन्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रतिस्पर्धां नवीनताक्षमतां च सुधारयितुम् उद्योगस्य विकासाय च एतस्य महत् महत्त्वम् अस्ति
तृणमूलपरियोजनानां कृते भरणस्य विस्तारः तेषां कृते विस्तृतं मञ्चं प्रदाति ये तृणमूलसेवायां समाजे योगदानं दातुं च रुचिं लभन्ते। यद्यपि तृणमूलकार्यस्य परिस्थितयः तुल्यकालिकरूपेण कठिनाः सन्ति तथापि जनानां इच्छाशक्तिं च प्रयोगं कर्तुं बहुमूल्यं कार्यानुभवं च सञ्चयितुं शक्नोति । तत्सह, तृणमूलस्य निर्माणं विकासं च सुदृढं कर्तुं सामाजिकसन्तुलनं, सामञ्जस्यं च प्रवर्तयितुं च साहाय्यं करोति ।
सार्वजनिकसंस्थासु भर्तीयाः, अग्रे शिक्षायाः च परिमाणं स्थिरीकरणेन कार्यान्वितानां कृते अपेक्षाकृतं स्थिरं गारण्टीकृतं च विकासमार्गं प्राप्यते । सार्वजनिकसंस्थासु कार्याणि तुल्यकालिकरूपेण स्थिराः सन्ति, सामाजिकपदवी च उच्चा भवति, यत् स्थिरजीवनं यापयन्तः जनानां कृते अतीव आकर्षकं भवति । अग्रे शिक्षणस्य परिमाणस्य स्थिरता तेषां कृते परिस्थितयः सृजति ये अग्रे शिक्षायाः माध्यमेन स्वज्ञानं क्षमतां च सुधारयितुम् आशां कुर्वन्ति।
कार्यप्रशिक्षणस्य परिमाणस्य विस्तारः कार्यस्थले प्रवेशं कुर्वतां युवानां कृते संक्रमणस्य शिक्षणस्य च अवसरं प्राप्स्यति। इण्टर्न्शिप्-माध्यमेन ते कार्यस्थलस्य वातावरणं अधिकतया अवगन्तुं शक्नुवन्ति, कार्यप्रक्रियाभिः परिचिताः भवितुम् अर्हन्ति, स्वव्यावहारिकक्षमतासु व्यावसायिकगुणेषु च सुधारं कर्तुं शक्नुवन्ति, भविष्ये औपचारिकरोजगारस्य ठोस आधारं स्थापयितुं च शक्नुवन्ति
विपण्य-उन्मुख-रोजगार-मार्गाणां विस्तारः रोजगार-विकल्पानां विविधतां अधिकं समृद्धं करिष्यति | बाजार अर्थव्यवस्थायाः वातावरणे विभिन्नाः उदयमानाः उद्योगाः अभिनव उद्यमाः च निरन्तरं उद्भवन्ति, येन कार्यान्वितानां कृते अधिकव्यक्तिगतं चुनौतीपूर्णं च रोजगारस्य अवसराः प्राप्यन्ते एतेन विपण्यजीवनशक्तिः उत्तेजितुं, निरन्तर-आर्थिक-विकासस्य प्रवर्धनं च कर्तुं साहाय्यं भविष्यति ।
परन्तु एतेषां नीतीनां कार्यान्वयनम् सुचारुरूपेण न अभवत् तथा च केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा, भर्ती-परिमाणस्य विस्तारस्य प्रक्रियायां, भर्तीयाः निष्पक्षतां गुणवत्तां च कथं सुनिश्चितं कर्तव्यं तथा च "गाजर-भर्ती" इत्यादीनां अवांछित-घटनानां परिहारः कथं करणीयः अन्यत् उदाहरणं यत् तृणमूलपरियोजनानां आकर्षणं कथं वर्धयितुं शक्यते येन अधिकाः प्रतिभाः तृणमूलकार्यं प्रति समर्पयितुं इच्छन्ति। तदतिरिक्तं विपण्य-उन्मुख-रोजगार-मार्गस्य विस्तारस्य विषये, पर्यवेक्षणं कथं सुदृढं कर्तव्यं, श्रमिकानाम् वैध-अधिकार-हित-रक्षणं च कथं करणीयम् इति अपि एकः विषयः अस्ति यस्मिन् ध्यानस्य आवश्यकता वर्तते |.
एतेषां नीतीनां भूमिकां उत्तमरीत्या कर्तुं सर्वकाराणां, उद्यमानाम्, समाजस्य, व्यक्तिनां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । सर्वकारेण नीतिप्रचारं मार्गदर्शनं च सुदृढं कर्तव्यं, प्रासंगिकसमर्थनपरिपाटनं सुदृढं कर्तव्यं, पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यम्। उद्यमाः स्वसामाजिकदायित्वं सक्रियरूपेण निर्वहन्ति, अधिकानि उच्चगुणवत्तायुक्तानि पदस्थानानि प्रदातव्यानि, प्रतिभानां संवर्धनविकासे च ध्यानं दातव्यानि। समाजेन उत्तमं रोजगारवातावरणं निर्मातव्यं, उद्यमशीलतां नवीनतां च प्रोत्साहयितुं, आवश्यकानि रोजगारसेवानि समर्थनं च प्रदातव्यम्। व्यक्तिभिः स्वस्य समग्रगुणवत्तायां क्षमतायां च निरन्तरं सुधारः करणीयः, रोजगारस्य सम्यक् अवधारणा स्थापयितव्या, तथा च विपण्यपरिवर्तनानां आवश्यकतानां च सह सक्रियरूपेण अनुकूलनं करणीयम्
संक्षेपेण वक्तुं शक्यते यत् विविधनियुक्तीनां परिमाणस्य विस्तारार्थं सूचनायां प्रस्तावितैः उपायैः कार्यविपण्ये नूतना जीवनशक्तिः प्रेरणा च प्रविष्टा अस्ति। परन्तु रोजगारस्य स्थिरं स्थायिविकासं प्राप्तुं सर्वेषां पक्षानाम् एकत्र कार्यं कर्तुं, अन्वेषणं नवीनतां च निरन्तरं कर्तुं, रोजगारस्य स्थितिः निरन्तरसुधारं च संयुक्तरूपेण प्रवर्धयितुं समन्वयं निर्मातुं आवश्यकम् अस्ति