한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनाविमोचनेषु प्रायः बहवः जनानां सहकार्यं संसाधनविनियोगं च भवति । अस्मिन् क्रमे सर्वं कार्यं कानूनी अनुरूपं च प्रासंगिककायदानानां नियमानाञ्च अनुसरणं करणीयम् इति सुनिश्चितं करणीयम् । एकदा अवैधकार्यक्रमाः भवन्ति तदा समस्यानां श्रृङ्खलां जनयितुं शक्नोति, कानूनी रक्तरेखाः अपि मारयितुं शक्नोति ।
आपराधिकदण्डः अवैध-आपराधिक-कर्मणां विषये कानूनस्य गम्भीरः निर्णयः अस्ति । दण्डनिर्णयस्य परिणामस्य न केवलं अपराधिकसंदिग्धस्य एव महत्त्वपूर्णः प्रभावः भवति, अपितु सामाजिकव्यवस्थायां जनविश्वासे च प्रभावः भवति वाक्यस्य दीर्घता अपराधस्य गम्भीरताम्, न्यायस्य न्यायं च प्रतिबिम्बयति ।
अतः परियोजनाविमोचनानाम् आपराधिकदण्डनिर्णयस्य च मध्ये कुत्र सम्बन्धः अस्ति ? एकतः परियोजनाविमोचनप्रक्रियायाः समये यदि प्रासंगिकाः कर्मचारिणः परियोजनायाः सफलतां प्राप्तुं धोखाधड़ी, भ्रष्टाचार इत्यादीनि अनुचितसाधनं स्वीकुर्वन्ति तर्हि ते कानूनस्य उल्लङ्घनं कृत्वा अन्ते दण्डस्य सामना कर्तुं शक्नुवन्ति अपरपक्षे परियोजनाप्रक्षेपणस्य सुचारुप्रगतेः कृते निष्पक्षं कानूनीवातावरणं महत्त्वपूर्णम् अस्ति । स्थिरः कानूनीव्यवस्था परियोजनानां कृते विश्वसनीयं रक्षणं दातुं शक्नोति तथा च प्रतिभागिभ्यः कानूनीरूपरेखायाः अन्तः स्वसृजनशीलतां प्रयोक्तुं परिश्रमं कर्तुं च अनुमतिं दातुं शक्नोति।
तदतिरिक्तं सामाजिकदृष्ट्या। आपराधिकदण्डस्य प्रकरणाः चेतावनीरूपेण कार्यं कर्तुं शक्नुवन्ति, येन परियोजनाप्रकाशकाः प्रतिभागिनः च कानूनीजोखिमेषु अधिकं ध्यानं दातुं शक्नुवन्ति तथा च सचेतनतया कानूनानां नियमानाञ्च पालनम् कुर्वन्ति तत्सह, इदं निष्पक्षप्रतिस्पर्धायाः, अखण्डतायाः, कानूनपालनस्य च व्यावसायिकवातावरणं निर्मातुं अपि सहायकं भविष्यति, परियोजनाविमोचनानाम् स्वस्थविकासं च प्रवर्धयिष्यति।
संक्षेपेण यद्यपि परियोजनाविमोचनं आपराधिकदण्डनिर्धारणं च भिन्नक्षेत्रेषु भवति तथापि तयोः मध्ये सम्बन्धः उपेक्षितुं न शक्यते ।परियोजनायाः सफलतां अनुसृत्य अस्माभिः कानूनीतलरेखायाः पालनम् करणीयम्, सामाजिकन्यायस्य व्यवस्थायाः च संयुक्तरूपेण रक्षणं कर्तव्यम्।