한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीयसमाजस्य मूलचालकशक्तिषु सॉफ्टवेयरविकासः अन्यतमः अस्ति । जावा भाषां उदाहरणरूपेण गृह्यताम्, यस्याः उपयोगः उद्यम-अनुप्रयोग-विकासः, मोबाईल-अनुप्रयोग-विकासः इत्यादिषु अनेकेषु क्षेत्रेषु भवति । परन्तु जावा विकासप्रक्रियायां कार्याणि ग्रहीतुं घटना क्रमेण जनानां ध्यानं आकर्षितवती अस्ति । कार्यं ग्रहणं, सरलतया, विकासकाः वेतनं प्राप्तुं बाह्यविकासपरियोजनानि गृह्णन्ति इति अर्थः । एतेन विपण्यस्य तान्त्रिकप्रतिभानां माङ्गं किञ्चित्पर्यन्तं प्रतिबिम्बितं भवति, तथा च विकासकानां कृते अतिरिक्तं आयस्य स्रोतः अपि प्राप्यते । परन्तु सम्भाव्यजोखिमाः समस्याः च सन्ति । एकतः कानूनीदृष्ट्या यदि विकासकः कार्याणि स्वीकुर्वन् प्रासंगिककायदानानां नियमानाञ्च अनुपालनं न करोति तर्हि तत् कानूनीपरिणामानां श्रृङ्खलां प्रेरयितुं शक्नोति यथा, यदि कृतेषु कार्येषु बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं, आँकडासंरक्षणविनियमानाम् उल्लङ्घनं, धोखाधड़ी वा भवति तर्हि विकासकाः कानूनीप्रक्रियायाः तदनुरूपदण्डस्य च सामना कर्तुं शक्नुवन्ति अपरपक्षे नीतिशास्त्रस्य व्यावसायिकनीतिशास्त्रस्य च दृष्ट्या कार्याणि स्वीकुर्वितुं विकासकानां कृते इमान्दारिकायाः विश्वसनीयतायाः च सिद्धान्तस्य पालनम् अपि आवश्यकम् अस्ति यदि विकासकाः विकासस्य गुणवत्तां न्यूनीकरोति, उद्योगस्य मानदण्डानां उल्लङ्घनं कुर्वन्ति, अथवा लाभस्य अनुसरणार्थं ग्राहकगोपनीयतां लीकं कुर्वन्ति तर्हि न केवलं स्वस्य प्रतिष्ठायाः क्षतिं करिष्यति, अपितु सम्पूर्णस्य उद्योगस्य विकासे अपि नकारात्मकः प्रभावः भवितुम् अर्हति तस्मिन् एव काले अपराधशङ्कितानां दण्डः दत्ताः प्रकरणाः अपि अवलोकयामः । एकवर्षचतुर्मासतः त्रयः वर्षाणि यावत् दण्डाः भवन्ति, येन आपराधिकव्यवहारस्य, कठोरप्रतिबन्धानां च विषये कानूनस्य गम्भीरदृष्टिकोणः प्रतिबिम्बितः भवति यद्यपि एतानि आपराधिककार्याणि जावाविकासकार्यस्यैव प्रत्यक्षतया सम्बद्धानि न भवेयुः तथापि ते अस्मान् पक्षतः स्मारयन्ति यत् वयं कस्मिन् अपि क्षेत्रे भवेम, अस्माभिः कानूनानां नियमानाञ्च पालनम् अवश्यं कर्तव्यम्, अन्यथा गम्भीरपरिणामानां सामना करिष्यामः सॉफ्टवेयरविकासस्य क्षेत्रे अस्माभिः समानानि कानूनीजोखिमानि कथं परिहर्तव्यानि? सर्वप्रथमं विकासकानां प्रासंगिककायदानानां नियमानाञ्च अध्ययनं अवगमनं च सुदृढं कर्तुं स्वस्य अधिकारान् दायित्वं च स्पष्टीकर्तुं आवश्यकम्। यथा, यदा बौद्धिकसम्पत्त्याधिकारस्य विषयः आगच्छति तदा अस्माभिः सुनिश्चितं कर्तव्यं यत् प्रयुक्ता प्रौद्योगिकी, कोडः च कानूनानुसारं अधिकृताः सन्ति, तदा उपयोक्तृगोपनीयतायाः, आँकडासुरक्षायाः च रक्षणार्थं आँकडासंरक्षणविनियमानाम् सख्यं पालनम् अस्माभिः करणीयम् द्वितीयं यदा विकासकाः कार्याणि स्वीकुर्वन्ति तदा तेषां ग्राहकेन सह स्पष्टानुबन्धे हस्ताक्षरं कर्तव्यं यत् उभयोः पक्षयोः अधिकाराः दायित्वं च निर्धारयितुं शक्नुवन्ति । अनुबन्धे परियोजनायाः व्याप्तिः, वितरणसमयः, पारिश्रमिकः, गोपनीयताखण्डाः इत्यादयः महत्त्वपूर्णाः सामग्रीः समाविष्टाः भवेयुः येन अनन्तरं सम्भाव्यविवादाः न भवन्ति तदतिरिक्तं उद्योगसङ्गठनानि उद्यमाः च विकासकानां कृते प्रशिक्षणं शिक्षां च सुदृढां कर्तुं तथा च समीचीनकानूनीजागरूकतां व्यावसायिकनीतिं च स्थापयितुं मार्गदर्शनं कर्तुं सक्रियभूमिकां निर्वहन्तु। तत्सह, अस्माभिः उद्योगस्य मानदण्डाः, आत्म-अनुशासन-तन्त्राणि च स्थापयितव्यानि, सुधारणीयानि च, उल्लङ्घनानां भृशं निवारणं कर्तव्यं, उद्योगस्य सुव्यवस्थां प्रतिष्ठां च निर्वाहयितव्यम् |. संक्षेपेण, जावा विकासकार्यग्रहणं सॉफ्टवेयरविकासक्षेत्रे एकः घटना अस्ति, एतत् न केवलं विपण्यमागधां तकनीकीप्रतिभानां मूल्यं च प्रतिबिम्बयति, अपितु अस्माकं ध्यानस्य समाधानस्य च आवश्यकतां जनयति। केवलं कानूनविनियमानाम् अनुपालनेन नैतिकसिद्धान्तानां पालनेन च वयं सॉफ्टवेयरविकास-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं समाजस्य कृते अधिकं मूल्यं निर्मातुं शक्नुमः।सारांशः - १.अयं लेखः जावा विकासकार्येषु सम्बद्धानां कानूनी-नैतिक-विषयाणां अन्वेषणं करोति, सम्बन्धित-जोखिमानां प्रतिकार-उपायानां च विश्लेषणं कृत्वा, उद्योगस्य स्वस्थ-विकासस्य प्रवर्धनार्थं सॉफ्टवेयर-विकासस्य क्षेत्रे नियमानाम् नैतिक-सिद्धान्तानां च अनुपालनस्य महत्त्वं बोधयति