한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकाशविद्युत् उद्योगे आँकडासंसाधनं, प्रणाली अनुकूलनं च महत्त्वपूर्णाः कडिः सन्ति । कुशलं सटीकं च आँकडासंसाधनं कम्पनीभ्यः विपण्यमागधां अधिकतया अवगन्तुं उत्पादनप्रक्रियाणां अनुकूलनं च कर्तुं साहाय्यं कर्तुं शक्नोति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भवति एतस्य जावाविकासे दत्तांशसंरचनानां, एल्गोरिदमस्य च ज्ञानेन सह निकटतया सम्बन्धः अस्ति ।
यथा, प्रकाशविद्युत्विद्युत्संस्थानानां निगरानीयप्रणाल्यां उपकरणसञ्चालनदत्तांशस्य बृहत् परिमाणं वास्तविकसमये एकत्रितव्यं भवति, यथा वोल्टेजः, धारा, शक्तिः इत्यादयः जावादेशे विकसितानां आँकडाविश्लेषणसाधनानाम् माध्यमेन एतेषां दत्तांशस्य शीघ्रं संसाधनं विश्लेषणं च कर्तुं शक्यते, सम्भाव्यदोषाणां समस्यानां च समये एव आविष्कारः कर्तुं शक्यते, विद्युत्स्थानकस्य स्थिरं संचालनं च सुनिश्चितं कर्तुं शक्यते
तदतिरिक्तं प्रकाशविद्युत् उद्योगे सॉफ्टवेयरप्रणालीनां विकासः अपि जावा इत्यादिभ्यः प्रोग्रामिंगभाषाभ्यः अविभाज्यः अस्ति । एकः उत्तमः सॉफ्टवेयर-प्रणाली बुद्धिमान् उत्पादन-प्रबन्धनं, संसाधन-निर्धारणं, ग्राहकसेवा च साक्षात्कर्तुं शक्नोति ।
प्रकाशविद्युत् उद्यमस्य संसाधनप्रबन्धनप्रणालीं उदाहरणरूपेण गृहीत्वा जावाविकासस्य उपयोगेन कच्चामालक्रयणस्य, सूचीप्रबन्धनस्य, उत्पादननियोजनस्य इत्यादीनां पक्षानां परिष्कृतप्रबन्धनं प्राप्तुं शक्यते, उद्यमस्य परिचालनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
तस्मिन् एव काले प्रकाशविद्युत्-उद्योगस्य अन्तर्राष्ट्रीयविकासेन बहुभाषसमर्थनस्य, पार-मञ्च-अनुप्रयोगस्य च मागः वर्धमानः अस्ति शक्तिशालिनः पार-मञ्चविशेषतायुक्ता भाषा इति नाम्ना जावा एताः आवश्यकताः सम्यक् पूरयितुं शक्नोति तथा च अन्तर्राष्ट्रीयविपण्ये विस्तारार्थं प्रकाशविद्युत्कम्पनीनां कृते सशक्तं तकनीकीसमर्थनं प्रदातुं शक्नोति
प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या जावा-विकासेन वकालतया कृताः वस्तु-उन्मुखाः प्रोग्रामिंग-विचाराः, डिजाइन-प्रतिमानाः च अधिक-लचीलाः, स्केल-योग्याः च प्रकाश-विद्युत्-अनुप्रयोग-प्रणालीनां विकासे सहायकाः भवन्ति उदाहरणार्थं, वितरित-प्रकाश-विद्युत्-विद्युत्-उत्पादनस्य निगरानीयता-प्रबन्धन-प्रणाल्यां, समुचित-डिजाइन-प्रतिमानानाम् अङ्गीकारः प्रणाल्याः परिपालनक्षमतायां, मापनीयतायां च सुधारं कर्तुं शक्नोति, परिवर्तनशील-बाजार-माङ्गल्याः, प्रौद्योगिकी-विकासानां च अनुकूलतां प्राप्तुं शक्नोति
संक्षेपेण, यद्यपि जावा विकासकार्यं प्रत्यक्षतया प्रकाशविद्युत् उद्योगस्य उपरि न दृश्यते तथापि तया आनयमाणाः तकनीकीसंकल्पनाः पद्धतयः च निःसंदेहं प्रकाशविद्युत् उद्योगस्य निरन्तरवृद्ध्यर्थं विकासाय च ठोससमर्थनं प्रददति