한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकाशविद्युत् उद्योगं उदाहरणरूपेण गृहीत्वा नीतिसमर्थनं तस्य विकासस्य प्रवर्धनार्थं प्रमुखं कारकं जातम् । नीतिसमर्थनं प्रकाशविद्युत् उद्योगस्य कृते स्थिरं विकासवातावरणं स्पष्टविकासदिशां च प्रदाति, येन कम्पनीः अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीनवाचारक्षमतासु सुधारं कर्तुं च प्रोत्साहयति। तस्मिन् एव काले नीतिसमर्थनेन क्षेत्रे अधिकाः पूंजीः प्रतिभाः च आकृष्टाः, येन विपण्यमाङ्गस्य वृद्धिः प्रवर्धिता ।
सॉफ्टवेयरक्षेत्रे जावाविकासस्य महत्त्वपूर्णप्रौद्योगिकीरूपेण अपि स्वकीयः अद्वितीयविकासप्रक्षेपवक्रता अस्ति । यद्यपि प्रकाशविद्युत् उद्योगात् दूरं दृश्यते तथापि सारतः उभयोः विकासः समाननियमानाम् अनुसरणं करोति ।
जावा विकासे प्रौद्योगिक्याः निरन्तरं अद्यतनीकरणं अनुकूलनं च तस्य प्रतिस्पर्धां निर्वाहयितुं कुञ्जी अस्ति । प्रकाशविद्युत्-उद्योगे प्रौद्योगिकी-नवीनीकरणस्य इव जावा-विकासस्य अपि नूतनानां आवश्यकतानां चुनौतीनां च निरन्तरं अनुकूलतां प्राप्तुं अधिकं कुशलं स्थिरं च समाधानं प्रवर्तयितुं आवश्यकता वर्तते
जावाविकासाय विपण्यमागधा अपि तथैव महत्त्वपूर्णा अस्ति । अङ्कीययुगस्य आगमनेन सह विभिन्नेषु उद्योगेषु सॉफ्टवेयर-प्रणालीनां माङ्गल्यं दिने दिने वर्धमानं वर्तते, जावा-विकासकानाम् अपि आवश्यकताः वर्धन्ते तेषां विपण्यस्य आवश्यकतां गभीरं अवगन्तुं, ग्राहकानाम् आवश्यकतां पूरयन्तः उच्चगुणवत्तायुक्ताः सॉफ्टवेयर-उत्पादाः विकसितव्याः च ।
तदतिरिक्तं नीतिवातावरणस्य जावाविकासे अपि परोक्षप्रभावः भविष्यति । यथा, सूचनाप्रौद्योगिकी-उद्योगाय राज्यस्य समर्थननीतिः प्रासंगिककम्पनीभ्यः जावा-विकास-परियोजनासु निवेशं वर्धयितुं प्रोत्साहयितुं शक्नोति, अतः सम्पूर्ण-उद्योगस्य विकासं चालयितुं शक्नोति
संक्षेपेण वक्तुं शक्यते यत् प्रकाशविद्युत् उद्योगः वा जावाविकासः वा, प्रौद्योगिकी नवीनता, विपण्यमागधा, नीतिसमर्थनं च अनिवार्यकारकाः सन्ति। केवलं त्रयाणां समन्वयः एव उद्योगस्य स्थायिविकासं प्रगतिं च प्रवर्तयितुं शक्नोति।