한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिक्याः विकासेन समाजाय महती सुविधा प्राप्ता इति निःसंदेहम् । स्मार्टयन्त्राणां लोकप्रियतायाः आरभ्य अन्तर्जालस्य उच्चगतिप्रसारपर्यन्तं प्रौद्योगिक्याः कारणेन अस्माकं जीवनं अधिकं सुलभं समृद्धं च जातम्। यथा, मोबाईल-भुगतानेन व्यवहारः सुलभः द्रुतश्च भवति, तथा च ऑनलाइन-शिक्षणेन ज्ञानस्य प्राप्तिः समयस्य स्थानस्य च सीमां भङ्गयितुं शक्नोति
परन्तु प्रौद्योगिक्याः विकासः पूर्णतया सुचारुरूपेण न अभवत् । व्यक्तिगतप्रौद्योगिकीविकासप्रक्रियायां काश्चन नकारात्मकाः परिस्थितयः अपि अभवन् । केचन जनाः अवैध-आपराधिक-कार्यं कर्तुं व्यक्तिगत-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, येन समाजस्य महती हानिः अभवत् । यथा, अन्तर्जाल-धोखाधड़ीयां तान्त्रिक-माध्यमेन अन्येषां सम्पत्तिं सूचनां च चोरणं भवति ।
यदा वयं अपराधिकशङ्कितानां दण्डस्य विषये वदामः तदा कारावासस्य अवधिः एकवर्षचतुर्मासतः त्रयः वर्षाणि यावत् भवति, येन अपराधिककर्मणां कठोरदण्डः विधिना प्रतिबिम्बितः भवति कानूनस्य अस्तित्वं सामाजिकनिष्पक्षतां न्यायं च निर्वाहयितुम् नागरिकानां वैधाधिकारस्य हितस्य च रक्षणं च भवति । ये अपराधं कर्तुं व्यक्तिगतप्रौद्योगिक्याः उपयोगं कुर्वन्ति तेषां कृते कानूनः न सहते।
व्यक्तिगतप्रौद्योगिकीविकासस्य आपराधिकदण्डनिर्धारणस्य च सम्बन्धः अस्माकं गहनविचारस्य योग्यः अस्ति। एकतः व्यक्तिगतप्रौद्योगिक्याः विकासाय कानूनविनियमानाम् अनुपालनस्य आवश्यकता वर्तते, कानूनी रक्तरेखाः अतिक्रमितुं न शक्यते । विकासकानां कृते कानूनी जागरूकता नैतिकता च भवितुमर्हति येन प्रौद्योगिक्याः अनुप्रयोगः लाभप्रदः कानूनी च भवति इति सुनिश्चितं भवति। अपरपक्षे, कानूनस्य आवश्यकता अस्ति यत् प्रौद्योगिकीविकासस्य गतिं पालयितुम् अपि च अपराधस्य नूतनरूपैः पद्धतैः च निबद्धुं प्रासंगिककायदानविनियमानाम् निरन्तरं सुधारं अद्यतनीकरणं च करणीयम्।
तत्सह, समाजेन व्यक्तिगतप्रौद्योगिकीविकासस्य पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यम्। सरकारीविभागाः नीतयः निर्माय समीक्षां सुदृढां कृत्वा व्यक्तिगतप्रौद्योगिकीविकासव्यवहारस्य नियमनं कर्तुं शक्नुवन्ति। शैक्षिकसंस्थाः प्रौद्योगिकीविकासकानाम् मध्ये समीचीनमूल्यानां उत्तरदायित्वस्य च भावनां संवर्धयितुं प्रासंगिककानूनीनैतिकशिक्षां कर्तुं शक्नुवन्ति।
व्यक्तिनां कृते प्रौद्योगिकी-नवीनीकरणस्य अनुसरणं कुर्वन् सर्वदा स्पष्टं मनः स्थापयितव्यम् । हितैः मा वहन्तु, नियमस्य नैतिकसिद्धान्तानां च तलरेखां मनसि धारयन्तु। कानूनी अनुपालनस्य आधारेण एव व्यक्तिगतप्रौद्योगिकीविकासः समाजस्य विकासे प्रगते च यथार्थतया योगदानं दातुं शक्नोति।
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासस्य आपराधिकदण्डनिर्धारणस्य च सम्बन्धः जटिलः महत्त्वपूर्णः च विषयः अस्ति । प्रौद्योगिकीविकासं प्रवर्धयन् अस्माभिः संयुक्तरूपेण सुरक्षितं, निष्पक्षं, व्यवस्थितं च सामाजिकवातावरणं निर्मातुं कानूनी पर्यवेक्षणं शैक्षिकमार्गदर्शनं च सुदृढं कर्तव्यम्।