한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपरं तु उद्योगस्पर्धा अधिकाधिकं तीव्रं भवति । अधिकाधिकाः जनाः प्रोग्रामिंग् क्षेत्रे प्रवहन्ति, येन प्रतिभायाः अतिप्रदायः भवति । अस्मिन् सन्दर्भे प्रोग्रामर्-जनानाम् न केवलं ठोस-तकनीकी-कौशलं भवितुमर्हति, अपितु अनेकेषु कार्य-अन्वेषकेषु विशिष्टतां प्राप्तुं उत्तमं संचार-कौशलं, सामूहिक-कार्य-कौशलं, समस्या-निराकरण-कौशलं च भवितुमर्हति
तत्सह आर्थिकस्थितौ उतार-चढावः प्रोग्रामर-नियोगे अपि प्रभावितः अस्ति । आर्थिकसमृद्धेः समये कम्पनीनां प्रौद्योगिकी-नवीनीकरणस्य माङ्गल्यं वर्धते, प्रोग्रामर-जनानाम् कृते तुल्यकालिकरूपेण अधिकाः रोजगारस्य अवसराः सन्ति । परन्तु आर्थिकमन्दतायाः समये कम्पनयः प्रौद्योगिकीनिवेशं न्यूनीकर्तुं शक्नुवन्ति, भर्तीस्य आवश्यकतां न्यूनीकर्तुं शक्नुवन्ति, प्रोग्रामराणां सम्मुखे रोजगारस्य दबावं वर्धयितुं च शक्नुवन्ति ।
तदतिरिक्तं क्षेत्रीयकारकाः प्रोग्रामर-नियोजनं अपि किञ्चित्पर्यन्तं प्रभावितयन्ति । केचन प्रथमस्तरीयनगराः प्रौद्योगिकीविकसिताः क्षेत्राणि च, यथा बीजिंग, शङ्घाई, शेन्झेन् इत्यादयः स्थानानि, बहुधा प्रौद्योगिकी उद्यमाः अभिनवसंसाधनं च एकत्रितवन्तः, येन प्रोग्रामर-जनाः प्रचुरं रोजगारस्य अवसरं, व्यापकं विकासस्थानं च प्रदत्तवन्तः केषुचित् द्वितीय-तृतीय-स्तरीयनगरेषु, तुल्यकालिकरूपेण दुर्बल-प्रौद्योगिकी-उद्योगस्य कारणात्, प्रोग्रामर्-जनानाम् रोजगार-विकल्पाः तुल्यकालिकरूपेण अल्पाः सन्ति ।
एतेषां आव्हानानां सामना कर्तुं प्रोग्रामर्-जनाः स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । सर्वप्रथमं अस्माभिः शिक्षणस्य उत्साहः निर्वाहयितव्यः, उद्योगस्य प्रवृत्तिषु ध्यानं दातव्यं, नूतनानां प्रौद्योगिकीनां प्रवृत्तीनां च विषये ज्ञातव्यम्। द्वितीयं, भवद्भिः मुक्तस्रोतपरियोजनासु प्रौद्योगिकीसमुदायेषु च सक्रियरूपेण भागं ग्रहीतव्यं, स्वस्य संजालसंसाधनानाम् विस्तारः करणीयः, स्वस्य दृश्यतां प्रभावं च वर्धयितव्यम् । अपि च, भवद्भिः कार्यस्थले प्रतिस्पर्धां वर्धयितुं संचारः, सहकार्यं, नेतृत्वं च इत्यादीनां मृदुकौशलस्य संवर्धनं कर्तुं ध्यानं दातव्यम् ।
उद्यमानाम् कृते प्रतिभाप्रशिक्षणं विकासं च प्रति अपि ध्यानं दातव्यम्। उत्तमप्रोग्रामरान् आकर्षयितुं, धारयितुं च उत्तमप्रशिक्षणावसराः, करियरविकासमार्गाः च प्रदातव्याः। तत्सह वयं निगमसंस्कृतेः निर्माणं सुदृढं करिष्यामः, उत्तमं कार्यवातावरणं निर्मास्यामः, कर्मचारिणां सन्तुष्टिं निष्ठां च सुदृढं करिष्यामः।
प्रोग्रामर्-जनानाम् रोजगारस्य प्रवर्धने अपि सर्वकारस्य महत्त्वपूर्णा भूमिका अस्ति । प्रासंगिकनीतीः निर्माय वयं अधिकानि रोजगारस्थानानि सृजितुं प्रौद्योगिकीनवाचारं औद्योगिकविकासं च प्रोत्साहयामः। व्यावसायिकशिक्षाप्रशिक्षणव्यवस्थानां निर्माणं सुदृढं कुर्वन्तु, प्रतिभाप्रशिक्षणस्य गुणवत्तायां सुधारं कुर्वन्तु, विपण्यमागधां च पूरयन्तु। तदतिरिक्तं प्रतिभा-आपूर्ति-माङ्गयोः सम्बन्धं प्रवर्धयितुं प्रोग्रामर-जनानाम् रोजगार-प्राप्त्यर्थं सुविधां प्रदातुं च रोजगार-सेवा-मञ्चस्य निर्माणं भविष्यति |.
संक्षेपेण प्रोग्रामर्-जनानाम् नियोगे बहवः आव्हानाः सन्ति, परन्तु सः अवसरैः अपि परिपूर्णः अस्ति । केवलं निरन्तरं स्वस्य सुधारं कृत्वा, विपण्यपरिवर्तनस्य अनुकूलतां च कृत्वा एव भवन्तः तीव्रस्पर्धायां अजेयः तिष्ठन्ति, स्वस्य करियरविकासलक्ष्याणि च प्राप्तुं शक्नुवन्ति