한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोग्रामर-कार्यादिषु असम्बद्धेषु प्रतीयमानेषु क्षेत्रेषु वस्तुतः केचन सम्भाव्यसम्बन्धाः सन्ति । कार्याणि अन्वेष्टुं प्रक्रियायां प्रोग्रामर-जनानाम् अग्रे प्रतिस्पर्धात्मकदबावः सूचना-अधिग्रहण-विधयः च अस्मिन् अवैध-सूचना-व्यापारेण किञ्चित्पर्यन्तं परोक्षरूपेण प्रभाविताः भवितुम् अर्हन्ति
प्रथमं उद्योगस्पर्धायाः दृष्ट्या पश्यन्तु। प्रौद्योगिक्याः तीव्रविकासेन सह प्रोग्रामरस्य संख्या निरन्तरं वर्धते, विपण्यस्पर्धा च अधिकाधिकं तीव्रा भवति । असाइनमेण्ट् अन्विष्यन्ते सति तेषां ग्राहकानाम् अनुग्रहं प्राप्तुं स्वस्य व्यावसायिककौशलं अनुभवं च प्रदर्शयितुं आवश्यकम्। परन्तु अवैधरूपेण प्राप्ताः व्यक्तिगतसूचनाः अनुचितप्रतियोगितायाः कृते उपयुज्यन्ते, यथा प्रतियोगिनां परियोजनास्थितिं, ग्राहकसम्पदां इत्यादीनि अवगन्तुं, येन न्यायपूर्णप्रतिस्पर्धायाः वातावरणं नष्टं भवति
एतादृशी अन्यायपूर्णा स्पर्धा स्वस्य सामर्थ्यस्य, प्रयत्नस्य च उपरि अवलम्बितानां प्रोग्रामर्-जनानाम् अत्यन्तं अन्यायपूर्णा भवति । प्रतियोगिनां अनुचितसाधनानाम् कारणेन ते अवसरान् नष्टं कुर्वन्ति, स्वप्रतिभायाः पूर्णं क्रीडां दातुं च असमर्थाः भवेयुः । एतेन न केवलं तेषां व्यक्तिगतवृत्तिविकासः प्रभावितः भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य नवीनतायाः जीवनशक्तिः, प्रौद्योगिकीप्रगतिः च न्यूनीभवति ।
द्वितीयं सूचनासुरक्षायाः दृष्ट्या विचारयन्तु। प्रोग्रामर-जनाः कार्ये बहुमात्रायां संवेदनशीलसूचनाः, यथा ग्राहकव्यापारदत्तांशः, कोडगोपनीयता इत्यादयः, सम्मुखीभवन्ति । यदि व्यक्तिगतसूचना अवैधरूपेण प्राप्ता विक्रीयते च तर्हि एतस्याः संवेदनशीलसूचनायाः सुरक्षायाः अपि खतरा भविष्यति ।
एकदा हैकराः अपराधिनः वा प्रोग्रामरस्य व्यक्तिगतसूचनाः प्राप्नुवन्ति तदा ते सामाजिक-इञ्जिनीयरिङ्ग-आदि-माध्यमेन स्वकार्य्ये गोपनीयसूचनाः अधिकं प्राप्तुं शक्नुवन्ति । एतेन न केवलं प्रासंगिककम्पनीनां महती आर्थिकहानिः भविष्यति, अपितु देशस्य सूचनासुरक्षा सामाजिकस्थिरता च प्रभाविता भवितुम् अर्हति ।
तदतिरिक्तं अवैधसूचनाव्यापारः प्रोग्रामरस्य व्यावसायिकप्रतिष्ठां सामाजिकप्रतिबिम्बं च प्रभावितं कर्तुं शक्नोति । यदा उद्योगे प्रतिस्पर्धात्मकं लाभं प्राप्तुं अवैधसाधनानाम् उपयोगः भवति तदा जनसमूहस्य सम्पूर्णप्रोग्रामरसमूहस्य प्रति नकारात्मकदृष्टिः भवितुम् अर्हति, यतः तेषु व्यावसायिकनीतिशास्त्रस्य सामाजिकदायित्वस्य च अभावः अस्ति इति विश्वासः भवति
एतस्याः स्थितिः निबद्धुं प्रोग्रामर्-जनाः स्वयमेव स्वस्य सूचनासुरक्षाजागरूकतां सुधारयितुम्, व्यक्तिगतसूचनायाः रक्षणं कार्यगोपनीयतां च सुदृढां कर्तुं प्रवृत्ताः सन्ति तत्सह, उद्योगसङ्गठनैः उद्यमैः च प्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तव्यं, सूचनासुरक्षाव्यवस्थाः, कानूनानि, विनियमाः च स्थापयितव्याः, सुधारणीयाः च, अवैधसूचनाव्यापारस्य दमनं च वर्धयितव्यम्
तकनीकीस्तरस्य सूचनासुरक्षाप्रौद्योगिक्याः निरन्तरं नवीनतां सुधारयितुम् अपि महत्त्वपूर्णम् अस्ति । यथा, संवेदनशीलसूचनायाः रक्षणार्थं एन्क्रिप्शन-प्रौद्योगिक्याः उपयोगः भवति, संजाल-अग्निप्रावरणानां निर्माणं सुदृढं भवति, सुरक्षा-असुरक्षा-स्कैनिंग्, मरम्मतं च नियमितरूपेण क्रियते
संक्षेपेण, अपराधिकशङ्कितानां अवैधमाध्यमेन नागरिकानां व्यक्तिगतसूचनाः प्राप्य लाभाय विक्रयणस्य व्यवहारस्य प्रोग्रामर-कार्य-अन्वेषणेन सह बहु प्रत्यक्षः सम्बन्धः न दृश्यते, परन्तु गहनतर-स्तरस्य, तस्य करियर-क्षेत्रे गहनः प्रभावः भवति प्रोग्रामरस्य विकासः सम्पूर्णस्य उद्योगस्य स्वास्थ्यं च विकासस्य प्रभावः अभवत् यस्य अवहेलना कर्तुं न शक्यते। अस्माभिः अस्मिन् विषये महत् महत्त्वं दातव्यं, तस्य निवारणाय, निवारणाय च प्रभावी उपायाः करणीयाः, संयुक्तरूपेण च न्यायपूर्णं, सुरक्षितं, व्यवस्थितं च सूचनावातावरणं निर्मातव्यम् |.
एवं एव प्रोग्रामरः उत्तमवातावरणे स्वव्यावसायिककौशलं प्रयोक्तुं शक्नुवन्ति तथा च प्रौद्योगिकीप्रगतेः सामाजिकविकासस्य च प्रवर्धनार्थं अधिकं योगदानं दातुं शक्नुवन्ति।