한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले अन्यत् घटना अपि शान्ततया उद्भवति - अंशकालिकं कार्यम्। यद्यपि अंशकालिकविकासकार्यस्य प्रत्यक्षः उल्लेखः नास्ति तथापि भिन्न-भिन्नजनसमूहानां आवश्यकतानां पूर्तये अंशकालिककार्यस्य विविधाः रूपाः सन्ति । केचन जनाः स्वस्य आयवर्धनार्थं, केचन अनुभवं प्राप्तुं, अन्ये च स्वजालविस्तारार्थं अंशकालिककार्यं चिन्वन्ति ।
उदाहरणरूपेण ऑनलाइन अंशकालिककार्यं गृह्यताम्, एतत् समयस्य स्थानस्य च सीमां भङ्गयति। जनाः गृहे एव अन्तर्जालमाध्यमेन प्रतिलिपिलेखनं, डिजाइनं, अनुवादम् इत्यादीनि विविधानि कार्याणि सम्पादयितुं शक्नुवन्ति । एतेन लचीलापनेन अधिकाः जनाः अंशकालिककार्य्ये भागं गृह्णन्ति ।
परन्तु अंशकालिकं कार्यं कर्तुं तस्य आव्हानानां विना न भवति । कदाचित्, नियुक्तेः गुणवत्तायाः गारण्टी कठिना भवति, तथा च नियोक्तुः अंशकालिकस्य च मध्ये दुर्सञ्चारस्य विषयाः भवितुम् अर्हन्ति । अपि च, अंशकालिककार्यं मुख्यव्यापारस्य विकासं प्रभावितं कृत्वा विक्षेपं जनयितुं शक्नोति।
पूर्वं उक्तं ग्रामनिदेशकनिर्वाचनं प्रति गत्वा एतेन तृणमूलशासनस्य न्यायस्य, न्यायस्य, मुक्ततायाः च महत्त्वं प्रतिबिम्बितम् अस्ति। यदि निर्वाचनप्रक्रिया पारदर्शी अन्यायपूर्णा च न भवति तर्हि सहजतया विरोधाभासाः, विग्रहाः च उत्पद्यन्ते । एतेन अस्माकं स्मरणमपि भवति यत् कस्मिन् अपि सामाजिककार्य्ये अस्माभिः केचन नियमाः नैतिकसिद्धान्ताः च अनुसरणीयाः ।
अंशकालिककार्य्ये अपि नियमनस्य प्रबन्धनस्य च आवश्यकता भवति । यथा, उभयपक्षस्य अधिकारान् दायित्वं च स्पष्टीकरोतु तथा च अंशकालिककार्यकर्तृणां वैधअधिकारहितहितस्य रक्षणं कुर्वन्तु। तस्मिन् एव काले अंशकालिककार्यकर्तृणां स्वयमेव स्वप्रबन्धनकौशलं सुधारयितुम्, स्वसमयस्य ऊर्जायाः च यथोचितरूपेण व्यवस्थापनं, अंशकालिककार्यस्य तेषां जीवने मुख्यव्यापारे च नकारात्मकः प्रभावः न भविष्यति इति सुनिश्चितं कर्तुं च आवश्यकता वर्तते
संक्षेपेण, समाजे विशेषः कार्यक्रमः वा वर्धमानं सामान्यं अंशकालिकं कार्यं वा, अस्माभिः तत् तर्कसंगततया वस्तुनिष्ठया च मनोवृत्त्या अवलोकयितुं, तस्मात् पाठं ग्रहीतुं, सामाजिकसौहार्दं विकासं च प्रवर्धयितुं आवश्यकम्।