लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वर्तमान उद्योगगतिशीलतायां ईएसजी जोखिमानां उदयमानकार्यप्रतिमानानाञ्च प्रतिच्छेदनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ईएसजी-जोखिमाः अर्थात् पर्यावरण-सामाजिक-शासन-जोखिमाः क्रमेण उद्यमानाम् परिचालन-रणनीतिषु परिवर्तनं कुर्वन्ति । पर्यावरणसंरक्षणं, सामाजिकदायित्वं, सुनिगमशासनं च प्रति ध्यानं दत्त्वा निगमस्य स्थायिविकासस्य महत्त्वपूर्णाः आधारशिलाः अभवन् ईएसजी-क्षेत्रे उत्तमं प्रदर्शनं कुर्वन्ति कम्पनयः प्रायः अधिकान् निवेशकान् उपभोक्तृन् च आकर्षयितुं शक्नुवन्ति तथा च स्वस्य विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति । ये कम्पनयः ईएसजी-जोखिमानां अवहेलनां कुर्वन्ति, तेषु कानूनी-कार्यवाही, प्रतिष्ठा-क्षतिः, वित्तपोषण-कठिनता च भवितुम् अर्हति, येन तेषां दीर्घकालीन-विकासः प्रभावितः भविष्यति ।

तस्मिन् एव काले क्रमेण एकः उदयमानः कार्यप्रतिरूपः, अंशकालिकः कार्यः, उद्भवति । अंशकालिकविकासं उदाहरणरूपेण गृहीत्वा अधिकाधिकाः तकनीकीप्रतिभाः व्यक्तिगतमूल्यं साक्षात्कर्तुं आयं च वर्धयितुं स्वस्य अवकाशसमये परियोजनानि कर्तुं चयनं कुर्वन्ति। एतत् प्रतिरूपं व्यक्तिभ्यः अधिकं लचीलतां स्वायत्ततां च प्रदाति, तथैव विशिष्टकालेषु उद्यमानाम् कृते मानवसंसाधनस्य अभावस्य समस्यायाः समाधानं अपि करोति

परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । व्यवहारे अंशकालिकविकासकाः समयप्रबन्धनकठिनता, परियोजनागुणवत्तां सुनिश्चित्य कठिनता, नियोक्तृभिः सह दुर्बलसञ्चारः इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति तदतिरिक्तं स्थिरकार्यवातावरणस्य, दलसमर्थनस्य च अभावात् अंशकालिकविकासकाः तकनीकीसुधारस्य, करियरविकासस्य च दृष्ट्या अपि कतिपयानां सीमानां अधीनाः भवितुम् अर्हन्ति

अतः, ESG जोखिमानां अंशकालिकविकासकार्यस्य च मध्ये किं सम्बन्धः अस्ति? प्रथमं पर्यावरणदृष्ट्या केषुचित् अंशकालिकविकासपरियोजनासु ऊर्जायाः संसाधनानाञ्च उपभोगः भवितुं शक्नोति । यदि विकासकाः स्वकार्यकाले पर्यावरणीयकारकाणां विषये पूर्णतया विचारं न कुर्वन्ति तर्हि तेषां पर्यावरणस्य उपरि केचन नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति । द्वितीयं समाजस्य दृष्ट्या अंशकालिकविकासकानाम् अधिकारानां हितानाञ्च रक्षणस्य विषयः ध्यानं दातुं अर्हति। अंशकालिककार्यस्य विशेषप्रकृतेः कारणात् ते नियमितकर्मचारिणां समानं लाभं श्रमसंरक्षणं च न प्राप्नुवन्ति, येन सामाजिकनिष्पक्षतायाः विषये विवादाः उत्पद्यन्ते अन्ते शासनदृष्ट्या अंशकालिकविकासपरियोजनानां प्रबन्धनं पर्यवेक्षणं च प्रायः औपचारिकपरियोजनानां इव कठोरं न भवति, तथा च नियन्त्रणात् बहिः परियोजनाप्रगतिः बौद्धिकसम्पत्त्याः विवादाः इत्यादयः जोखिमाः भवितुम् अर्हन्ति

एतासां आव्हानानां निवारणाय व्यवसायानां स्वतन्त्रविकासकानां च सक्रियपदं ग्रहीतुं आवश्यकता वर्तते । उद्यमैः अंशकालिकविकासपरियोजनानां प्रबन्धनं सुदृढं कर्तव्यं तथा च सम्पूर्णं गुणवत्तानियन्त्रणं जोखिममूल्यांकनतन्त्रं च स्थापनीयम्। तत्सह, कम्पनीभिः अंशकालिकविकासकानाम् अधिकारानां हितानाञ्च रक्षणाय अपि ध्यानं दातव्यं, तेभ्यः आवश्यकं प्रशिक्षणं समर्थनं च प्रदातव्यम् अंशकालिकविकासकानाम् कृते परियोजनायाः गुणवत्तां प्रगतिश्च सुनिश्चित्य तेषां व्यावसायिकतां समयप्रबन्धनक्षमतां च निरन्तरं सुधारयितुम् अर्हति। तदतिरिक्तं तेषां कार्यपद्धतीनां रणनीतीनां च समये समायोजनार्थं उद्योगविकासप्रवृत्तिषु नियमनीतिषु च परिवर्तनेषु अपि ध्यानं दातव्यम्।

सारांशेन ईएसजी-जोखिमानां अंशकालिकविकासकार्यस्य च सम्बन्धस्य अवहेलना कर्तुं न शक्यते । एतत् सम्बन्धं पूर्णतया स्वीकृत्य तस्य निवारणार्थं प्रभावी उपायान् कृत्वा एव उद्यमानाम्, व्यक्तिनां, समाजस्य च स्थायिविकासः प्राप्तुं शक्यते भविष्ये विकासे वयं स्वस्थतरस्य व्यवस्थितस्य च कार्यप्रतिरूपस्य व्यावसायिकवातावरणस्य च निर्माणं द्रष्टुं प्रतीक्षामहे।

2024-07-09

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता