한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यस्य उदयः कोऽपि दुर्घटना नास्ति। अन्तर्जालप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा सॉफ्टवेयरविकासस्य आवश्यकताः अधिकाधिकं विविधाः व्यक्तिगताः च भवन्ति । उद्यमाः यदा कुशलं नवीनतां कुर्वन्ति तदा ते व्ययनियन्त्रणस्य विषये अपि अधिकाधिकं कठोरताम् अनुभवन्ति । एतेन अंशकालिकविकासकाः स्वस्य लचीलकार्यपद्धत्या, तुल्यकालिकरूपेण न्यूनव्ययेन च विपण्यमागधां पूरयितुं महत्त्वपूर्णं बलं भवन्ति ।
अंशकालिकविकासकानाम् कृते ते स्वस्य व्यावसायिककौशलस्य पूर्णं उपयोगं कर्तुं शक्नुवन्ति तथा च स्वस्य अवकाशसमये विविधानि विकासपरियोजनानि कर्तुं शक्नुवन्ति। एतेन न केवलं आर्थिक-आयः वर्धयितुं शक्यते, अपितु तान्त्रिकक्षेत्राणां विस्तारः, परियोजना-अनुभवः सञ्चितः, स्वस्य विपण्य-प्रतिस्पर्धा च वर्धयितुं शक्यते । तस्मिन् एव काले विभिन्नप्रकारस्य परियोजनासु भागं गृहीत्वा ते अधिकाधिक-अत्याधुनिक-उद्योग-प्रौद्योगिकीनां अभिनव-विचारानाञ्च सम्पर्कं कर्तुं शक्नुवन्ति, येन तेषां व्यक्तिगत-वृत्ति-विकासाय ठोस-आधारः स्थापितः |.
व्यावसायिकदृष्ट्या अंशकालिकविकासकानाम् चयनेन मानवसंसाधनव्ययस्य प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते । पूर्णकालिककर्मचारिणां तुलने अंशकालिकविकासकानाम् वेतनं प्रायः अधिकं लचीलं भवति, तथा च कम्पनयः परियोजनायाः वास्तविकआवश्यकतानां बजटस्य च आधारेण उचितं समायोजनं कर्तुं शक्नुवन्ति तदतिरिक्तं अंशकालिकविकासकैः आनिताः नवीनविचाराः अभिनवपद्धतयः च कम्पनीनां भयंकरविपण्यप्रतिस्पर्धायां विशिष्टतां प्राप्तुं साहाय्यं कुर्वन्ति ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । वास्तविकसञ्चालने बहवः आव्हानाः जोखिमाः च सन्ति । उदाहरणार्थं, अस्पष्टाः परियोजनायाः आवश्यकताः विकासप्रक्रियायां पुनरावृत्तयः विलम्बं च जनयितुं शक्नुवन्ति तथा च केषाञ्चन अंशकालिकविकासकानाम् दलसहकार्यस्य अनुभवस्य अभावः भवितुम् अर्हति, येन परियोजनायाः प्रगतिः प्रभाविता भवितुम् अर्हति
एतासां समस्यानां निवारणाय अंशकालिकविकासकानाम् संचारकौशलं परियोजनाप्रबन्धनकौशलं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । परियोजनां प्राप्त्वा ग्राहकेन सह पूर्णतया संवादं कर्तुं, परियोजनायाः आवश्यकताः लक्ष्याणि च स्पष्टीकर्तुं, विस्तृतविकासयोजनां निर्मातुं च आवश्यकम् अस्ति तत्सह, दलस्य सदस्यैः सह (यदि सन्ति) सहकार्यं प्रति ध्यानं दत्तव्यं तथा च परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य प्रगतिः समस्याः च समये एव साझां कुर्वन्तु।
उद्यमानाम् कृते अंशकालिकविकासकानाम् चयनं कुर्वन् तेषां कठोरयोग्यतासमीक्षां क्षमतामूल्यांकनं च करणीयम् । परियोजनाप्रक्रियायाः कालखण्डे परियोजनायाः गुणवत्तां प्रगतिश्च सुनिश्चित्य समये प्रतिक्रियां मार्गदर्शनं च दातुं प्रभावी संचारतन्त्रं पर्यवेक्षणव्यवस्था च स्थापनीयम्।
संक्षेपेण, उदयमानकार्यप्रतिरूपत्वेन अंशकालिकविकासकार्यस्य महत्त्वपूर्णाः लाभाः सन्ति किन्तु कतिपयानां आव्हानानां सामना अपि भवति । यदा विकासकाः उद्यमाः च मिलित्वा स्वक्षमताम् पूर्णतया साक्षात्कर्तुं कार्यं कुर्वन्ति तदा एव विजय-विजय-स्थितिः प्राप्तुं शक्यते, उद्योगस्य स्थायिविकासः च प्रवर्तयितुं शक्यते