한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोबोट्-अनुप्रयोगस्य लाभाः स्पष्टाः सन्ति
रोबोट् इत्यस्य सटीकता, कार्यक्षमता च गृहपालनं, भोजनालयेषु व्यञ्जनानि परोक्ष्यादिषु पुनरावर्तनीयानि क्लिष्टानि च कार्याणि कर्तुं समर्थं करोति । ते अथकं भवन्ति, दीर्घकालं यावत् निरन्तरं कार्यं कर्तुं शक्नुवन्ति, येन कार्यदक्षतायां महती उन्नतिः भवति । अपि च, रोबोट् निर्धारितप्रक्रियाणां मानकानां च अनुसारं कार्याणि कर्तुं शक्नुवन्ति, मानवदोषान् न्यूनीकरोति, सेवानां स्थिरतां उच्चगुणवत्ता च सुनिश्चितं करोतिपरन्तु तया जनशक्ति-आवश्यकतायां परिवर्तनमपि प्रेरितम्
यथा यथा रोबोट् केचन मूलभूतकार्यं गृह्णन्ति तथा तथा मनुष्याणां माङ्गल्यं क्रमेण शारीरिकश्रमात् अधिकसृजनात्मकं प्रबन्धनक्षमतां प्रति गच्छति । रोबोट्-सहितं कथं कार्यं कर्तव्यम्, व्यावसायिक-प्रक्रियाणां अनुकूलनार्थं रोबोट्-लाभानां उपयोगः कथं करणीयः, रोबोट्-प्रणालीनां विकासः, परिपालनं च कथं करणीयम् इति विषये जनानां अधिकं ध्यानं दातव्यम्कार्यविपण्ये प्रभावः नूतनावकाशैः सह सह-अस्तित्वं प्राप्नोति
एकतः केचन पारम्परिकाः कार्याणि न्यूनीकर्तुं शक्नुवन्ति, येन केचन जनाः बेरोजगारी-जोखिमस्य सामनां कुर्वन्ति । अपरपक्षे रोबोट् प्रोग्रामिंग्, मेन्टेन्स्, ऑपरेशन्स् मैनेजमेण्ट् इत्यादयः नूतनाः पदाः अपि उद्भवन्ति । एतदर्थं कार्यान्वितानां कृते नूतनरोजगारस्थितौ अनुकूलतां प्राप्तुं स्वकौशलं ज्ञानं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति।मानवसंसाधनप्रबन्धनचुनौत्यं सामनाकरणरणनीतयः च
उद्यमानाम् स्वस्य मानवसंसाधनप्रबन्धनस्य पुनः योजनां कर्तुं, उचितनियुक्तिप्रशिक्षणयोजनानि च विकसितुं आवश्यकता वर्तते। न केवलं रोबोट्-सहकार्यं कर्तुं कर्मचारिणां क्षमतां संवर्धयितुं, अपितु नूतन-प्रौद्योगिकी-क्षमताभिः सह प्रतिभानां आकर्षणं, अवधारणं च आवश्यकम् । तत्सह, अस्माभिः कर्मचारिणां करियरविकासस्य मनोवैज्ञानिकस्थितेः च विषये अपि ध्यानं दातव्यं यत् ते नूतनकार्यवातावरणे प्रेरणाम्, सृजनशीलतां च निर्वाहयितुं शक्नुवन्ति इति सुनिश्चितं भवति।व्यक्तिगतविकासस्य, करियरविकल्पस्य च विषये विचाराः
व्यक्तिनां कृते तेषां उद्योगे परिवर्तनस्य विषये जागरूकाः भवितुम् आवश्यकाः सन्ति तथा च सक्रियरूपेण नूतनानि कौशल्यं ज्ञातुं आवश्यकम्। न केवलं तकनीकीज्ञानं, अपितु संचारः, सामूहिककार्यं, समस्यानिराकरणं च इत्यादीनि व्यापककौशलानि अपि। रोबोट्-अनुप्रयोगैः आनितानां नूतनानां करियर-अवकाशानां आविष्कारं कर्तुं वयं कुशलाः भवेयुः, पूर्वमेव करियर-योजनानि च कर्तुं शक्नुमः |शिक्षाव्यवस्थायाः सुधारः अत्यावश्यकः अस्ति
विपण्यमागधां पूरयितुं शिक्षाव्यवस्थायाः तदनुरूपं समायोजनं अपि करणीयम् । विद्यालयाः प्रशिक्षणसंस्थाः च रोबोटिक्स, कृत्रिमबुद्धिः इत्यादिभिः सम्बद्धान् पाठ्यक्रमान् योजयित्वा छात्राणां भविष्यस्य कार्यस्थले अनुकूलतां प्राप्तुं क्षमतां संवर्धयितुं शक्नुवन्ति। तत्सह छात्राणां नवीनचिन्तनस्य मानवतावादीनां च गुणानाम् अपि संवर्धनं कर्तुं अस्माभिः ध्यानं दातव्यं येन ते प्रौद्योगिकीविकासस्य तरङ्गे न समाप्ताः भविष्यन्ति।सामाजिकनीतीनां अनुवर्तनं गारण्टी च
रोबोट्-प्रौद्योगिक्याः तर्कसंगत-प्रयोगं, कार्यबलस्य सुचारु-परिवर्तनं च प्रवर्धयितुं सर्वकारेण प्रासंगिकनीतयः नियमाः च निर्मातुं आवश्यकता वर्तते |. रोजगारमार्गदर्शनं पुनर्प्रशिक्षणसमर्थनं च प्रदातुं, तथा च प्रौद्योगिकीप्रगतेः कारणेन सामाजिकअस्थिरतां न्यूनीकर्तुं सामाजिकसुरक्षाव्यवस्थायां सुधारः करणीयः। संक्षेपेण वक्तुं शक्यते यत् भोजनालय-होटेल-उद्योगेषु रोबोट्-प्रयोगेन अस्माकं कृते नूतनाः अवसराः, आव्हानाः च आगताः | अस्माकं सक्रियरूपेण प्रतिक्रियां दातुं, विज्ञानस्य प्रौद्योगिक्याः च लाभानाम् पूर्णं क्रीडां दातुं, मनुष्याणां रोबोट्-इत्यस्य च सामञ्जस्यपूर्णं सह-अस्तित्वं, सामान्य-विकासं च प्राप्तुं आवश्यकम् |.