लोगो

गुआन लेई मिंग

तकनीकी संचालक |

पर्यावरणीयक्रियायाः परियोजनाजनशक्तिस्य आवश्यकतायाः च चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य वैश्विकपरिमाणे पर्यावरणसंरक्षणं महत्त्वपूर्णं विषयं जातम्। मलेशिया-पर्यावरण-एजेन्सी सक्रियरूपेण जनान् आह्वयति यत् ते पर्यावरण-संरक्षणं प्रति ध्यानं दातव्यम्, विशेषतः प्लास्टिक-अपशिष्टस्य उन्मूलन-प्रयासेषु। एषा क्रिया न केवलं पर्यावरणविषयेषु चिन्ताजनकं भवति, अपितु पर्यावरणीयचुनौत्यस्य प्रतिक्रियायां समाजस्य सर्वैः क्षेत्रैः प्रदर्शितं दृढनिश्चयं कार्यं च प्रतिबिम्बयति

परन्तु प्रभावी पर्यावरणसंरक्षणलक्ष्यं प्राप्तुं केवलं सर्वकारस्य, प्रासंगिकसंस्थानां च शक्तिः अवलम्बितुं पर्याप्तं दूरम् अस्ति । अस्मिन् परियोजनाजनशक्तिस्य आवश्यकतायाः विषयः अन्तर्भवति । परियोजनायाः कृते जनान् अन्वेष्टुं प्रमुखः कडिः अभवत् । पर्यावरणसंरक्षणक्षेत्रे विविधव्यावसायिकानां आवश्यकता वर्तते, यथा पर्यावरणवैज्ञानिकाः, अभियंताः, नीतिनिर्मातारः, प्रचारशिक्षकाः इत्यादयः। एताः प्रतिभाः विभिन्नदृष्टिकोणात् पर्यावरणसंरक्षणपरियोजनानां कृते व्यावसायिकज्ञानं कौशलसमर्थनं च दातुं शक्नुवन्ति।

प्लास्टिक-अपशिष्टस्य उन्मूलनं उदाहरणरूपेण गृहीत्वा, कस्यचित् प्लास्टिक-अपशिष्टस्य अपघटन-प्रौद्योगिक्याः अध्ययनं कृत्वा अधिक-पर्यावरण-अनुकूल-वैकल्पिक-सामग्रीणां विकासः करणीयः अस्ति पर्यावरणसंरक्षणप्रचारः शिक्षाक्रियाकलापाः च सुधारयितुम् प्लास्टिककचराणां खतराणां विषये जनजागरूकता प्लास्टिकस्य उपयोगं न्यूनीकर्तुं सद्वृत्तीनां विकासाय जनसमूहस्य मार्गदर्शनं कर्तव्यम्।

अतः, पर्यावरणपरियोजनासु भागं ग्रहीतुं एताः योग्याः प्रतिभाः कथं अन्वेष्टव्याः? अस्य कृते प्रभावी भर्ती-चयन-तन्त्रस्य स्थापना आवश्यकी अस्ति । सर्वप्रथमं परियोजनायाः आवश्यकताः लक्ष्याणि च स्पष्टीकर्तुं आवश्यकप्रतिभानां व्यावसायिकपृष्ठभूमिः कौशलस्य आवश्यकताः च निर्धारयितुं आवश्यकम्। ततः, सम्भाव्य अभ्यर्थिनः आकर्षयितुं बहुभिः चैनलैः जॉब पोस्टिङ्ग् पोस्ट् कुर्वन्तु। एतेषु चैनलेषु व्यावसायिकनियुक्तिजालस्थलानि, सामाजिकमाध्यममञ्चाः, विश्वविद्यालयस्य नौकरीमेला इत्यादयः सन्ति । तत्सह, अनुशंसितप्रतिभां प्राप्तुं प्रासंगिकव्यावसायिकसंस्थाभिः, संस्थाभिः च सहकार्यं कर्तुं शक्नुवन्ति ।

भर्तीप्रक्रियायां अभ्यर्थीनां व्यापकमूल्यांकने ध्यानं दातव्यम्। व्यावसायिकज्ञानस्य कौशलस्य च अतिरिक्तं पर्यावरणसंरक्षणार्थं तेषां उत्साहस्य उत्तरदायित्वस्य च भावः, तथैव सामूहिककार्यं, संचारकौशलं च इत्यादयः व्यापकगुणाः अपि परीक्षिताः भवन्ति यतो हि पर्यावरणसंरक्षणपरियोजनासु प्रायः क्षेत्रान्तर-विभागान्तरसहकार्यस्य आवश्यकता भवति, उत्तमदलसदस्यस्य न केवलं ठोसव्यावसायिकमूलं भवितुमर्हति, अपितु परियोजनायाः प्रगतिम् संयुक्तरूपेण प्रवर्धयितुं अन्यैः सह सहकार्यं कर्तुं समर्थः भवितुमर्हति

एकदा भवन्तः समीचीनप्रतिभां प्राप्नुवन्ति तदा तान् कथं धारयितव्याः इति अपि महत्त्वपूर्णः विषयः अस्ति। उत्तमं कार्यवातावरणं, उचितं पारिश्रमिकं, व्यापकं विकासस्थानं, कर्मचारिणां कार्यसाधनानां मान्यतां पुरस्कारं च प्रदातुं सर्वाणि प्रतिभानां धारणस्य महत्त्वपूर्णसाधनाः सन्ति। तत्सह, अस्माभिः कर्मचारिप्रशिक्षणं, करियरविकासनियोजने च ध्यानं दातव्यं यत् तेषां क्षमतासु गुणसु च निरन्तरं सुधारं कर्तुं पर्यावरणसंरक्षणपरियोजनासु उत्तमं योगदानं दातुं च सहायता भवति।

तदतिरिक्तं व्यावसायिकप्रतिभानां अतिरिक्तं पर्यावरणसंरक्षणपरियोजनासु स्वयंसेवकाः अपि अनिवार्यशक्तिः भवन्ति । स्वयंसेवकानां नियुक्त्या वयं पर्यावरणसंरक्षणकार्येषु भागं ग्रहीतुं अधिकान् जनान् आकर्षयितुं शक्नुमः तथा च जनपर्यावरणजागरूकतां सहभागितायां च सुधारं कर्तुं शक्नुमः। पर्यावरणसंरक्षणस्य कार्ये योगदानं दातुं स्वयंसेवकाः पर्यावरणसंरक्षणप्रचारः, कचरासफाई, वृक्षरोपणम् इत्यादिषु विविधकार्यक्रमेषु भागं ग्रहीतुं शक्नुवन्ति

संक्षेपेण मलेशिया-पर्यावरण-एजेन्सी जनसमूहं पर्यावरण-संरक्षणं प्रति ध्यानं दातुं प्लास्टिक-अपशिष्टस्य उन्मूलनार्थं सक्रिय-भूमिकां कर्तुं च स्मारयति, एषा कार्या परियोजनायाः कृते जनान् अन्वेष्टुं निकटतया सम्बद्धा अस्ति समीचीनप्रतिभान् अन्विष्य तेषां भूमिकायां पूर्णं क्रीडां दत्त्वा एव वयं पर्यावरणसंरक्षणस्य विकासं अधिकतया प्रवर्धयितुं शक्नुमः, अस्माकं कृते उत्तमं वातावरणं च निर्मातुं शक्नुमः।

2024-07-09

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता