한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं उपभोक्तृचेतनायां परिवर्तनस्य महत्त्वपूर्णा भूमिका भवति । अद्यत्वे उपभोक्तारः कम्पनीनां सामाजिकप्रतिबिम्बं पर्यावरणीयदायित्वं च अधिकं ध्यानं ददति । ते ईएसजी मानकान् पूरयन्तः उत्पादाः सेवाश्च चयनं कुर्वन्ति । उत्तम ईएसजी प्रदर्शनयुक्ताः कम्पनयः अधिकान् उपभोक्तृन् आकर्षयितुं शक्नुवन्ति, येन विपण्यप्रतिस्पर्धायां सुधारः भवति । यथा, केचन पर्यावरण-अनुकूल-उत्पादाः उपभोक्तृभिः हार्दिक-स्वागतं कृतवन्तः यतः ते स्थायि-विकासस्य अवधारणायाः अनुरूपाः सन्ति ।सारांशः - १.उपभोक्तृजागरूकतायाः परिवर्तनेन कम्पनीः ग्राहकानाम् आकर्षणार्थं ईएसजी-अवधारणासु ध्यानं दातुं प्रेरिताः सन्ति ।
द्वितीयं, निवेशकानां दृष्टिकोणेषु परिवर्तनस्य प्रभावः कम्पनीनां ईएसजी-अवधारणानां स्वीकरणे अपि भवति । अधिकाधिकाः निवेशकाः निवेशस्य अवसरानां मूल्याङ्कनं कुर्वन्तः कम्पनीयाः ईएसजी-प्रदर्शनस्य विचारं कुर्वन्ति । तेषां मतं यत् उत्तम ईएसजी-रेटिंग्-युक्तानां कम्पनीनां दीर्घकालीन-प्रतिफलनं अधिकं स्थिरं भवति, जोखिमं च न्यूनं भवति । एतेन कम्पनीः अधिकं निवेशं आकर्षयितुं स्वस्य ईएसजी-प्रोफाइलस्य सक्रियरूपेण सुधारं कर्तुं प्रेरिताः सन्ति ।सारांशः - १.निवेशकाः निगमस्य ईएसजी-प्रदर्शनस्य महत्त्वं ददति, निगमसुधारं च प्रवर्धयन्ति ।
अपि च नीतिविनियमानाम् मार्गदर्शनं उपेक्षितुं न शक्यते । सततविकासस्य प्रवर्धनार्थं सर्वकारेण पर्यावरणसंरक्षणं, सामाजिकदायित्वं, निगमशासनं च सम्बद्धानि नीतयः नियमाः च प्रवर्तन्ते एतेषां नियमानाम् अनुपालनाय कम्पनीभिः ईएसजी-अवधारणासु ध्यानं दत्त्वा व्यावसायिकरणनीतिषु एकीकृत्य स्थापयितव्यम् ।सारांशः - १.नीतयः विनियमाः च कम्पनीभ्यः ईएसजी-अवधारणानां अनुसरणं कर्तुं, अनुपालनेन कार्यं कर्तुं च प्रोत्साहयन्ति ।
परन्तु ईएसजी-अवधारणानां कार्यान्वयनस्य अपि केचन आव्हानाः सन्ति । यथा, केचन कम्पनयः केवलं उपरिष्टात् एव ईएसजी-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति, वास्तविकरूपेण तान् कार्यान्वितुं विना । एतादृशः "ग्रीनवाशिंग्" न केवलं कम्पनीनां प्रतिष्ठां क्षतिं करोति, अपितु ईएसजी-अवधारणासु जनविश्वासं दुर्बलं करोति ।सारांशः - १.ईएसजी-कार्यन्वयने "ग्रीनवाशिंग्" समस्यां हानिं च सूचयन्तु।
तदतिरिक्तं ईएसजी-मानकानां एकरूपतायाः अभावेन अपि कम्पनीनां कृते समस्याः उत्पन्नाः सन्ति । भिन्न-भिन्न-रेटिंग्-एजेन्सी-संस्थाः भिन्न-भिन्न-मानकानां पद्धतीनां च उपयोगं कर्तुं शक्नुवन्ति, येन कम्पनीनां कृते स्वस्य ईएसजी-प्रदर्शनस्य, सुधारस्य दिशां च समीचीनतया ग्रहीतुं कठिनं भवतिसारांशः - १.असङ्गत ईएसजी मानकानां कारणेन उद्यमानाम् कृते कष्टानि व्याख्यातव्यानि।
एतेषां आव्हानानां सम्मुखे कम्पनीभिः ईएसजी-प्रबन्धनं सुदृढं कर्तुं व्यावहारिकपरिहाराः करणीयाः सन्ति । एकतः ईएसजी-अवधारणा यथार्थतया कार्यान्वितुं शक्यते इति सुनिश्चित्य सम्पूर्णं आन्तरिकं पर्यवेक्षणतन्त्रं स्थापनीयम् । अपरपक्षे अस्माभिः हितधारकैः सह सक्रियरूपेण संवादः करणीयः तथा च जनविश्वासं वर्धयितुं ईएसजी-सूचनाः पारदर्शकरूपेण प्रकटनीयाः।सारांशः - १.ईएसजी-चुनौत्यं सम्बोधयितुं निगम-रणनीतयः प्रस्ताविताः।
तत्सह उद्योगसङ्गठनानि तृतीयपक्षसंस्थाः च महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नुवन्ति । ते एकीकृतानि ईएसजी मानकानि मार्गदर्शिकाश्च विकसितुं शक्नुवन्ति, उद्यमानाम् व्यावसायिकपरामर्शप्रशिक्षणसेवाः प्रदातुं शक्नुवन्ति, उद्योगे ईएसजी-अवधारणानां व्यापकप्रसारं अनुप्रयोगं च प्रवर्धयितुं शक्नुवन्तिसारांशः - १.ईएसजी-प्रवर्धनार्थं उद्योगसङ्गठनानां तृतीयपक्षसंस्थानां च भूमिकायां बलं ददातु।
संक्षेपेण कम्पनीषु ईएसजी-अवधारणानां उदयः कारकसंयोजनस्य परिणामः अस्ति । यद्यपि कार्यान्वयनप्रक्रियायां आव्हानानि सन्ति तथापि यावत् सर्वे पक्षाः मिलित्वा कार्यं कुर्वन्ति तावत् ते स्थायिविकासस्य प्रवर्धनार्थं स्वस्य सकारात्मकभूमिकां पूर्णतया कर्तुं शक्नुवन्ति।सारांशः - १.पूर्णपाठस्य सारांशं दत्त्वा ईएसजीविकासस्य प्रवर्धनार्थं सर्वेषां पक्षेषु सहकार्यस्य महत्त्वं बोधयन्तु।