한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलस्तरात् चीनस्य अन्तरिक्षस्थानकस्य निर्माणं वायुअन्तरिक्षक्षेत्रे देशस्य दृढं बलं दृढं दृढनिश्चयं च दर्शयति । अस्याः परियोजनायाः सफलकार्यन्वयनं विशालपूञ्जीनिवेशस्य, प्रौद्योगिकीसंशोधनविकासस्य, प्रतिभाभण्डारस्य च उपरि निर्भरं भवति । अनेके वैज्ञानिकसंशोधकाः मिलित्वा क्रमेण तान्त्रिकसमस्यान् दूरीकर्तुं कार्यं कृतवन्तः, येन अन्तरिक्षस्थानकस्य निर्माणं निरन्तरं प्रवर्तयितुं शक्यते स्म तत्सह चीनदेशस्य अन्तरिक्षस्थानकस्य निर्माणेन सम्बन्धित-उद्योगानाम् अपि विकासः अभवत् । वायु-अन्तरिक्ष-सामग्रीणां अनुसन्धान-विकास-उत्पादनात् आरभ्य अन्तरिक्ष-यान-निर्माणं यावत्, उपग्रह-सञ्चार-आदिक्षेत्राणि यावत्, अन्तरिक्ष-स्थानक-निर्माणस्य आवश्यकतानां कारणात् नूतन-विकास-अवकाशानां आरम्भः भवति एतेषां उद्योगानां विकासेन न केवलं बहूनां रोजगारस्य सृजनं भवति, अपितु प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्तते । परन्तु अनेकेषु सामाजिकविकासपरियोजनासु संसाधनानाम् तर्कसंगतविनियोगः प्रभावी एकीकरणं च सर्वदा प्रमुखः विषयः अभवत् । एतत् "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति अवधारणायाः किञ्चित् अन्तर्निहितरूपेण सम्बद्धम् अस्ति । केषुचित् नवीनपरियोजनासु प्रायः प्रतिभायाः अभावः अपर्याप्तसम्पदां वा भवति । अस्मिन् समये परियोजनायाः आवश्यकताः प्रभावीमार्गेण पद्धत्या च प्रकाशयितुं आवश्यकाः सन्ति येन उपयुक्तप्रतिभाः संसाधनं च सम्मिलितुं आकर्षयितुं शक्यते। यथा, वैज्ञानिकसंशोधनविकासक्षेत्रे नूतनप्रौद्योगिकीपरियोजनाय सङ्गणकविज्ञानं, भौतिकशास्त्रं, सामग्रीविज्ञानम् इत्यादयः अन्तरविषयव्यावसायिकानां आवश्यकता भवितुम् अर्हति परियोजनासूचनाः समीचीनतया प्रकाशयित्वा भवान् शीघ्रमेव आवश्यकान् व्यावसायिकान् अन्वेष्टुं शक्नोति, येन परियोजना उन्नतिदक्षतायां सुधारः भवति । अपरपक्षे केषाञ्चन समाजकल्याणपरियोजनानां कृते "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनस्य" माध्यमेन समाजस्य सर्वेषां क्षेत्राणां शक्तिं संग्रहीतुं अपि आवश्यकम् अस्ति उदाहरणार्थं पर्यावरणसंरक्षणपरियोजनासु वनीकरणं, कचरावर्गीकरणप्रचारादिषु कार्येषु भागं ग्रहीतुं स्वयंसेवकानां नियुक्तिः आवश्यकी भवति इदं "जनं अन्वेष्टुं परियोजनानि प्रकाशयन्तु" इति प्रतिरूपं, किञ्चित्पर्यन्तं, संसाधनविनियोगस्य अनुकूलनं कर्तुं शक्नोति, सामाजिकसञ्चालनस्य कार्यक्षमतां च सुधारयितुं शक्नोति । एतेन ये व्यक्तिः, दलाः च भागं ग्रहीतुं समर्थाः, इच्छुकाः च सन्ति, तेषां कृते उपयुक्तानि परियोजनानि अन्वेष्टुं, स्वविशेषज्ञतायाः, सामर्थ्यस्य च उपयोगं कर्तुं समर्थाः भवन्ति । चीनस्य अन्तरिक्षस्थानकस्य निर्माणं प्रति गत्वा यद्यपि एषा राज्यस्य नेतृत्वे बृहत्परियोजना अस्ति तथापि विविधसंसाधनानाम् एकीकरणात्, परिनियोजनात् च अविभाज्यम् अस्ति वैज्ञानिकसंशोधनदलानां स्थापनातः आरभ्य तकनीकीसहकार्यस्य विकासपर्यन्तं उपयुक्तानां भागिनानां प्रतिभानां च समीचीनतया अन्वेषणं आवश्यकम्। भविष्ये सामाजिकविकासे वयं विभिन्नानां उपक्रमानाम् विकासं उत्तमरीत्या प्रवर्धयितुं संसाधनसमायोजनस्य अस्मात् विचारात् शिक्षितुं शक्नुमः। प्रौद्योगिकी नवीनता, सांस्कृतिकविरासतां, सामाजिकसेवा वा भवतु, भवान् संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं शक्नोति तथा च "जनानाम् अन्वेषणार्थं परियोजनानि विमोचयन्" अधिकं मूल्यं निर्मातुम् अर्हति संक्षेपेण चीनस्य अन्तरिक्षस्थानकस्य निर्माणेन अस्मान् संसाधनसमायोजनस्य सफलं उदाहरणं प्राप्यते, तथा च "जनानाम् अन्वेषणार्थं परियोजनानि विमोचनं" संसाधनानाम् आवंटनस्य अनुकूलनार्थं प्रभावी मार्गं प्रदाति द्वयोः परस्परं सम्बन्धः अस्ति, संयुक्तरूपेण सामाजिकप्रगतिः विकासः च प्रवर्धयति ।
गुआन लेई मिंग
तकनीकी संचालक |