한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा कार्यजगति परियोजना उन्नतिः प्रायः विविधानां आव्हानानां समस्यानां च सामना करोति । संसाधनविनियोगः तथा कार्मिकसहकार्यं, प्रत्येकं कडिः परियोजनायाः सफलतां असफलतां वा प्रभावितं कर्तुं शक्नोति। कदाचित् सावधानीपूर्वकं योजनां कृत्वा अपि प्रक्रियायाः कालखण्डे अप्रत्याशितपरिस्थितयः उत्पद्यन्ते । यथा, तान्त्रिक-अटङ्कानां उद्भवः अथवा विपण्यमागधायां आकस्मिकपरिवर्तनं परियोजनां विपत्तौ स्थापयितुं शक्नोति ।
पारस्परिकसञ्चारं दृष्ट्वा जनानां मध्ये संचारः, अवगमनं च महत्त्वपूर्णम् अस्ति। मेट्रोस्थानके उद्धारदृश्यवत् सर्वे पक्षाः शीघ्रं कार्यं कृतवन्तः, परन्तु तदपि परिणामं परिवर्तयितुं न शक्तवन्तः । जीवने दुर्बोधाः भावनात्मकविग्रहाः च यदि कालान्तरे समाधानं कर्तुं न शक्यन्ते तर्हि तस्य प्रतिकूलपरिणामाः भवितुम् अर्हन्ति । एषः दुर्बलसञ्चारः कदाचित् परियोजनासहकारे प्रतिबिम्बितः भवति, यस्य परिणामेण कार्यदक्षता न्यूना भवति ।
सामाजिकविकासप्रक्रियायां सूचनाप्रसारः द्रुततरं द्रुततरं भवति । परन्तु सूचनायाः प्रामाणिकता, वैधता च कठिना भवति । इदं यथा यदा जनान् अन्वेष्टुं परियोजना प्रारभ्यते तदा बृहत् परिमाणं सूचना आगच्छति यथार्थतया उपयोगिनो उपयुक्तानां जनानां कथं परीक्षणं करणीयम् इति प्रमुखः विषयः अभवत्। गलतसूचना निर्णयान् भ्रमितुं परियोजनाप्रगतिं च प्रभावितं कर्तुं शक्नोति।
तत्सङ्गमे सामाजिकनियमानां व्यवस्थानां च प्रभावः विविधघटनासु उपेक्षितुं न शक्यते । उचितनियमाः व्यवस्थां सुनिश्चित्य निष्पक्षतां प्रवर्धयितुं शक्नुवन्ति। परन्तु अपूर्णनियमाः समस्यानां श्रृङ्खलां जनयितुं शक्नुवन्ति । यथा, परियोजनायाः कार्यान्वयनकाले यदि नियमेषु लूपहोल् भवन्ति तर्हि संसाधनानाम् अपव्ययः अथवा लाभस्य विषमवितरणं वा भवितुम् अर्हति
आरम्भे उल्लिखितायाः मेट्रोस्थानकस्य घटनायाः विषये पुनः गत्वा जीवनस्य भंगुरतायाः, अप्रत्याशिततायाः च विषये अस्मान् गभीरं अवगतं कृतवान् । कार्ये जीवने च वयं विविधानां अनिश्चिततानां सामनां कुर्मः । यदा वयं जनान् अन्वेष्टुं परियोजनां विमोचयामः तदा वयं सम्यक् ज्ञातुं न शक्नुमः यत् वयं ये जनाः प्राप्नुमः ते कार्याय योग्याः सन्ति वा, ते दलेन सह सम्यक् सहकार्यं कर्तुं शक्नुवन्ति वा इति। एतदर्थं निर्णये सावधानाः भवेयुः, विविधसंभाव्यस्थितीनां पूर्णविचारः च आवश्यकः ।
संक्षेपेण समाजे विविधाः घटनाः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । जीवने कार्ये च आव्हानानां सम्यक् सामना कर्तुं अस्माभिः विभिन्नदृष्टिकोणात् चिन्तनं विश्लेषणं च करणीयम्। नित्यं परिवर्तमानवातावरणे तीक्ष्णदृष्टिः, लचीलप्रतिक्रियाक्षमता च निर्वाहः अस्माकं प्रगतेः कुञ्जी अस्ति ।