한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी-उद्योगः अवसरैः, आव्हानैः च परिपूर्णः विशालः विश्वः इव अस्ति । जावा विकासं उदाहरणरूपेण गृहीत्वा, विकासकानां कृते कार्याणि स्वीकुर्वन्ते सति प्रायः विविधानां जटिलानां आवश्यकतानां, कठिनसमयसीमानां च सामना कर्तुं आवश्यकता भवति । एतत् ग्रामकार्यालयभवने सत्तासङ्घर्षः इव अस्ति स्वस्य स्थितिं दायित्वं च स्पष्टीकर्तुं आवश्यकम्।
जावा विकासे कार्याणि ग्रहीतुं प्रक्रियायां विकासकानां कृते ठोसतांत्रिककौशलं, उत्तमं संचारकौशलं च आवश्यकम् । ग्रामकार्येषु इव स्पष्टव्यञ्जना, प्रभावी संचारः च अनेके अनावश्यकदुर्बोधाः, विग्रहाः च परिहर्तुं शक्नुवन्ति । ग्रामनिदेशकस्य उत्तरदायित्वस्य अवगमनवत् कार्याणां ग्रहणं समीचीनं व्यापकं च भवितुम् आवश्यकं किञ्चित् विचलनेन सम्पूर्णस्य परियोजनायाः असफलता भवितुम् अर्हति
तत्सहकार्यं स्वीकुर्वन् जावाविकासाय अपि सामूहिककार्यस्य आवश्यकता भवति । उत्तमदले सदस्याः परस्परं समर्थयन्ति, परस्परं पूरकं कुर्वन्ति, लक्ष्यं प्रति मिलित्वा कार्यं कुर्वन्ति च । एतत् सामञ्जस्यपूर्णग्रामस्य सदृशं यत्र ग्रामजनाः मिलित्वा सुन्दरं गृहं निर्मान्ति । यदि ग्रामकार्यालयभवने आह्वानं कृतवान् पुरुषः सदृशः पुरुषः अस्ति यः समग्रहितं न विचार्य केवलं व्यक्तिगतशक्तिं अनुसृत्य कार्यं करोति तर्हि सम्पूर्णं दलं अराजकतायां पतति इति अनिवार्यम्।
तान्त्रिकसमस्यानां सम्मुखे जावा-विकासकानां दृढतां नवीनतां च पश्यामः, यथा ग्रामिणः स्वजीवनस्य उन्नयनार्थं निरन्तरं नूतनान् विकासमार्गान् अन्विष्यन्ते ते अनुभवं सञ्चयन्ति, समस्यानिराकरणप्रक्रियायां स्वक्षमतासु सुधारं कुर्वन्ति, यथा ग्रामः उत्थान-अवस्थां गत्वा बलिष्ठः परिपक्वः च भवति
ग्रामकार्यालयभवने घटितस्य घटनायाः विषये पुनः आगत्य तस्य पुरुषस्य व्यवहारे तस्य सत्तायाः इच्छा, नियमानाम् अवहेलना च प्रतिबिम्बिता आसीत् । एतेन अस्माकं प्रतिबिम्बं भवति यत् जावाविकाससहितं कस्मिन् अपि क्षेत्रे अस्माभिः नियमानाम् अनुपालनं करणीयम्, अन्येषां सम्मानः करणीयः, व्यक्तिगतस्वार्थकामानां कारणेन समग्रसौहार्दं विकासं च न नाशनीयम्
संक्षेपेण, ग्रामे तुच्छविषयाणि वा जावा-विकास-कार्यं वा, अस्माभिः तान् तर्कसंगत-निष्पक्ष-सहकारि-वृत्त्या व्यवहारः करणीयः, येन वास्तविक-प्रगतिः, विकासः च प्राप्तुं शक्यते |.