한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासः महत्त्वपूर्णः तान्त्रिकः क्रियाकलापः अस्ति, तथा च सम्बन्धितकार्यस्य उपक्रमे बहवः कारकाः सन्ति । बाजारमाङ्गस्य प्रवर्धनात् आरभ्य विकासकानां स्वकौशलस्य अनुभवस्य च संचयः यावत्, उद्योगस्य मानदण्डानां कानूनीमार्गदर्शिकानां च बाधाः यावत्, प्रत्येकं कडिः महत्त्वपूर्णः अस्ति
अस्मिन् क्रमे न्यायस्य भूमिका उपेक्षितुं न शक्यते । यथा - बौद्धिकसम्पत्त्याधिकारस्य रक्षणस्य, अनुबन्धानां हस्ताक्षरस्य, निष्पादनस्य च, सम्भाव्यस्य उल्लङ्घनस्य च विषयः यदा आगच्छति तदा नियमः स्पष्टविनियमाः, गारण्टी च प्रददाति
यथा केषुचित् सन्दर्भेषु कस्यापि घटनायाः अन्वेषणं क्रियते, तस्य पुरुषस्य कानूनी कार्रवाईयाः सामना कर्तुं शक्यते । एतत् जावा-विकासकानाम् अपि जागरण-आह्वानं ध्वन्यते, यत् कार्याणि गृह्णन्ते सति सावधानीपूर्वकं कार्यं कुर्वन्तु, नियमानाम् नैतिकतायाश्च पालनं कुर्वन्तु इति स्मरणं करोति ।
जावा विकासकार्यस्य कृते विकासकानां कृते प्रथमं कार्यस्य स्रोतस्य आवश्यकतानां च स्पष्टा अवगतिः भवितुमर्हति । कार्याणां वैधानिकं अनुपालनं च सुनिश्चितं कुर्वन्तु तथा च तादृशेषु परियोजनासु भागं ग्रहीतुं परिहरन्तु येषु कानूनीजोखिमाः भवितुम् अर्हन्ति।
तस्मिन् एव काले विकासकानां अनुबन्धस्य विवरणेषु अपि ध्यानं दातव्यम् । अनुबन्धे स्थिताः शर्ताः प्रायः पक्षयोः अधिकारान् दायित्वं च निर्धारयन्ति, तथा च कार्यस्य आवश्यकताः, वितरणसमयः, पारिश्रमिकम् इत्यादीनि महत्त्वपूर्णानि सामग्रीनि स्पष्टयन्ति यदि अनुबन्धस्य शर्ताः अस्पष्टाः सन्ति अथवा लूपहोल्स् सन्ति तर्हि विकासकानां कृते अनावश्यकं कष्टं जनयितुं शक्नोति ।
तदतिरिक्तं विकासकाः स्वस्य ज्ञानं कौशलं च सुधारयितुम् अपि ध्यानं दातव्यम् । केवलं ठोस-तकनीकी-आधारेण एव वयं विविध-जटिल-विकास-कार्यस्य उत्तमरीत्या सामना कर्तुं शक्नुमः, तत्सहकालं च समस्यानां सम्मुखे स्वक्षमतायाः आधारेण सम्यक् निर्णयान् निर्णयान् च कर्तुं शक्नुमः |.
उद्योगस्य दृष्ट्या ध्वनिमान्यतानां मानकानां च स्थापना अपि अतीव महत्त्वपूर्णा अस्ति । एतेन न केवलं सम्पूर्णस्य उद्योगस्य विकासस्तरस्य उन्नयनार्थं साहाय्यं भवति, अपितु जावाविकासकानां कृते उत्तमं विकासवातावरणं अपि प्राप्यते ।
संक्षेपेण जावा विकासकार्यस्वीकारः एकः प्रक्रिया अस्ति यस्याः कृते अनेकेषां कारकानाम् व्यापकविचारः आवश्यकः भवति । विकासकाः सर्वदा सतर्काः एव तिष्ठन्ति, कानूनानां उद्योगविनियमानाञ्च पालनम् कुर्वन्तु, स्वस्य विकासं प्राप्तुं उद्योगस्य प्रगतौ योगदानं दातुं च स्वक्षमतासु निरन्तरं सुधारं कुर्वन्ति