한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा इत्यस्य स्थिरतायाः, पार-मञ्च-विशेषतानां च कारणेन उद्यम-अनुप्रयोग-विकासे महत्त्वपूर्णं स्थानं वर्तते । परन्तु यथा यथा प्रौद्योगिकी परिवर्तते तथा तथा जावा विकासकार्याणि अपि नूतनानां आव्हानानां सामनां कुर्वन्ति ।
प्रथमं जावा-विकासकानाम् विपण्यमागधा निरन्तरं वर्धते, परन्तु आवश्यकताः अपि अधिकाधिकाः भवन्ति । न केवलं भवन्तः ठोसमूलज्ञानं निपुणाः भवितुम् अर्हन्ति, अपितु नवीनतमविकासरूपरेखाभिः साधनैः च परिचिताः भवितुम् अर्हन्ति । यथा, Spring Boot framework इत्यस्य व्यापकप्रयोगाय विकासकानां कृते कुशलविकासाय तस्य उपयोगे प्रवीणता आवश्यकी भवति ।
द्वितीयं, क्लाउड् कम्प्यूटिङ्ग् तथा कंटेनर प्रौद्योगिक्याः उदयेन जावा अनुप्रयोगानाम् परिनियोजने संचालने, परिपालने च परिवर्तनं जातम् विकासकानां कृते अवगन्तुं आवश्यकं यत् क्लाउड् वातावरणे जावा-अनुप्रयोगानाम् कार्यक्षमतां कथं अनुकूलितुं शक्यते तथा च द्रुत-नियोजनाय विस्ताराय च कंटेनर-प्रौद्योगिक्याः लाभः कथं भवति
अपि च, बृहत्-दत्तांशस्य, कृत्रिम-बुद्धेः च विकासेन जावा-विकास-कार्यस्य कृते अपि नूतनाः अवसराः आगताः । जावा इत्यस्य उपयोगः सम्बन्धितक्षेत्राणां समर्थनार्थं आँकडासंसाधनस्य यन्त्रशिक्षणस्य च अनुप्रयोगानाम् निर्माणार्थं कर्तुं शक्यते ।
परन्तु जावा विकासकार्यं सर्वदा सुचारुरूपेण नौकायानं न भवति । प्रौद्योगिक्याः द्रुतगतिना अद्यतनतायाः अर्थः अस्ति यत् विकासकानां उद्योगस्य गतिं पालयितुम् अग्रे शिक्षितुं आवश्यकता वर्तते। तस्मिन् एव काले प्रतिस्पर्धायाः दबावः अपि वर्धमानः अस्ति, विकासकाः स्वसमवयस्कानाम् मध्ये विशिष्टतां प्राप्तुं स्वकौशलस्य निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति ।
उद्योगस्य दृष्ट्या भविष्ये अपि सॉफ्टवेयरविकासे जावा महत्त्वपूर्णां भूमिकां निर्वहति । यथा यथा नूतनाः प्रौद्योगिकयः समागच्छन्ति तथा तथा जावा विकासकार्यं अधिकं विविधं जटिलं च भविष्यति । उदाहरणार्थं, इन्टरनेट् आफ् थिंग्स इत्यनेन सह एकीकरणेन जावा-अनुप्रयोगाः विविध-स्मार्ट-उपकरणानाम् नियन्त्रणं प्रबन्धनं च कर्तुं समर्थाः भविष्यन्ति;
संक्षेपेण जावा विकासकार्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति । विकासकानां उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतायै निरन्तरं शिक्षितुं नवीनतां च कर्तुं आवश्यकता वर्तते तथा च प्रौद्योगिकीप्रगतेः व्यावसायिकनवाचारस्य च प्रवर्धने योगदानं दातुं आवश्यकता वर्तते।