한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकसमाजस्य व्यक्तिगतप्रौद्योगिक्याः विकासस्य महती भूमिका अस्ति । विज्ञानस्य प्रौद्योगिक्याः च तीव्रगत्या नूतनाः प्रौद्योगिकयः क्रमेण उद्भवन्ति, येन जनानां जीवने कार्ये च महती सुविधा भवति । परन्तु अस्मिन् क्रमे काश्चन समस्याः अपि उद्भूताः ।
उपरिष्टाद् इत्यादिषु परिस्थितिषु यत्र पुरुषः कानूनभङ्गस्य अनुमोदनस्य सामनां कर्तुं शक्नोति, तत्र एतत् प्रौद्योगिकीविकासस्य अनुसरणार्थं व्यक्तिगतदुराचारेण सह सम्बद्धं भवितुम् अर्हति यथा - कस्यचित् प्रौद्योगिकी-लाभस्य प्राप्त्यर्थं ते अवैध-उपायानां प्रयोगे, अन्येषां बौद्धिक-सम्पत्त्याधिकारस्य उल्लङ्घने, कानून-विधानस्य उल्लङ्घने वा न संकोचयन्ति एषः व्यवहारः न केवलं परहितस्य हानिं करोति, अपितु स्वस्य गम्भीरान् परिणामान् अपि आनयति ।
तत्सह, एतेन समाजस्य तान्त्रिकप्रबन्धनविनियमनयोः अभावाः अपि प्रतिबिम्बिताः सन्ति । उदयमानप्रौद्योगिकीक्षेत्राणां कृते प्रासंगिकाः कानूनाः नियमाः च पर्याप्तं सिद्धाः न भवेयुः, पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । एतेन केचन जनाः तस्य लाभं ग्रहीतुं अवसरं प्राप्नुवन्ति, येन ते प्रौद्योगिकीविकासप्रक्रियायां पटलात् व्यभिचरन्ति ।
अन्यदृष्ट्या प्रौद्योगिक्याः विकासे व्यक्तिगतनैतिकनैतिकसंकल्पनानां प्रमुखा भूमिका भवति । यदि कस्यचित् व्यक्तिस्य सम्यक् मूल्यानां नैतिकतलरेखायाः च अभावः भवति तर्हि तस्य उत्तमः तान्त्रिकक्षमता अस्ति चेदपि सः भ्रष्टः भवितुम् अर्हति । अतः तकनीकीप्रशिक्षणं प्रति ध्यानं दत्त्वा व्यक्तिगतनैतिकशिक्षायाः सुदृढीकरणमपि महत्त्वपूर्णम् अस्ति ।
अपि च व्यक्तिनां प्रौद्योगिकीविकासे शिक्षाव्यवस्थायाः अपि महत्त्वपूर्णा भूमिका भवति । विद्यालयाः प्रशिक्षणसंस्थाः च न केवलं तकनीकीज्ञानं प्रदातुम् अर्हन्ति, अपितु छात्राणां कानूनीजागरूकतां, नैतिकसंकल्पनाः, सामाजिकदायित्वं च संवर्धितव्याः। ते अवगच्छन्तु यत् प्रौद्योगिक्याः विकासः मानवजातेः हिताय एव भवेत्, न तु अवैध-अपराधानां कृते सामाजिकहितस्य हानिकारकस्य वा कृते।
भविष्ये वयं स्वस्थतरं व्यवस्थितं च प्रौद्योगिकीविकासवातावरणं द्रष्टुं प्रतीक्षामहे। एतदर्थं समग्रसमाजस्य संयुक्तप्रयत्नाः आवश्यकाः सन्ति, यत्र सर्वकारः पर्यवेक्षणं विधानं च सुदृढं करोति, उद्यमाः आत्म-अनुशासनं सुदृढां कुर्वन्ति, व्यक्तिभिः स्वस्य गुणवत्तां च सुदृढं कुर्वन्ति एवं एव व्यक्तिगतप्रौद्योगिक्याः विकासः नकारात्मकप्रभावं आनेतुं न अपितु मानवसमाजस्य प्रगतेः सकारात्मकं योगदानं यथार्थतया दातुं शक्नोति।