한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्य पृष्ठतः व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं अपि द्रष्टुं शक्नुमः । व्यक्तिगतप्रौद्योगिकीविकासः प्रौद्योगिकीप्रगतिं चालयति एकः शक्तिशाली बलः अस्ति। अन्तरिक्षप्रयोगात्मककॅप्सूलस्य सफलसञ्चालनस्य इव तकनीकीक्षेत्रे अनेकेषां व्यक्तिनां अदम्यप्रयत्नात् नवीनतायाः च अविभाज्यम् अस्ति
व्यक्तिगतप्रौद्योगिकीविकासाय दृढविश्वासः, निरन्तरं अनुसरणं च आवश्यकम्। प्रौद्योगिकी-सफलतायै प्रतिबद्धाः व्यक्तिः प्रायः अनेकानि आव्हानानि, कष्टानि च सम्मुखीभवन्ति । परन्तु तेषां दृढता एव विज्ञानस्य प्रौद्योगिक्याः च विकासे शक्तिप्रवाहं निरन्तरं प्रविशति।
अन्तरिक्षप्रयोगकॅप्सूलस्य निर्माणे प्रत्येकस्य विवरणस्य सिद्धिः व्यक्तिगततांत्रिकक्षमतायां प्रज्ञायां च अवलम्बते । प्रणालीनिर्माणतः उपकरणदोषनिवारणपर्यन्तं प्रत्येकं लिङ्कं व्यक्तिगतव्यावसायिकज्ञानात् अनुभवात् च अविभाज्यम् अस्ति ।
व्यक्तिगतप्रौद्योगिकीविकासः एकः पृथक् व्यवहारः नास्ति, सः सामूहिककार्यस्य निकटतया सम्बद्धः अस्ति । अन्तरिक्ष-अन्वेषण-सदृशेषु बृहत्-परियोजनासु बहवः व्यक्तिः तान्त्रिक-समस्यानां निवारणाय मिलित्वा कार्यं कर्तुं दलं निर्मान्ति ।
अपि च व्यक्तिगतप्रौद्योगिकीविकासाय निरन्तरं शिक्षणं सन्दर्भं च आवश्यकम् अस्ति । अन्तरिक्षप्रयोगात्मकस्य कैप्सूलस्य प्रौद्योगिकीविकासः अपि पूर्वानुभवस्य अवशोषणस्य, नवीनतमसंशोधनपरिणामानां च आधारेण निरन्तरं प्रगतिशीलः अस्ति
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः स्फुलिङ्ग इव अस्ति यद्यपि सः लघुः प्रतीयते तथापि विज्ञानस्य प्रौद्योगिक्याः च विशाले आकाशे प्रज्वलितं ज्वाला प्रज्वलितुं शक्नोति, मानवप्रगतेः अनन्तसंभावनाः आनेतुं शक्नोति।