한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगत प्रौद्योगिक्याः विकासस्य महत्त्वम्
व्यक्तिगतप्रौद्योगिक्याः विकासः सामाजिकप्रगतिं चालयति एकः प्रमुखः बलः अस्ति। न केवलं व्यक्तिभ्यः करियरविकासस्य अवसरान् आनयति, अपितु सम्पूर्णसमाजस्य नवीनतायां जीवनशक्तिं प्रविशति। अङ्कीययुगे अद्वितीयप्रौद्योगिकीक्षमतानां धारणेन व्यक्तिः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टः भवितुम् अर्हति ।"वेन्टियन" प्रयोगकेबिनस्य पृष्ठतः तकनीकीदलः
"वेन्टियन" प्रयोगात्मकस्य केबिनस्य सफलता एकस्मात् सशक्तेन तकनीकीदलेन अविभाज्यम् अस्ति । ते सावधानीपूर्वकं डिजाइनं कृत्वा पुनः पुनः परीक्षणं कृतवन्तः, क्रमेण तान्त्रिकसमस्यान् च अतिक्रान्तवन्तः । सामग्रीविज्ञानात् आरभ्य इलेक्ट्रॉनिक-इञ्जिनीयरिङ्गपर्यन्तं, सॉफ्टवेयर-इञ्जिनीयरिङ्गात् आरभ्य यांत्रिक-निर्माणपर्यन्तं, विभिन्नक्षेत्रेभ्यः व्यावसायिकाः एकत्र आगत्य अन्तरिक्ष-अन्वेषणस्य लक्ष्यं प्राप्तुं एकत्र आगच्छन्तिप्रमुखराष्ट्रीयपरियोजनाभिः सह व्यक्तिगतप्रौद्योगिक्याः किं साम्यं वर्तते
व्यक्तिगतप्रौद्योगिकीविकासः वा प्रमुखाः राष्ट्रिय-अन्तरिक्ष-परियोजनाः वा, अदम्यप्रयत्नाः, नवीनभावना च आवश्यकाः सन्ति । अस्माभिः सर्वैः तान्त्रिक-अटङ्कानां, आव्हानानां च सामना कर्तव्यः, अस्माभिः सर्वैः पूर्ववर्तीनां अनुभवं निरन्तरं शिक्षितुं, आकर्षयितुं च आवश्यकम् | तत्सह तेषां स्पष्टलक्ष्याणि योजनाश्च भवितुमर्हन्ति, तथैव कठोरकार्यवृत्तिः, सामूहिककार्यक्षमता च भवितुमर्हति ।सामाजिकविकासे व्यक्तिगतप्रौद्योगिकीविकासस्य प्रभावः
व्यक्तिगतप्रौद्योगिक्याः विकासः उत्पादकतायां सुधारं कर्तुं आर्थिकवृद्धिं च प्रवर्तयितुं साहाय्यं करोति । यथा, नूतनसॉफ्टवेयरविकासः निगमप्रबन्धनप्रक्रियाणां अनुकूलनं कर्तुं शक्नोति, नूतनचिकित्साप्रौद्योगिकी च अधिकजीवनं रक्षितुं शक्नोति । अपि च व्यक्तिगतप्रौद्योगिक्यां नवीनता सामाजिकसृजनशीलतां अपि उत्तेजितुं शक्नोति, नवीनतायाः कृते उत्तमं वातावरणं च निर्मातुम् अर्हति ।व्यक्तिगतप्रौद्योगिकीविकासाय राष्ट्रियअन्तरिक्षकार्यक्रमप्रोत्साहनम्
"वेन्टियन" प्रयोगात्मककेबिनस्य सफलतायाः कारणात् असंख्ययुवकाः विज्ञानं प्रौद्योगिक्यां च प्रेम्णा अनुसरणं च कर्तुं प्रेरिताः सन्ति । एतेन जनाः प्रौद्योगिक्याः शक्तिं सम्भावनाश्च द्रष्टुं शक्नुवन्ति तथा च अधिकान् जनान् प्रौद्योगिक्याः अनुसन्धानं विकासं च समर्पयितुं प्रेरयति। तस्मिन् एव काले अन्तरिक्षपरियोजनासु देशस्य निवेशेन सम्बन्धितप्रौद्योगिकीनां विकासः अपि कृतः, व्यक्तिगतप्रौद्योगिकीविकासाय अधिकानि उन्नतानि साधनानि संसाधनानि च प्रदत्तानिप्रौद्योगिकीविकासे व्यक्तिगतदायित्वं दायित्वं च
व्यक्तिरूपेण प्रौद्योगिक्याः विकासे भवतः सामाजिकदायित्वस्य भावः भवितुमर्हति। प्रौद्योगिक्याः प्रयोगः नैतिक-कानूनी-मान्यतानां अनुपालनं करोति वा, समाजस्य स्थायिविकासाय अनुकूलः अस्ति वा इति विचारः आवश्यकः अल्पकालीनलाभानां अनुसरणार्थं प्रौद्योगिक्याः सम्भाव्यनकारात्मकप्रभावानाम् अवहेलना कर्तुं न शक्यते। संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः "वेन्टियन" प्रयोगात्मककेबिनस्य सफलता च एकान्ते न विद्यते । ते परस्परं प्रभावितं कुर्वन्ति, प्रचारयन्ति च, मानवसमाजं च संयुक्तरूपेण उच्चवैज्ञानिकप्रौद्योगिकीस्तरं प्रति गन्तुं प्रवर्धयन्ति ।