한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासाय ठोसज्ञानं कौशलं च आवश्यकम्। प्रोग्रामिंग्, डिजाइन वा अन्यक्षेत्राणि वा, अस्य दीर्घकालं यावत् अध्ययनस्य अभ्यासस्य च आवश्यकता भवति । एतत् यथा निर्माणकर्मचारिणः उच्चैः भवनं निर्मान्ति तथा आधारशिला यथा यथा दृढं भवति तथा तथा भवनं स्थिरं भविष्यति। ये व्यक्तिः तान्त्रिकक्षेत्रे परिवर्तनं कर्तुम् इच्छन्ति तेषां कृते स्वज्ञानस्य आधारस्य निरन्तरं समृद्धीकरणं महत्त्वपूर्णम् अस्ति ।
सारांशः - १.व्यक्तिगतप्रौद्योगिकीविकासस्य आधारः ठोसज्ञानस्य कौशलस्य च सञ्चयः अस्ति ।
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासे नवीनचिन्तनम् अपि प्रमुखं कारकम् अस्ति । अत्यन्तं प्रतिस्पर्धात्मके प्रौद्योगिकीक्षेत्रे अद्वितीयं नवीनं च दृष्टिकोणं कृत्वा एव भवान् विशिष्टः भवितुम् अर्हति। एप्पल् इव एतत् अपि स्वस्य अभिनवविन्यासेन, तकनीकीसंकल्पनाभिः च स्मार्टफोनस्य प्रवृत्तेः नेतृत्वं कृतवान् अस्ति ।
सारांशः - १.व्यक्तिगतप्रौद्योगिकीविकासे अभिनवचिन्तनस्य प्रमुखा भूमिका भवति।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासस्य साधने सुरक्षाविषयाणां अवहेलना कर्तुं न शक्यते । कुआलालम्पुर-एमआरटी-स्थानके त्रासदीं प्रति प्रत्यागत्य २१ वर्षीयस्य पुरुषस्य यत् घटितं तत् अस्मान् स्मारयति यत् प्रौद्योगिक्याः अनुप्रयोगस्य प्रत्येकस्मिन् पक्षे सुरक्षायाः सर्वोच्चप्राथमिकता दातव्या। प्रौद्योगिकीविकासकानाम् कृते तेषां कृते न केवलं प्रौद्योगिक्याः उन्नतिं व्यावहारिकतायां च ध्यानं दातव्यं, अपितु तया आनेतुं शक्यमाणानां सम्भाव्यजोखिमानां विषये अपि विचारः करणीयः । यथा, विद्युत्प्रणालीविकासे यदि कठोरसुरक्षामानकाः निवारकपरिहाराः च न सन्ति तर्हि एतादृशाः विद्युत्प्रहारदुर्घटना: भवितुम् अर्हन्ति
सारांशः - १.व्यक्तिगतप्रौद्योगिकीविकासे सुरक्षाविषयाः महत्त्वपूर्णाः सन्ति।
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे अपि सामूहिककार्यस्य अपूरणीयभूमिका भवति । एकस्य व्यक्तिस्य शक्तिः सीमितं भवति, परन्तु एकः दलः सर्वेषां बुद्धिः, सामर्थ्यं च एकत्र आनेतुं शक्नोति । यथा, जटिलसॉफ्टवेयरविकासाय अग्रे-अन्त-विकासकानाम्, पृष्ठ-अन्त-इञ्जिनीयराणां, परीक्षकानाम् अन्येषां भूमिकानां च निकटसहकार्यस्य आवश्यकता भवति । सामूहिककार्यस्य माध्यमेन समस्यानां समाधानं अधिककुशलतया कर्तुं शक्यते, प्रौद्योगिक्याः सफलताः च प्राप्तुं शक्यन्ते ।
सारांशः - १.सामूहिककार्यं व्यक्तिगतप्रौद्योगिकीविकासाय उत्तमं परिणामं प्राप्तुं साहाय्यं कर्तुं शक्नोति।
व्यक्तिगतप्रौद्योगिकीविकासाय नैतिकतायाः सामाजिकदायित्वस्य च विषये अपि ध्यानं आवश्यकम् अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा गोपनीयतासंरक्षणं, आँकडासुरक्षा, कृत्रिमबुद्धिः इत्यादयः नैतिकविषयाः क्रमेण प्रमुखाः अभवन् प्रौद्योगिकीविकासकाः समाजे स्वकार्यस्य प्रभावस्य विषये चिन्तनीयाः, प्रौद्योगिक्याः विकासेन मानवजातेः लाभः न तु हानिः भवति इति सुनिश्चितं कर्तव्यम्।
सारांशः - १.व्यक्तिगतप्रौद्योगिकीविकासे नैतिकतां सामाजिकदायित्वं च अवश्यं गृह्णीयात्।
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गं अन्वेष्टुं आव्हानैः अवसरैः च परिपूर्णम् अस्ति। यद्यपि कुआलालम्पुर-एमआरटी-स्थानके त्रासदीयाः व्यक्तिगत-प्रौद्योगिकी-विकासेन सह अल्पः प्रत्यक्षः सम्बन्धः प्रतीयते तथापि सुरक्षा-जागरूकता, अभिनव-चिन्तनम्, सामूहिक-कार्यं, सामाजिक-दायित्वम् इत्यादिभ्यः बहु-दृष्टिकोणेभ्यः, व्यक्तिगत-प्रौद्योगिकी-विकासस्य यात्रायां अस्माकं कृते स्वरं निर्धारितवती अस्ति | .एकः जागरणः, यः अस्मान् स्मरणं करोति यत् व्यक्तिगतप्रौद्योगिक्याः स्थायिविकासं प्राप्तुं सामाजिकमूल्यं अधिकतमं कर्तुं च विविधकारकाणां व्यापकरूपेण विचारः करणीयः।
सारांशः - १.कुआलालम्पुर-एमआरटी-स्थानक-दुःखदघटनायाः कारणात् व्यक्तिगत-प्रौद्योगिकी-विकासाय बहवः विचाराः, चेतावनीः च आगताः सन्ति ।