한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रामनिदेशकः यस्मिन् घटनायां ताडितः अभवत् तस्य विषये प्रथमं चर्चां कुर्मः । ग्रामीणशासनस्य महत्त्वपूर्णा भूमिकारूपेण ग्रामनिदेशकाः अनेकानि उत्तरदायित्वं अपेक्षाश्च वहन्ति । परन्तु सः एतादृशी हिंसाम् अनुभवति स्म यद्यपि सः शारीरिकरूपेण गम्भीररूपेण आहतः नासीत् तथापि मनोवैज्ञानिकः आघातः, क्रोधः च कल्पनीयः अस्ति । एतेन ग्रामीणशासने विद्यमानाः काश्चन समस्याः प्रतिबिम्बिताः सन्ति, यथा ग्रामजनानां मध्ये विग्रहाः येषां समाधानं समये प्रभावीरूपेण कर्तुं न शक्यते, अथवा व्यक्तिगतग्रामिणां दुर्बलकानूनीजागरूकता
अधुना, अस्माकं ध्यानं एकस्मिन् क्षेत्रे प्रेषयामः यस्य तस्य सह किमपि सम्बन्धः नास्ति इति भासते-प्रोग्रामर-कार्यकर्तृणां कार्य-जगत् । प्रोग्रामर-जनाः प्रतिदिनं विविधकार्यस्य, आव्हानानां च सामनां कुर्वन्ति । तेषां तीव्रगत्या विकसितस्य उद्योगस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं निरन्तरं नूतनाः प्रौद्योगिकीः ज्ञानं च ज्ञातव्यम्। कार्याणि अन्वेष्टुं प्रक्रियायां प्रोग्रामर्-जनाः प्रायः प्रतिस्पर्धात्मकदबावानां, तकनीकीकठिनतानां, परियोजनाप्रबन्धनस्य विषयाणां च सामनां कुर्वन्ति ।
अतः ग्रामनिदेशकस्य ताडनस्य घटनायाः कार्यं अन्विष्यमाणस्य प्रोग्रामरस्य च किं सम्बन्धः ? वस्तुतः गहनस्तरात् ते सर्वे समाजे संसाधनविनियोगस्य प्रतिस्पर्धायाः च विषयान् प्रतिबिम्बयन्ति। ग्रामीणक्षेत्रेषु संसाधनानाम् अन्तर्गतं भूमिः, निधिः इत्यादयः प्रोग्रामर-जगति संसाधनानाम् प्रतिनिधित्वं परियोजना-अवकाशैः, तकनीकी-संसाधनैः इत्यादिभिः भवति
ग्रामनिदेशकस्य कृते ग्रामीणसौहार्दं स्थिरतां च निर्वाहयितुम् ग्रामीणसम्पदां तर्कसंगतरूपेण आवंटनं करणीयम्, ग्रामजनानां मध्ये हितविग्रहस्य समाधानं च करणीयम्। प्रोग्रामर-जनानाम् कृते तेषां बहुषु प्रतियोगिषु विशिष्टाः भवितुम् आवश्यकाः, बहुमूल्यानि कार्याणि च जितुम् आवश्यकम्, येन तेषां करियर-विकासः, आय-स्तरः च सुदृढः भवति । एतादृशी स्पर्धा किञ्चित्पर्यन्तं समाना भवति, व्यक्तिनां कतिपयानि क्षमतानि, रणनीतयः च आवश्यकाः भवन्ति ।
तदतिरिक्तं हिंसायाः सम्मुखे ग्रामनिर्देशकेन दर्शितः क्रोधः, दृढनिश्चयः च प्रोग्रामर्-जनानाम् कृते किञ्चित् प्रेरणाम् अपि आनेतुं शक्नोति । यदा प्रोग्रामर्-जनाः कार्ये कष्टानि, विघ्नानि च प्राप्नुवन्ति तदा ते सहजतया त्यक्तुं न अर्हन्ति अपितु ग्राम-निदेशकस्य इव स्वस्य अधिकारस्य, गौरवस्य च दृढतया रक्षणं कुर्वन्तु, कानूनी-माध्यमेन समस्यायाः समाधानं च कुर्वन्तु
तत्सह ग्रामनिदेशकस्य ताडनस्य घटनातः समाजे विधिराज्यस्य नैतिकशिक्षायाः च निर्माणस्य विषये अपि चिन्तनं कर्तुं शक्नुमः। सभ्ये सामञ्जस्यपूर्णे च समाजे कस्यापि प्रकारस्य हिंसायाः अनुमतिः नास्ति । तथैव प्रोग्रामर-कार्य-वातावरणे व्यावसायिक-नीति-नियमानां, नियमानाम् अपि अनुसरणं करणीयम्, अनुचित-माध्यमेन कार्याणि, लाभाः च प्राप्तुं न शक्यन्ते
संक्षेपेण यद्यपि ग्रामनिदेशकस्य ताडनस्य प्रसंगः कार्यान् अन्विष्यमाणस्य प्रोग्रामरस्य च घटना सर्वथा भिन्नक्षेत्रद्वयं दृश्यते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् तयोः मध्ये बहवः सम्भाव्यसम्बन्धाः सामान्यसमस्याः च सन्ति एते सम्बन्धाः विषयाः च अस्माकं गहनचिन्तनस्य योग्याः सन्ति, सामाजिकघटनानां भिन्नदृष्ट्या अवलोकनस्य अवसरं च ददति।