한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, ईएसजी इत्यस्य “पर्यावरणीय” पक्षः कम्पनीभ्यः संसाधनानाम् उपभोगं न्यूनीकर्तुं डिजिटलरूपान्तरणस्य विषये अधिकं ध्यानं दातुं प्रेरयति । अस्मिन् क्रमे प्रोग्रामर-कार्यं उद्यमस्य संसाधन-उपयोग-दक्षतायाः अनुकूलनार्थं उच्च-प्रदर्शन-सॉफ्टवेयर-प्रणालीनां विकासः अन्तर्भवति यथा, वयं आँकडाविश्लेषणस्य एल्गोरिदम् अनुकूलनस्य च माध्यमेन ऊर्जासंरक्षणं उत्सर्जननिवृत्तिं च प्राप्तुं बुद्धिमान् ऊर्जाप्रबन्धनप्रणालीं परिकल्पयामः । तेषां लिखितं कोडं तेषां निर्माणं च प्रणाल्याः प्रत्यक्षतया कम्पनीयाः पर्यावरणीयप्रदर्शनं प्रभावितं करोति ।
"सामाजिक" दृष्ट्या ईएसजी अवधारणा निगमसामाजिकदायित्वस्य उपरि बलं ददाति, यत्र कर्मचारीकल्याणस्य, सामुदायिकविकासस्य इत्यादीनां चिन्ता अस्ति । प्रोग्रामर-जनानाम् उत्पादानाम् विकासे उपयोक्तृणां विविधानि आवश्यकतानि, विशेषतः वंचितसमूहानां कृते सुलभतां, ध्यानं दातुं आवश्यकम् । यथा, विकलाङ्गजनानाम् अङ्कीयसमाजस्य उत्तमतया एकीकरणे सहायतार्थं सुलभताविशेषताभिः सह अनुप्रयोगानाम् विकासः। तस्मिन् एव काले प्रोग्रामर्-जनानाम् स्वस्य कार्यवातावरणं, करियर-विकासः च निगम-सामाजिक-दायित्वस्य भागः अभवत् । कम्पनीनां प्रोग्रामर-जनानाम् उत्तम-प्रशिक्षण-अवकाशाः, उचित-कार्य-समयः, उचित-पारिश्रमिकं च प्रदातुं आवश्यकता वर्तते, येन तेषां करियर-वृद्धिः प्रवर्धयितुं, तेषां जीवनस्य गुणवत्तां च सुधारयितुम्।
"शासन"स्तरस्य ईएसजी-कम्पनीभ्यः ध्वनि-आन्तरिक-प्रबन्धन-व्यवस्थाः, जोखिम-निवारण-नियन्त्रण-तन्त्राणि च स्थापयितुं आवश्यकम् अस्ति । निगमसूचनासुरक्षां सुनिश्चित्य आँकडा-लीक-निवारणे च प्रोग्रामर-जनाः प्रमुखां भूमिकां निर्वहन्ति । तेषां कठोरसङ्केतमानकानां सुरक्षामानकानां च अनुसरणं करणीयम्, सुरक्षितानि विश्वसनीयाः च सॉफ्टवेयरप्रणालीः विकसितव्याः, तथा च कम्पनीयाः कार्याणि कानूनानां, विनियमानाम्, नैतिकतानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं कर्तुं आवश्यकम् अस्ति
तदतिरिक्तं ईएसजी-अवधारणानां लोकप्रियतायाः कारणात् प्रासंगिकज्ञान-कौशल-युक्तानां प्रोग्रामर-जनानाम् विपण्य-माङ्गं वर्धमाना अस्ति । एतेन न केवलं प्रोग्रामर-जनानाम् अधिकाः रोजगार-अवकाशाः प्राप्यन्ते, अपितु तेषां व्यावसायिकगुणानां अधिकानि माङ्गल्यानि अपि भवन्ति । अस्याः प्रवृत्तेः अनुकूलतायै प्रोग्रामर-जनानाम् ज्ञानं निरन्तरं शिक्षितुं अद्यतनं कर्तुं च आवश्यकं भवति, तथा च ईएसजी-सम्बद्धेषु प्रौद्योगिकीषु पद्धतीषु च निपुणतां प्राप्तुं आवश्यकम् अस्ति । यथा, हरितगणना, आँकडागोपनीयतासंरक्षणं, स्थायिसॉफ्टवेयरनिर्माणम् इत्यादिषु नवीनतमविकासानां विषये ज्ञातव्यम् ।
तस्मिन् एव काले प्रोग्रामर्-जनाः तासु कम्पनीषु अधिकं प्रवृत्ताः भविष्यन्ति ये स्वस्य करियर-विकल्पेषु ईएसजी-अवधारणाम् सक्रियरूपेण कार्यान्विताः भविष्यन्ति । एतेषां कम्पनीनां प्रायः उत्तमसामाजिकप्रतिष्ठा, स्थायिविकासस्य सम्भावना च भवति, तथा च प्रोग्रामर-जनानाम् व्यापकविकासस्थानं, करियर-पूर्ति-भावना च प्रदातुं शक्नुवन्ति कम्पनीनां कृते उत्कृष्टप्रोग्रामरप्रतिभानां आकर्षणं, अवधारणं च ईएसजी-मध्ये तेषां प्रदर्शनं सुधारयितुम् अपि सहायकं भविष्यति, सद्चक्रं निर्मास्यति ।
संक्षेपेण, ईएसजी अवधारणाः उद्यमानाम् परिचालनप्रतिरूपं मूल्यानुसन्धानं च पुनः आकारयन्ति, प्रोग्रामररूपेण, प्रौद्योगिकी-नवाचारस्य मूल-शक्तेः रूपेण, तेषां करियर-विकासस्य एकीकरणं, ईएसजी-अवधारणानां च समाजस्य स्थायिविकासस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति।