한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा प्रौद्योगिक्याः तीव्रविकासेन विविधाः उद्योगाः अङ्कीयरूपान्तरणं कुर्वन्ति । तेषु प्रोग्रामर-कार्य-विधिषु परिवर्तनं व्यावसायिक-आवश्यकता च ईएसजी-जोखिमैः सह प्रत्यक्षतया सम्बद्धं नास्ति, परन्तु ते गहनस्तरस्य अविच्छिन्नरूपेण सम्बद्धाः सन्ति कार्याणि अन्वेष्टुं प्रक्रियायां प्रोग्रामर्-जनाः प्रौद्योगिकी-उन्नयनात् प्रतिस्पर्धात्मकदबावस्य, आव्हानानां च सामनां कुर्वन्ति, येन ते स्वक्षमतासु गुणसु च निरन्तरं सुधारं कर्तुं प्रेरयन्ति आत्मसुधारस्य एतत् अभियानं न केवलं व्यक्तिगतप्रोग्रामराणां करियरविकासं प्रभावितं करोति, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य प्रतिमाने सूक्ष्मप्रभावं अपि करोति
अन्यदृष्ट्या यदा प्रोग्रामरः कम्पनीभ्यः तकनीकीसमर्थनं ददति तदा ते परोक्षरूपेण ईएसजी-विषयेषु कम्पनीनां अवगमनं प्रतिक्रियारणनीतिं च प्रभावितयन्ति । सॉफ्टवेयर-प्रणालीनां विकासस्य प्रक्रियायां प्रोग्रामर-जनानाम् आँकडा-सुरक्षा-गोपनीयता-संरक्षणम् इत्यादीनां विषयेषु विचारः करणीयः, ये ईएसजी-सङ्घस्य शासन-(G)-पक्षेण सह निकटतया सम्बद्धाः सन्ति सुशासनं सुनिश्चितं कर्तुं शक्नोति यत् कम्पनीषु विविधजोखिमानां निवारणाय ध्वनितन्त्राणि रणनीतयः च सन्ति, येन सम्भाव्यहानिः प्रतिष्ठाजोखिमश्च न्यूनीभवति
तदतिरिक्तं येषु परियोजनासु प्रोग्रामरः भागं गृह्णन्ति तेषु प्रायः संसाधनानाम् उपयोगः अनुकूलनं च भवति । यथा, ऊर्जा-बचत-अनुप्रयोगस्य विकासे प्रोग्रामर-जनाः ऊर्जा-उपभोगं न्यूनीकर्तुं संसाधन-उपयोग-दक्षतां च कथं सुधारयितुम् इति विचारयितुं प्रवृत्ताः सन्ति । एतेन न केवलं पर्यावरणसंरक्षणस्य (E) आवश्यकताः पूर्यन्ते, अपितु स्थायिविकासस्य दृष्ट्या कम्पनीयाः कृते उत्तमं प्रतिबिम्बं अपि स्थापितं भवति । यदा एतादृशी परियोजना व्यापकरूपेण प्रचारिता प्रयुक्ता च भवति तदा तया प्राप्यमाणाः सामाजिकलाभाः अप्रमेयाः भवन्ति ।
तस्मिन् एव काले ईएसजी-विषयेषु समाजस्य वर्धमानं ध्यानं प्रोग्रामर-जनानाम् अपि कार्याणां परियोजनानां च चयनं कुर्वन् निगमसामाजिकदायित्वस्य, स्थायिविकासस्य च अवधारणानां विषये अधिकं ध्यानं दातुं प्रेरितम् अस्ति ये कम्पनयः ईएसजी-सिद्धान्तान् सक्रियरूपेण कार्यान्वन्ति, ते प्रायः अधिकान् उत्कृष्टान् प्रोग्रामरान् आकर्षयितुं समर्थाः भवन्ति, येन तेषां तकनीकीशक्तिः नवीनताक्षमता च सुधरति क्रमेण प्रोग्रामरस्य योजनेन ईएसजी-मध्ये उद्यमानाम् अभ्यासं विकासं च अधिकं प्रवर्धयितुं शक्यते, सद्चक्रं निर्मायते ।
संक्षेपेण, यद्यपि कार्याणि अन्विष्यमाणानां प्रोग्रामराणां घटना ईएसजी-जोखिमात् दूरं प्रतीयते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् तेषां मध्ये बहवः परोक्षसम्बन्धाः परस्परप्रभावाः च सन्ति एषः सहसंबन्धः न केवलं अस्मान् ईएसजी-जोखिमान् अवगन्तुं नूतनं दृष्टिकोणं प्रदाति, अपितु उद्योगस्य विकासाय व्यक्तिगत-वृत्ति-नियोजनाय च महत्त्वपूर्णं बोधं च आनयति |.