한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा मलेशियादेशस्य पूर्वप्रधानमन्त्री नजीबस्य भ्रष्टाचारप्रकरणस्य यद्यपि अंशकालिकविकासेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनदृष्ट्या अंशकालिकविकासविपण्ये किञ्चित् बोधं आनेतुं शक्नोति। भ्रष्टाचारजनितविश्वाससंकटेन समाजस्य अखण्डतायां, मानदण्डेषु च महत्त्वं बहु वर्धितम् अस्ति । स्वतन्त्रविकासस्य जगति अस्य अर्थः अस्ति यत् विकासकाः व्यावसायिकनीतिशास्त्रस्य पालनम् अवश्यं कुर्वन्ति तथा च अखण्डतायाः उच्चगुणवत्तायुक्तकार्यपरिणामेन च ग्राहकानाम् विश्वासं अर्जयितुं अर्हन्ति।
नजीबस्य भ्रष्टाचारप्रकरणेन प्रेरितस्य वर्धितायाः सामाजिकपरिवेक्षणस्य अपि अंशकालिकविकासविपण्यस्य महत्त्वं वर्तते। कठोरपरिवेक्षणवातावरणे अंशकालिकविकासकानाम् स्वस्य व्यवहारस्य वैधानिकतायां मानकीकरणे च अधिकं ध्यानं दातव्यम् । यथा, कार्याणि स्वीकुर्वितुं प्रक्रियायां अस्माभिः कानूनानां नियमानाञ्च सख्यं पालनम् करणीयम् यत् अस्माभिः क्रियमाणानां परियोजनानां स्रोतः कानूनी भवति, विकासप्रक्रिया च अनुरूपा भवति इति सुनिश्चितं भवति
तस्मिन् एव काले अयं प्रकरणः समाजस्य सर्वेभ्यः क्षेत्रेभ्यः अपि न्यायपूर्णस्पर्धायाः विषये अधिकं ध्यानं दातुं प्रेरितवान् । अंशकालिकविकासस्य क्षेत्रे उद्योगस्य स्वस्थविकासस्य प्रवर्धनार्थं निष्पक्षप्रतिस्पर्धा एव कुञ्जी अस्ति । विकासकाः परियोजनां प्राप्तुं स्वस्य तकनीकीशक्तेः नवीनताक्षमतायाः च उपरि अवलम्बन्ते, न तु अन्यायपूर्णसाधनेन प्रतिस्पर्धात्मकलाभान् प्राप्तुं।
अपि च, नजीबस्य भ्रष्टाचारप्रकरणेन उत्पन्नं संसाधनानाम् असमानवितरणं अंशकालिकविकासविपण्यस्य कृते अपि चेतावनीरूपेण ध्वनितुं शक्नोति। सीमितसंसाधनैः सह अंशकालिकविकासकानाम् कार्यदक्षतां उत्पादनगुणवत्तां च सुधारयितुम् संसाधनानाम् अधिककुशलतया उपयोगः करणीयः ।
अन्यदृष्टिकोणात् नजीबस्य भ्रष्टाचारप्रकरणेन जनमतं जनसम्बोधनं च अंशकालिकविकासाय केचन प्रचारप्रचारस्य अवसरान् अपि प्रदाति यदा समाजः दुर्व्यवहारस्य आलोचनां करोति, चिन्तयति च तदा इमान्दारानाम् मानकीकृतानां च अंशकालिकविकाससेवानां कृते अधिकाधिकमागधानां आकर्षणं च सुकरं भवति
संक्षेपेण, यद्यपि नजीब-भ्रष्टाचार-प्रकरणस्य प्रत्यक्षतया उपरिभागे अंशकालिक-विकासस्य सम्बन्धः नास्ति तथापि गहन-विश्लेषण-चिन्तनस्य माध्यमेन तस्मात् उपयोगिनो अनुभवाः पाठाः च ज्ञातुं शक्यन्ते येन भागस्य स्वस्थ-व्यवस्थित-विकासाय सहायतां प्राप्यन्ते | -समय विकास बाजार।