한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसामाजिकवातावरणे अंशकालिककार्यं बहुजनानाम् विकल्पः अभवत् । अंशकालिककार्यस्य विविधाः रूपाः सन्ति, येषु अंशकालिकविकासकार्यं बहुभिः जनाभिः अनुकूलं भवति ।
अंशकालिकविकासकार्यं व्यक्तिनां कृते अतिरिक्तं आयस्य स्रोतः प्रदाति, येन जनाः स्वव्यावसायिककौशलस्य उपयोगं कर्तुं, कार्यात् बहिः धनं अर्जयितुं च शक्नुवन्ति एतेन न केवलं आर्थिक-आयः वर्धते, अपितु व्यक्तिगत-व्यावसायिक-क्षमता, अनुभवः च वर्धते । यथा, केचन प्रोग्रामर्-जनाः स्वस्य अवकाशसमये सॉफ्टवेयर-विकास-परियोजनानि कुर्वन्ति ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । प्रथमं, समयव्यवस्थापनं महती आव्हानम् अस्ति। यदा भवतः मूलपूर्णकालिककार्यस्य अतिरिक्तं अंशकालिकं कार्यं करोति तदा भवतः समयस्य यथोचितरूपेण व्यवस्थापनं करणीयम् यत् एतत् सुनिश्चितं करोति यत् एतत् भवतः मुख्यव्यापारस्य कार्यदक्षतां गुणवत्तां च न प्रभावितं करोति। अन्यथा मुख्यव्यापारे त्रुटिः अथवा कार्यावसरस्य हानिः अपि भवितुम् अर्हति ।
द्वितीयं, अंशकालिकविकासकार्यस्य गुणवत्तानियन्त्रणमपि प्रमुखः विषयः अस्ति । सीमितसमयस्य, विकीर्णशक्तेः च कारणात् पूर्णकालिकरूपेण तस्मिन् केन्द्रीकरणे यथा कार्यं सम्पन्नं भवति तथा उच्चगुणवत्तायां सम्पन्नं भवति इति सुनिश्चितं कर्तुं न शक्यते यदि वितरिताः परिणामाः ग्राहकानाम् आवश्यकतां न पूरयन्ति तर्हि न केवलं भवतः व्यक्तिगतप्रतिष्ठां प्रभावितं करिष्यति, अपितु भवतः आर्थिकक्षतिपूर्तिः अन्ये च विषयाः अपि भवितुम् अर्हन्ति ।
अपि च कानूनी-अनुबन्ध-जोखिमानां अवहेलना कर्तुं न शक्यते । अंशकालिकं परियोजनां कुर्वन् उभयोः पक्षयोः अधिकारान् दायित्वं च स्पष्टीकर्तुं कानूनी प्रभावी च अनुबन्धे हस्ताक्षरं कर्तुं आवश्यकम् अस्ति । अन्यथा एकदा विवादः जातः चेत् भवन्तः कानूनीविपत्तौ भूत्वा अनावश्यकक्लेशं हानिं च आनयितुं शक्नुवन्ति ।
यद्यपि नजीबविरुद्धस्य घटनायाः तुलने यद्यपि प्रकृतिः सर्वथा भिन्ना अस्ति तथापि तस्मात् किञ्चित् बोधः आकर्षितुं शक्यते । नजीबः स्वस्य सार्वजनिकपदस्य उपयोगं व्यक्तिगतलाभार्थं कृतवान्, कानूनस्य नैतिकमानकानां च उल्लङ्घनं कृतवान्, अन्ततः कानूनेन दण्डितः च । एतेन स्मरणं भवति यत् वयं किमपि प्रकारस्य कार्यं कुर्मः चेदपि अस्माभिः कानूनी-नैतिक-तलरेखायाः पालनम् अवश्यं कर्तव्यं, अस्थायीलाभार्थं अवैध-अपराध-मार्गे न प्रवृत्तव्यम् |.
ये अंशकालिकविकासकार्यं गृह्णन्ति तेषां कृते प्रासंगिककायदानानां, नियमानाम्, उद्योगस्य मानदण्डानां च पालनम् अवश्यं करणीयम् । यथा, एतत् सुनिश्चितं कर्तव्यं यत् कृताः परियोजनाः कानूनीरूपेण अनुरूपाः च सन्ति, तेषु उल्लङ्घनम्, समुद्री-चोरी वा अन्ये अवैध-क्रियाकलापाः न सन्ति तत्सह अस्माभिः बौद्धिकसम्पत्त्याधिकारस्य सम्मानः करणीयः, परस्य कार्यस्य चोरी न कर्तव्या ।
सामाजिकदृष्ट्या अंशकालिकविकासकर्मचारिणां उदयः सामाजिक अर्थव्यवस्थायां केचन परिवर्तनानि अपि प्रतिबिम्बयति । अन्तर्जालप्रौद्योगिक्याः विकासेन लोकप्रियतायाः च कारणेन कार्यस्य रूपाणि स्थानानि च अधिकं लचीलानि विविधानि च अभवन् । जनाः पारम्परिकपूर्णकालिककार्यप्रतिरूपे एव सीमिताः न भवन्ति, तेषां अनुकूलं कार्यशैलीं चिन्वितुं अधिकाः अवसराः सन्ति ।
एतेन व्यापारे सामाजिकप्रबन्धने च नूतनाः आव्हानाः सन्ति । उद्यमानाम् चिन्तनस्य आवश्यकता वर्तते यत् कथं कर्मचारिणां अंशकालिकव्यवहारस्य उत्तमप्रबन्धनं करणीयम् येन सामान्यकार्यव्यवस्थां प्रभावितं न भवति तथा च कर्मचारिणां क्षमतां पूर्णं क्रीडां ददाति। समाजस्य आवश्यकता अस्ति यत् अंशकालिककार्यकर्तृणां अधिकारानां हितानाञ्च रक्षणाय तथा अंशकालिक अर्थव्यवस्थायाः स्वस्थविकासस्य प्रवर्धनार्थं प्रासंगिककायदानानि, नियमाः, नीतयः च स्थापयितुं, सुधारयितुम्।
सामान्यतया कार्यस्य उदयमानरूपेण अंशकालिकविकासकार्यस्य लाभाः सन्ति परन्तु अनेकानि आव्हानानि अपि सन्ति । भागं गृह्णन्ते सति व्यक्तिभिः सावधानता, विविधकारकाणां पूर्णविचारः, नियमानाम् नैतिकमान्यतानां च उल्लङ्घनं विना स्वमूल्यानि लक्ष्याणि च प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य समयस्य, साधनानां च यथोचितरूपेण व्यवस्थापनस्य आवश्यकता वर्तते